Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 26, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 1.2 tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn //
AVŚ, 6, 66, 1.1 nirhastaḥ śatrur abhidāsann astu ye senābhir yudham āyanty asmān /
AVŚ, 6, 103, 3.1 amī ye yudham āyanti ketūn kṛtvānīkaśaḥ /
AVŚ, 7, 81, 3.1 somasyāṃśo yudhāṃ pate 'nūno nāma vā asi /
AVŚ, 10, 6, 16.2 taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
Jaiminīyabrāhmaṇa
JB, 1, 122, 14.0 indro vai yudhājīvann etat sāmāpaśyat //
JB, 1, 122, 15.0 yad indro yudhājīvann etat sāmāpaśyat tad yaudhājayasya yaudhājayatvam //
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 3.0 tad apanidhāya yudham upaparāyan //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 3.0 tad apanidhāya yudham upaparāyan //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 5.2 tad indreṇa jayata tat sahadhvaṃ yudho narā iṣuhastena vṛṣṇā //
MS, 2, 10, 4, 6.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsṛṣṭāsu yutsv indro gaṇeṣu /
MS, 2, 10, 4, 7.2 prabhañjant senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
MS, 2, 10, 4, 8.2 duścyavanaḥ pṛtanāṣāḍ ayodhyo 'smākaṃ senā avatu pra yutsu //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 15.0 yudhā maryā ajaiṣmeti tasmād yaudhājayam //
Āpastambaśrautasūtra
ĀpŚS, 22, 25, 12.0 tasyāḥ purastāt sviṣṭakṛto 'ṣāḍhaṃ yutsu pṛtanāsu paprim iti saumyarcādbhir abhiṣiñcati //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
Ṛgveda
ṚV, 1, 8, 3.2 jayema saṃ yudhi spṛdhaḥ //
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 53, 7.1 yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā /
ṚV, 1, 59, 5.2 rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha //
ṚV, 1, 91, 21.1 aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām /
ṚV, 1, 140, 10.2 avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ //
ṚV, 1, 166, 1.2 aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana //
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān //
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 2, 22, 2.1 adha tviṣīmāṁ abhy ojasā kriviṃ yudhābhavad ā rodasī apṛṇad asya majmanā pra vāvṛdhe /
ṚV, 2, 24, 9.1 sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ /
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 4, 17, 10.1 ayaṃ śṛṇve adha jayann uta ghnann ayam uta pra kṛṇute yudhā gāḥ /
ṚV, 5, 25, 6.1 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
ṚV, 5, 52, 6.1 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata /
ṚV, 6, 46, 11.1 adha smā no vṛdhe bhavendra nāyam avā yudhi /
ṚV, 7, 18, 7.2 ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn //
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 82, 4.1 yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ /
ṚV, 7, 92, 4.2 ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān //
ṚV, 7, 98, 3.2 endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha //
ṚV, 8, 16, 10.2 sāsahvāṃsaṃ yudhāmitrān //
ṚV, 8, 21, 13.2 yudhed āpitvam icchase //
ṚV, 8, 27, 17.1 ṛte sa vindate yudhaḥ sugebhir yāty adhvanaḥ /
ṚV, 8, 45, 3.1 ayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ /
ṚV, 8, 45, 21.2 nakir yaṃ vṛṇvate yudhi //
ṚV, 9, 89, 3.2 śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā //
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 55, 8.2 pītvī somasya diva ā vṛdhānaḥ śūro nir yudhādhamad dasyūn //
ṚV, 10, 60, 3.2 utāpavīravān yudhā //
ṚV, 10, 103, 2.2 tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā //
ṚV, 10, 103, 3.1 sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena /
ṚV, 10, 103, 4.2 prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
ṚV, 10, 103, 7.2 duścyavanaḥ pṛtanāṣāḍ ayudhyo 'smākaṃ senā avatu pra yutsu //
Buddhacarita
BCar, 8, 16.2 viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari //
Mahābhārata
MBh, 1, 1, 68.1 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca /
MBh, 1, 1, 146.3 yadāśrauṣaṃ bhīmasenena pītaṃ raktaṃ bhrātur yudhi duḥśāsanasya /
MBh, 1, 2, 126.73 yatra rāmeṇa vikramya nihato rāvaṇo yudhi /
MBh, 1, 2, 132.1 gograhe yatra pārthena nirjitāḥ kuravo yudhi /
MBh, 1, 2, 161.1 bhagadatto mahārājo yatra śakrasamo yudhi /
MBh, 1, 2, 165.1 aśvatthāmāpi cātraiva droṇe yudhi nipātite /
MBh, 1, 2, 220.2 yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi /
MBh, 1, 17, 13.1 chinnāni paṭṭiśaiścāpi śirāṃsi yudhi dāruṇe /
MBh, 1, 26, 34.2 na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet //
MBh, 1, 28, 4.2 muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi //
MBh, 1, 45, 20.2 yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi /
MBh, 1, 58, 26.1 ādityair hi tadā daityā bahuśo nirjitā yudhi /
MBh, 1, 71, 7.1 tatra devā nijaghnur yān dānavān yudhi saṃgatān /
MBh, 1, 94, 32.3 kṛtāstraḥ parameṣvāso devarājasamo yudhi //
MBh, 1, 114, 31.7 gatvottarāṃ diśaṃ vīro vijitya yudhi pārthivān /
MBh, 1, 117, 23.5 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ /
MBh, 1, 128, 4.15 yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ /
MBh, 1, 128, 4.33 so 'tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ /
MBh, 1, 140, 8.2 soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ //
MBh, 1, 142, 12.2 paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau /
MBh, 1, 142, 26.2 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi /
MBh, 1, 150, 16.2 yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam //
MBh, 1, 150, 23.1 vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi /
MBh, 1, 151, 13.2 vāryupaspṛśya saṃhṛṣṭastasthau yudhi mahābalaḥ /
MBh, 1, 151, 18.41 vikṛṣyamāṇo bhīmena karṣaṃśca yudhi pāṇḍavam /
MBh, 1, 154, 22.1 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi /
MBh, 1, 155, 29.1 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam /
MBh, 1, 159, 14.2 naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃcana //
MBh, 1, 192, 7.167 dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau /
MBh, 1, 197, 17.2 kathaṃ hi yudhi śakyeta vijetum amarair api /
MBh, 1, 216, 28.2 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān /
MBh, 1, 216, 29.2 aham apyutsahe lokān vijetuṃ yudhi pāvaka /
MBh, 1, 218, 39.2 abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau //
MBh, 1, 219, 16.1 naitau śakyau durādharṣau vijetum ajitau yudhi /
MBh, 2, 5, 40.2 kaccit prāṇāṃstavārtheṣu saṃtyajanti sadā yudhi //
MBh, 2, 13, 21.1 bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi /
MBh, 2, 13, 56.2 ahaṃ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi //
MBh, 2, 21, 2.2 asmad anyatameneha sajjībhavatu ko yudhi //
MBh, 2, 23, 22.2 na ca śaknomi te tāta sthātuṃ pramukhato yudhi //
MBh, 2, 27, 14.2 vijitya yudhi kaunteyo māgadhān upayād balī //
MBh, 2, 27, 18.1 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata /
MBh, 2, 28, 16.2 kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi /
MBh, 2, 35, 8.1 asyāṃ ca samitau rājñām ekam apyajitaṃ yudhi /
MBh, 2, 36, 14.2 yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān //
MBh, 2, 44, 15.1 naite yudhi balājjetuṃ śakyāḥ suragaṇair api /
MBh, 2, 50, 27.2 avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi //
MBh, 2, 54, 9.1 sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi /
MBh, 2, 61, 46.2 na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi //
MBh, 2, 62, 30.1 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ /
MBh, 2, 68, 28.1 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi /
MBh, 2, 69, 8.1 tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ /
MBh, 2, 72, 34.2 bāhupraharaṇenaiva bhīmena nihato yudhi //
MBh, 3, 11, 25.2 jarāsaṃdho maheṣvāso nāgāyutabalo yudhi //
MBh, 3, 11, 26.2 kas tān yudhi samāsīta jarāmaraṇavān naraḥ //
MBh, 3, 12, 23.2 yudhi nirjitya puruṣān āhāraṃ nityam ācaran //
MBh, 3, 12, 24.2 yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ //
MBh, 3, 12, 51.1 tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ /
MBh, 3, 12, 58.2 śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi //
MBh, 3, 13, 30.1 irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi /
MBh, 3, 13, 58.1 garhaye pāṇḍavāṃstveva yudhi śreṣṭhān mahābalān /
MBh, 3, 13, 67.1 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ /
MBh, 3, 17, 30.1 sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi /
MBh, 3, 21, 31.2 māyāyuddhena mahatā yodhayāmāsa māṃ yudhi //
MBh, 3, 34, 60.1 na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ /
MBh, 3, 34, 85.2 kathaṃsvid yudhi kaunteya rājyaṃ na prāpnuyāmahe //
MBh, 3, 43, 32.1 tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi /
MBh, 3, 46, 8.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ /
MBh, 3, 48, 6.2 yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ /
MBh, 3, 79, 23.2 ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān /
MBh, 3, 79, 26.2 yo dhanāni ca kanyāś ca yudhi jitvā mahārathān /
MBh, 3, 84, 7.2 dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ /
MBh, 3, 116, 23.2 tasyātha yudhi vikramya bhārgavaḥ paravīrahā //
MBh, 3, 120, 10.1 āttāyudhaṃ mām iha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ /
MBh, 3, 142, 19.1 vāsudevasamaṃ vīrye kārtavīryasamaṃ yudhi /
MBh, 3, 149, 16.2 tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi //
MBh, 3, 163, 28.2 ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi //
MBh, 3, 165, 2.1 na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api /
MBh, 3, 165, 18.2 rathenānena maghavā jitavāñśambaraṃ yudhi /
MBh, 3, 165, 19.2 rathenānena daityānāṃ jitavān maghavān yudhi //
MBh, 3, 165, 20.2 vijetā yudhi vikramya pureva maghavān vaśī //
MBh, 3, 167, 5.1 anye mām abhyadhāvanta nivātakavacā yudhi /
MBh, 3, 168, 13.1 sā tu māyāmayī vṛṣṭiḥ pīḍayāmāsa māṃ yudhi /
MBh, 3, 169, 3.1 tato nivātakavacā vadhyamānā mayā yudhi /
MBh, 3, 169, 29.2 idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi //
MBh, 3, 170, 37.1 taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi /
MBh, 3, 215, 15.2 sraṣṭāram api lokānāṃ yudhi vikramya nāśayet //
MBh, 3, 221, 47.1 tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi /
MBh, 3, 225, 20.2 na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān //
MBh, 3, 233, 11.1 tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ /
MBh, 3, 234, 26.1 citrasenam athālakṣya sakhāyaṃ yudhi durbalam /
MBh, 3, 235, 17.2 divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi //
MBh, 3, 236, 1.3 mokṣitasya yudhā paścān mānasthasya durātmanaḥ //
MBh, 3, 240, 13.1 yudhi samprahariṣyanto mokṣyanti kurusattama /
MBh, 3, 240, 17.2 yotsyanti yudhi vikramya śatrubhis tava pārthiva /
MBh, 3, 243, 10.1 hateṣu yudhi pārtheṣu rājasūye tathā tvayā /
MBh, 3, 256, 27.1 samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān /
MBh, 3, 256, 28.1 ajayyāṃścāpyavadhyāṃśca vārayiṣyasi tān yudhi /
MBh, 3, 259, 32.3 laṅkāyāścyāvayāmāsa yudhi jitvā dhaneśvaram //
MBh, 3, 265, 3.1 devadānavagandharvayakṣakimpuruṣair yudhi /
MBh, 3, 270, 12.2 jigīṣator yudhānyonyam indraprahlādayor iva //
MBh, 3, 270, 18.1 śrutvā tu rāvaṇastebhyaḥ prahastaṃ nihataṃ yudhi /
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 3, 285, 15.2 savyasācī tvayā caiva yudhi śūraḥ sameṣyati //
MBh, 3, 285, 16.2 vijetuṃ yudhi yadyasya svayam indraḥ śaro bhavet //
MBh, 4, 5, 22.3 tasya maurvīm apākarṣacchūraḥ saṃkrandano yudhi /
MBh, 4, 30, 7.1 asmān yudhi vinirjitya paribhūya sabāndhavān /
MBh, 4, 32, 2.2 kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi //
MBh, 4, 37, 12.2 mahādevo 'pi pārthena śrūyate yudhi toṣitaḥ //
MBh, 4, 40, 8.2 bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi /
MBh, 4, 44, 9.2 daivatair apyavadhyāste ekena yudhi pātitāḥ //
MBh, 4, 49, 22.2 sthitasya bāṇair yudhi nirbibheda gāṇḍīvamuktair aśaniprakāśaiḥ //
MBh, 4, 55, 1.3 na me yudhi samo 'stīti tad idaṃ pratyupasthitam //
MBh, 4, 59, 11.1 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi /
MBh, 4, 59, 38.2 ubhau sadṛśakarmāṇāvubhau yudhi durāsadau //
MBh, 4, 59, 43.2 gāṅgeyo yudhi durdharṣastasthau dīrgham ivāturaḥ //
MBh, 4, 61, 3.2 duryodhanaṃ dakṣiṇato 'bhyagacchat pārthaṃ nṛvīro yudhi hemamālī //
MBh, 4, 61, 23.2 atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm //
MBh, 4, 66, 14.1 anena vijitā gāvo jitāśca kuravo yudhi /
MBh, 5, 1, 5.2 pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ //
MBh, 5, 1, 21.2 yuddhena bādheyur imāṃstathaiva tair vadhyamānā yudhi tāṃśca hanyuḥ //
MBh, 5, 3, 16.1 ko hi gāṇḍīvadhanvānaṃ kaśca cakrāyudhaṃ yudhi /
MBh, 5, 7, 17.1 te vā yudhi durādharṣā bhavantvekasya sainikāḥ /
MBh, 5, 8, 26.1 bhavān iha mahārāja vāsudevasamo yudhi /
MBh, 5, 21, 16.3 eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi //
MBh, 5, 21, 17.2 dhruvaṃ yudhi hatāstena bhakṣayiṣyāma pāṃsukān //
MBh, 5, 22, 22.1 pāṇḍyaśca rājāmita indrakalpo yudhi pravīrair bahubhiḥ sametaḥ /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 5, 39, 67.1 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ /
MBh, 5, 49, 28.1 yaḥ kāśīn aṅgamagadhān kaliṅgāṃśca yudhājayat /
MBh, 5, 50, 4.2 sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi //
MBh, 5, 51, 2.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ /
MBh, 5, 51, 3.2 pratyetā na samaḥ kaścid yudhi gāṇḍīvadhanvanaḥ //
MBh, 5, 51, 10.1 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi /
MBh, 5, 54, 18.2 asamarthāḥ pare jetum asmān yudhi janeśvara //
MBh, 5, 54, 34.2 gadāprahāraṃ bhīmo me na jātu viṣahed yudhi //
MBh, 5, 56, 22.1 sahadevastu mādreyaḥ śūraḥ saṃkrandano yudhi /
MBh, 5, 56, 28.2 tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi //
MBh, 5, 56, 43.3 na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 5, 56, 60.2 na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi //
MBh, 5, 57, 20.2 varān varān haniṣyanti sametā yudhi pāṇḍavāḥ //
MBh, 5, 63, 5.2 yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān //
MBh, 5, 74, 2.2 praṇītabhāvam atyantaṃ yudhi satyaparākramam //
MBh, 5, 74, 13.2 vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana //
MBh, 5, 74, 15.1 draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani /
MBh, 5, 78, 14.2 māṃsaśoṇitabhṛnmartyaḥ pratiyudhyeta ko yudhi //
MBh, 5, 94, 7.1 asti kaścid viśiṣṭo vā madvidho vā bhaved yudhi /
MBh, 5, 125, 13.2 utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa //
MBh, 5, 125, 14.2 devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ //
MBh, 5, 136, 6.2 virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ //
MBh, 5, 136, 7.1 dānavān ghorakarmāṇo nivātakavacān yudhi /
MBh, 5, 158, 13.1 droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi /
MBh, 5, 158, 14.2 yudhi dhuryam avikṣobhyam anīkadharam acyutam //
MBh, 5, 158, 15.1 droṇaṃ mohād yudhā pārtha yajjigīṣasi tanmṛṣā /
MBh, 5, 158, 21.1 nānājanaughaṃ yudhi sampravṛddhaṃ gāṅgaṃ yathā vegam avāraṇīyam /
MBh, 5, 163, 2.2 parākramaṃ yathendrasya drakṣyanti kuravo yudhi //
MBh, 5, 163, 10.2 gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm //
MBh, 5, 165, 19.1 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata /
MBh, 5, 168, 22.1 ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ /
MBh, 5, 170, 3.3 yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam //
MBh, 5, 173, 8.2 tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ /
MBh, 5, 173, 8.3 ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ //
MBh, 5, 186, 21.2 nāhaṃ yudhi nivarteyam iti me vratam āhitam //
MBh, 5, 187, 2.1 na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam /
MBh, 5, 187, 6.2 ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ //
MBh, 5, 187, 15.1 na hi māṃ kṣatriyaḥ kaścid vīryeṇa vijayed yudhi /
MBh, 5, 188, 5.1 nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ /
MBh, 5, 188, 9.2 upapadyet kathaṃ deva striyo mama jayo yudhi /
MBh, 5, 188, 10.3 yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi //
MBh, 5, 189, 1.3 puruṣo 'bhavad yudhi śreṣṭha tanme brūhi pitāmaha //
MBh, 5, 195, 19.1 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi /
MBh, 6, 11, 10.1 āyuṣmanto mahāvīrā dhanurdharavarā yudhi /
MBh, 6, 14, 12.2 jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 6, 15, 10.2 pātayāmāsa kaunteyaḥ kathaṃ tam ajitaṃ yudhi //
MBh, 6, 15, 14.2 jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 6, 15, 34.2 durjayānām anīkāni nājayaṃstarasā yudhi //
MBh, 6, 15, 43.2 ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ //
MBh, 6, 15, 54.2 aprameyāṇi durdharṣe kathaṃ sa nihato yudhi //
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 15, 69.1 na hi me śāntir astīha yudhi devavrataṃ hatam /
MBh, 6, 17, 9.2 saṃbhāvayata cātmānam avyagramanaso yudhi //
MBh, 6, 20, 19.2 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi //
MBh, 6, 22, 11.2 anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt //
MBh, 6, BhaGī 1, 4.1 atra śūrā maheṣvāsā bhīmārjunasamā yudhi /
MBh, 6, 41, 33.2 yadyevaṃ nābhigacchethā yudhi māṃ pṛthivīpate /
MBh, 6, 41, 60.2 hanyānmāṃ yudhi yodhānāṃ satyam etad bravīmi te //
MBh, 6, 43, 10.3 tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi //
MBh, 6, 43, 32.1 saumadattiṃ raṇe śaṅkho rabhasaṃ rabhaso yudhi /
MBh, 6, 45, 50.1 hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām /
MBh, 6, 46, 1.3 bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā //
MBh, 6, 48, 63.1 na śakyau yudhi saṃrabdhau jetum etau mahārathau /
MBh, 6, 48, 69.2 śarair anyaiśca bahubhiḥ śastrair nānāvidhair yudhi /
MBh, 6, 49, 2.2 yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam //
MBh, 6, 49, 22.2 droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ //
MBh, 6, 51, 16.1 sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ /
MBh, 6, 54, 7.2 tilaśaś cichiduḥ krodhācchastrair nānāvidhair yudhi //
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 55, 31.1 yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaścana /
MBh, 6, 55, 61.2 kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ //
MBh, 6, 55, 64.1 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi /
MBh, 6, 57, 13.1 dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi /
MBh, 6, 60, 9.2 mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi //
MBh, 6, 60, 68.1 naiṣa śakyo yudhā jetum api vajrabhṛtā svayam /
MBh, 6, 64, 14.2 yathā ca pāṇḍavā rājann agamyā yudhi kasyacit //
MBh, 6, 66, 18.1 apare bāhubhir vīrā niyuddhakuśalā yudhi /
MBh, 6, 67, 36.2 nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ //
MBh, 6, 68, 7.1 mādrīputrastu nakulaḥ śūraḥ saṃkrandano yudhi /
MBh, 6, 69, 24.1 satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi /
MBh, 6, 69, 27.2 sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ /
MBh, 6, 72, 22.2 yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān //
MBh, 6, 73, 27.2 ekāyanagate bhīme mayi cāvasthite yudhi //
MBh, 6, 73, 51.2 gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi //
MBh, 6, 74, 36.2 tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi //
MBh, 6, 76, 5.1 saṃmohya sarvān yudhi kīrtimanto vyūhaṃ ca taṃ makaraṃ vajrakalpam /
MBh, 6, 77, 15.2 sthitaṃ raṇāya mahate bhīṣmeṇa yudhi pālitam //
MBh, 6, 77, 20.1 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi /
MBh, 6, 80, 21.1 saṃnivārya śarāṃstāṃstu kṛpaḥ śāradvato yudhi /
MBh, 6, 80, 47.1 jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam /
MBh, 6, 81, 4.2 dṛṣṭvā hatāṃstān yudhi rājaputrāṃs trigartarājaḥ prayayau kṣaṇena //
MBh, 6, 81, 6.1 sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ /
MBh, 6, 81, 10.3 bhīṣmaṃ yiyāsur yudhi saṃdadarśa duryodhanaṃ saindhavādīṃśca rājñaḥ //
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 81, 15.1 yudhiṣṭhiraṃ bhīmasenaṃ yamau ca pārthaṃ tathā yudhi saṃjātakopaḥ /
MBh, 6, 81, 20.1 prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān /
MBh, 6, 82, 5.1 tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi /
MBh, 6, 82, 8.1 nimeṣārdhācca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 82, 18.1 taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi /
MBh, 6, 84, 5.1 sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 84, 30.2 abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām //
MBh, 6, 84, 36.1 nihatā bhrātaraḥ śūrā bhīmasenena me yudhi /
MBh, 6, 84, 40.2 nāhaṃ yudhi vimoktavyo nāpyācāryaḥ kathaṃcana //
MBh, 6, 85, 19.1 tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi /
MBh, 6, 86, 36.2 padātistūrṇam āgacchajjighāṃsuḥ saubalān yudhi //
MBh, 6, 88, 1.3 dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ //
MBh, 6, 89, 1.2 vimukhīkṛtya tān sarvāṃstāvakān yudhi rākṣasaḥ /
MBh, 6, 91, 6.2 ghaṭotkacaṃ samāśritya pāṇḍavair yudhi nirjitaḥ //
MBh, 6, 91, 15.3 bhagadatto mahīpālaḥ puraṃdarasamo yudhi //
MBh, 6, 91, 52.1 aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi /
MBh, 6, 93, 8.2 nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata //
MBh, 6, 93, 9.2 paśyato yudhi bhīṣmasya śape satyena te nṛpa //
MBh, 6, 94, 9.1 droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge /
MBh, 6, 95, 10.2 hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te //
MBh, 6, 96, 50.3 parasparam avekṣetāṃ kālānalasamau yudhi //
MBh, 6, 98, 6.2 nācintayata tān bāṇān pārthacāpacyutān yudhi //
MBh, 6, 98, 21.1 droṇena yudhi nirmukte tasminn astre mahāmṛdhe /
MBh, 6, 99, 22.1 devaputrasamā rūpe śaurye śakrasamā yudhi /
MBh, 6, 102, 50.2 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi //
MBh, 6, 102, 73.1 yathā kurūṇāṃ sainyāni babhañja yudhi pāṇḍavaḥ /
MBh, 6, 102, 73.2 tathā pāṇḍavasainyāni babhañja yudhi te pitā //
MBh, 6, 103, 3.2 bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān //
MBh, 6, 103, 64.1 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhavenmama /
MBh, 6, 103, 71.2 nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ //
MBh, 6, 103, 91.2 nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati //
MBh, 6, 104, 3.2 śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi //
MBh, 6, 104, 16.1 divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi /
MBh, 6, 106, 12.2 vārayāmāsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi //
MBh, 6, 107, 15.1 tathā kuruta kauravyā yathā vaḥ sātyako yudhi /
MBh, 6, 107, 21.2 bhīṣmaṃ ca yudhi saṃrabdhāvādravantau mahārathau //
MBh, 6, 107, 26.2 yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi //
MBh, 6, 111, 20.1 na vai bhīṣmād bhayaṃ kiṃcit kartavyaṃ yudhi sṛñjayāḥ /
MBh, 6, 111, 43.1 tayoḥ samāgamo ghoro babhūva yudhi bhārata /
MBh, 6, 112, 51.1 tāṃ droṇo navabhir bāṇaiś cicheda yudhi bhārata /
MBh, 6, 113, 11.3 bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye //
MBh, 6, 113, 12.1 te parākrāntam ālokya rājan yudhi pitāmaham /
MBh, 6, 117, 15.2 tasyārthe kururājasya rājāno mṛditā yudhi //
MBh, 7, 1, 47.1 api tanna mṛṣākārṣīd yudhi satyaparākramaḥ /
MBh, 7, 1, 48.1 api tat pūrayāṃcakre dhanurdharavaro yudhi /
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 3, 5.2 mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam //
MBh, 7, 6, 11.2 na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ //
MBh, 7, 6, 29.2 utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ //
MBh, 7, 7, 14.1 tataḥ punar api droṇo nāma viśrāvayan yudhi /
MBh, 7, 7, 33.2 sainyānāṃ ca tato rājann ācārye nihate yudhi //
MBh, 7, 8, 20.2 bhāradvājaḥ kim akarocchūraḥ saṃkrandano yudhi //
MBh, 7, 8, 21.2 sa satyasaṃdho balavān droṇaḥ kim akarod yudhi //
MBh, 7, 9, 25.2 medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ //
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 9, 41.2 śikhaṇḍinaṃ yājñasenim amlānamanasaṃ yudhi //
MBh, 7, 9, 51.1 vārdhakṣemiḥ kaliṅgānāṃ yaḥ kanyām āharad yudhi /
MBh, 7, 9, 70.2 tyaktāraḥ saṃyuge prāṇān kiṃ teṣām ajitaṃ yudhi //
MBh, 7, 10, 20.1 yudhi pañcajanaṃ hatvā pātālatalavāsinam /
MBh, 7, 11, 11.1 athavā bharataśreṣṭha nirjitya yudhi pāṇḍavān /
MBh, 7, 11, 20.2 na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi /
MBh, 7, 12, 8.1 apyevaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi /
MBh, 7, 14, 12.2 soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt //
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 16, 44.2 ayaṃ vai satyajid rājann adya te rakṣitā yudhi /
MBh, 7, 17, 19.1 hastāvāpaṃ subāhostu bhallena yudhi pāṇḍavaḥ /
MBh, 7, 22, 7.1 lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi /
MBh, 7, 24, 7.2 bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi //
MBh, 7, 24, 45.1 kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi /
MBh, 7, 26, 5.1 sa cāpi dviradaśreṣṭhaḥ sadāpratigajo yudhi /
MBh, 7, 27, 19.2 ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi //
MBh, 7, 28, 35.1 vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam /
MBh, 7, 32, 2.1 sarve vidhvastakavacāstāvakā yudhi nirjitāḥ /
MBh, 7, 34, 18.2 droṇasya dṛḍham avyagram anīkapravaraṃ yudhi /
MBh, 7, 39, 8.1 adya kauravya bhīmasya bhavitāsmyanṛṇo yudhi /
MBh, 7, 43, 9.2 abravīcca na me jīvañ jīvato yudhi mokṣyase //
MBh, 7, 49, 12.2 bhūṣaṇeṣu ca so 'smābhir bālo yudhi puraskṛtaḥ //
MBh, 7, 50, 22.1 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi /
MBh, 7, 51, 11.1 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ /
MBh, 7, 52, 14.2 madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi //
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 53, 40.2 śṛṅgāṇīva girer vajrair dāryamāṇānmayā yudhi //
MBh, 7, 53, 43.2 upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi //
MBh, 7, 53, 45.2 āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi //
MBh, 7, 53, 49.2 nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi //
MBh, 7, 57, 65.1 yena devārayaḥ sarve mayā yudhi nipātitāḥ /
MBh, 7, 61, 48.1 na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ /
MBh, 7, 64, 34.1 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi /
MBh, 7, 64, 55.2 tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ //
MBh, 7, 64, 56.1 tat tathā tava putrasya sainyaṃ yudhi paraṃtapa /
MBh, 7, 65, 16.1 te gajā viśikhaistīkṣṇair yudhi gāṇḍīvacoditaiḥ /
MBh, 7, 65, 21.2 bhramatsu yudhi nāgeṣu manuṣyā vilalambire //
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 7, 66, 33.3 na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet //
MBh, 7, 67, 10.1 tad adbhutam apaśyāma droṇasyācāryakaṃ yudhi /
MBh, 7, 67, 14.2 visṛjantaṃ śitān bāṇān avārayata taṃ yudhi //
MBh, 7, 68, 4.2 raṇe sapatnānnighnantaṃ jigīṣantam parān yudhi //
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 69, 49.1 gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ /
MBh, 7, 70, 20.1 tathā tu yatamānasya droṇasya yudhi bhārata /
MBh, 7, 70, 40.2 sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi //
MBh, 7, 70, 43.2 prāṇāṃstyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi //
MBh, 7, 71, 24.2 nābhyajānata kartavyaṃ yudhi kiṃcit parākramam //
MBh, 7, 73, 2.2 naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi //
MBh, 7, 77, 20.2 apyasya yudhi vikramya chindyāṃ mūrdhānam āhave //
MBh, 7, 78, 13.2 api vajreṇa govinda svayaṃ maghavatā yudhi //
MBh, 7, 80, 32.1 tavāparādhāddhi narā nihatā bahudhā yudhi /
MBh, 7, 83, 28.1 tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ /
MBh, 7, 85, 5.1 droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ /
MBh, 7, 85, 14.2 grasyate yudhi vīreṇa bhānumān iva rāhuṇā /
MBh, 7, 85, 88.1 arjunastveva vārṣṇeya pīḍito bahubhir yudhi /
MBh, 7, 87, 34.2 labdhalakṣyā raṇe rājann airāvaṇasamā yudhi //
MBh, 7, 88, 22.3 dhvajam ekena bāṇena vivyādha yudhi māriṣa //
MBh, 7, 92, 44.2 tasthau tatraiva balavān vārayan yudhi pāṇḍavān //
MBh, 7, 93, 31.1 te sātyakim apāsyāśu rājan yudhi mahārathāḥ /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 95, 45.1 kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata /
MBh, 7, 98, 12.2 yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi //
MBh, 7, 98, 13.1 yudhi phalgunabāṇānāṃ sūryāgnisamatejasām /
MBh, 7, 100, 38.1 tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam /
MBh, 7, 101, 8.2 ekaikaṃ daśabhir bāṇair yudhi cicheda hṛṣṭavat //
MBh, 7, 101, 55.2 tathā hi yudhi vikrānto dahati kṣatriyarṣabhān //
MBh, 7, 102, 3.1 droṇe yudhi parākrānte nardamāne muhur muhuḥ /
MBh, 7, 102, 21.2 sanāthau bhavitārau hi yudhi sātvataphalgunau //
MBh, 7, 105, 26.2 mahārathasamākhyātau kṣatriyapravarau yudhi //
MBh, 7, 106, 20.1 bhīmasenastadāhvānaṃ karṇānnāmarṣayad yudhi /
MBh, 7, 108, 2.1 tridaśān api codyuktān sarvaśastradharān yudhi /
MBh, 7, 108, 15.2 ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau //
MBh, 7, 110, 18.2 karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān //
MBh, 7, 110, 23.2 jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum //
MBh, 7, 112, 14.1 dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata /
MBh, 7, 114, 3.2 vivyādha yudhi rājendra bhīmasenaḥ patatriṇā //
MBh, 7, 117, 52.2 vyarocata kuruśreṣṭhaḥ sātvatapravaraṃ yudhi //
MBh, 7, 119, 8.1 dhanuṣyanavaraḥ śūraḥ kārtavīryasamo yudhi /
MBh, 7, 122, 11.1 tasmin sanne mahārāja kṛpe śāradvate yudhi /
MBh, 7, 125, 7.2 tṛṇavat tam ahaṃ manye sa karṇo nirjito yudhi //
MBh, 7, 126, 27.2 apaśyan yudhi bhīṣmasya katham āśaṃsase jayam //
MBh, 7, 127, 4.1 paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi /
MBh, 7, 127, 6.1 kathaṃ hyanicchamānasya droṇasya yudhi phalgunaḥ /
MBh, 7, 127, 11.1 adya me bhrātaraḥ kṣīṇāścitrasenādayo yudhi /
MBh, 7, 129, 7.3 matsyāḥ śālveyasenāśca droṇam eva yayur yudhi //
MBh, 7, 131, 4.2 pradyumnaśca mahābāhustvaṃ caiva yudhi sātvata //
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 7, 132, 9.2 somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi //
MBh, 7, 132, 25.1 yaudheyāraṭṭarājanyamadrakāṇāṃ gaṇān yudhi /
MBh, 7, 133, 15.1 samāgamaḥ pāṇḍusutair dṛṣṭaste bahuśo yudhi /
MBh, 7, 134, 57.2 jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ //
MBh, 7, 134, 72.1 mama vā mandabhāgyatvānmandaste vikramo yudhi /
MBh, 7, 134, 74.1 ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi /
MBh, 7, 135, 20.2 dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi //
MBh, 7, 135, 54.1 sampūjyamāno yudhi kauraveyair vijitya saṃkhye 'rigaṇān sahasraśaḥ /
MBh, 7, 136, 5.1 yaudheyāraṭṭarājanyānmadrakāṃśca gaṇān yudhi /
MBh, 7, 137, 15.1 tato yudhi mahārāja somadatto mahārathaḥ /
MBh, 7, 143, 3.1 citraseno mahārāja śatānīkaṃ punar yudhi /
MBh, 7, 144, 3.2 tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi //
MBh, 7, 144, 26.1 sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi /
MBh, 7, 145, 21.2 svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi //
MBh, 7, 146, 9.1 teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata /
MBh, 7, 146, 29.2 tam arjunastu viṃśatyā vivyādha yudhi bhārata //
MBh, 7, 146, 30.2 saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ /
MBh, 7, 147, 31.2 tato droṇaśca karṇaśca parān mamṛdatur yudhi //
MBh, 7, 149, 29.2 yuyudhāte mahāmāyau rākṣasapravarau yudhi //
MBh, 7, 153, 38.1 tena hyasya pratijñātaṃ bhīmasenam ahaṃ yudhi /
MBh, 7, 156, 19.2 sarākṣasoragāḥ pārtha vijetuṃ yudhi karhicit //
MBh, 7, 157, 21.2 sthāpayed yudhi vārṣṇeyastasmāt kṛṣṇo nipātyatām //
MBh, 7, 158, 42.3 tathetare maheṣvāsāḥ saubhadraṃ yudhyapātayan //
MBh, 7, 160, 31.2 devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān //
MBh, 7, 161, 30.2 cedayaśca maheṣvāsā droṇam evābhyayur yudhi //
MBh, 7, 163, 21.2 ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi //
MBh, 7, 164, 59.1 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi /
MBh, 7, 164, 63.1 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi /
MBh, 7, 164, 102.1 nihato yudhi vikramya tato 'haṃ droṇam abruvam /
MBh, 7, 164, 155.2 divyānyastrāṇi sarveṣāṃ yudhi nighnantam acyutam /
MBh, 7, 165, 66.1 tasya śabdena vitrastāḥ prādravaṃstāvakā yudhi /
MBh, 7, 166, 8.1 rāmasyānumataḥ śāstre puraṃdarasamo yudhi /
MBh, 7, 166, 45.2 bhavitā tvatsamo nānyaḥ kaścid yudhi naraḥ kvacit //
MBh, 7, 168, 34.1 yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān /
MBh, 7, 169, 33.2 gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam //
MBh, 7, 170, 30.2 kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ //
MBh, 7, 170, 50.1 adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi /
MBh, 7, 171, 54.2 sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam //
MBh, 7, 171, 66.1 tānnihatya raṇe vīro droṇaputro yudhāṃ patiḥ /
MBh, 7, 172, 6.2 kālānalasamaprakhyo dviṣatām antako yudhi /
MBh, 7, 172, 27.1 tat sainyaṃ bhagavān agnir dadāha yudhi bhārata /
MBh, 7, 172, 93.2 kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite //
MBh, 8, 1, 32.2 nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 2, 7.1 bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi /
MBh, 8, 2, 10.1 paśyadhvaṃ ca mahātmānaṃ karṇaṃ vaikartanaṃ yudhi /
MBh, 8, 2, 11.1 yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ /
MBh, 8, 4, 5.2 nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ //
MBh, 8, 4, 17.2 hato bhūriśravā rājañ śūraḥ sātyakinā yudhi //
MBh, 8, 4, 27.2 hato rukmaratho rājan bhrātā mātulajo yudhi //
MBh, 8, 4, 36.2 śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ //
MBh, 8, 4, 58.2 ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ /
MBh, 8, 4, 59.2 kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ /
MBh, 8, 4, 59.3 sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ //
MBh, 8, 4, 68.2 citramārgeṇa vikramya karṇena nihatau yudhi //
MBh, 8, 4, 69.1 vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi /
MBh, 8, 4, 77.1 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ /
MBh, 8, 4, 82.2 nihatya śātravān saṃkhye droṇena nihato yudhi //
MBh, 8, 4, 85.1 tathaiva yudhi vikrānto māgadhaḥ paravīrahā /
MBh, 8, 5, 38.2 nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi //
MBh, 8, 5, 58.1 tasmin hate maheṣvāse karṇe yudhi kirīṭinā /
MBh, 8, 5, 61.1 tathā draupadinā droṇo nyastasarvāyudho yudhi /
MBh, 8, 8, 10.2 aśvārohaiḥ padātāś ca nihatā yudhi śerate //
MBh, 8, 11, 5.1 śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam /
MBh, 8, 14, 62.1 sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi /
MBh, 8, 15, 3.3 samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi //
MBh, 8, 16, 1.2 pāṇḍye hate kim akarod arjuno yudhi saṃjaya /
MBh, 8, 16, 27.2 vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi //
MBh, 8, 16, 36.3 sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate //
MBh, 8, 17, 115.1 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi /
MBh, 8, 18, 41.2 yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi //
MBh, 8, 18, 48.1 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi /
MBh, 8, 19, 4.2 putraiś caiva maheṣvāsair nānāśastradharair yudhi //
MBh, 8, 19, 8.1 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam /
MBh, 8, 19, 62.1 yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi /
MBh, 8, 21, 9.1 surapatisamavikramas tatas tridaśavarāvarajopamaṃ yudhi /
MBh, 8, 22, 33.1 hatapravīre sainye 'smin mayi caiva sthite yudhi /
MBh, 8, 22, 45.2 tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi //
MBh, 8, 23, 10.1 tathānye puruṣavyāghrāḥ parair vinihatā yudhi /
MBh, 8, 23, 13.2 ahany ahani madreśa drāvayan dṛśyate yudhi //
MBh, 8, 23, 22.2 na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā //
MBh, 8, 23, 26.1 yudhi cāpy avamāno me na kartavyaḥ kathaṃcana /
MBh, 8, 24, 58.2 jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ //
MBh, 8, 25, 2.2 tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi //
MBh, 8, 26, 64.1 tribhuvanasṛjam īśvareśvaraṃ ka iha pumān bhavam āhvayed yudhi /
MBh, 8, 27, 13.1 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi /
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 31, 59.1 īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham /
MBh, 8, 31, 60.2 na sa śakyo yudhā jetum anyaṃ kuru manoratham //
MBh, 8, 31, 63.2 eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān //
MBh, 8, 31, 65.2 nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau //
MBh, 8, 31, 66.2 vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi //
MBh, 8, 32, 24.1 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan /
MBh, 8, 32, 67.2 karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat //
MBh, 8, 35, 57.2 karmataḥ śīlato vāpi sa tacchrāvayate yudhi //
MBh, 8, 37, 1.3 gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa //
MBh, 8, 38, 17.1 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi /
MBh, 8, 38, 38.2 śarair anekasāhasrair hārdikyo vyadhamad yudhi //
MBh, 8, 39, 33.1 miṣatas te mahābāho jeṣyāmi yudhi kauravān /
MBh, 8, 40, 12.2 pragṛhya rejatuḥ śūrau devaputrasamau yudhi //
MBh, 8, 40, 15.1 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata /
MBh, 8, 40, 56.1 naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ /
MBh, 8, 40, 63.2 naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi //
MBh, 8, 40, 71.2 śerate yudhi nirbhinnā vamanto rudhiraṃ bahu //
MBh, 8, 40, 92.1 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata /
MBh, 8, 43, 36.2 yathā jīvan na vaḥ kaścin mucyate yudhi sṛñjayaḥ //
MBh, 8, 45, 57.1 apaśyamānas tu kirīṭamālī yudhi jyeṣṭhaṃ bhrātaram ājamīḍham /
MBh, 8, 46, 42.2 sakuṇḍalaṃ bhānumad uttamāṅgaṃ kāyāt prakṛttaṃ yudhi savyasācin //
MBh, 8, 47, 8.1 tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ vidhvastayodhaṃ drutavājināgam /
MBh, 8, 51, 12.2 bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau //
MBh, 8, 51, 20.2 na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa //
MBh, 8, 51, 31.1 darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi /
MBh, 8, 51, 43.1 ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi /
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 8, 52, 25.2 kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi //
MBh, 8, 56, 2.1 karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi /
MBh, 8, 56, 5.2 rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi //
MBh, 8, 57, 29.1 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ /
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 57, 50.1 etāv ahaṃ yudhi vā pātayiṣye māṃ vā kṛṣṇau nihaniṣyato 'dya /
MBh, 8, 59, 19.2 yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi //
MBh, 8, 63, 20.2 viṣṇuvīryasamau vīrye tathā bhavasamau yudhi //
MBh, 8, 63, 24.2 parivavrur mahātmānaṃ pārtham apratimaṃ yudhi //
MBh, 8, 63, 25.2 tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi //
MBh, 8, 64, 24.1 na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi /
MBh, 8, 66, 6.2 pradīptam airāvatavaṃśasaṃbhavaṃ śiro jihīrṣur yudhi phalgunasya //
MBh, 8, 67, 21.2 kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi //
MBh, 8, 68, 12.1 avadhyakalpā nihatā narendrās tavārthakāmā yudhi pāṇḍaveyaiḥ /
MBh, 8, 69, 25.2 yadā tvaṃ yudhi pārthasya sārathyam upajagmivān //
MBh, 9, 1, 31.2 rathinaśca naravyāghra hayāśca nihatā yudhi //
MBh, 9, 2, 45.1 duryodhano hato yatra śalyaśca nihato yudhi /
MBh, 9, 2, 52.1 yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ /
MBh, 9, 2, 64.1 pāṇḍavāśca yathā muktāstathobhau sātvatau yudhi /
MBh, 9, 3, 27.2 saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi //
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 9, 5, 17.1 yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān /
MBh, 9, 6, 14.2 lāghavaṃ cāstravīryaṃ ca bhujayośca balaṃ yudhi //
MBh, 9, 6, 33.1 tavaiva hi jayo nūnaṃ hate madreśvare yudhi /
MBh, 9, 7, 31.2 abhyadravanta rājendra jighāṃsantaḥ parān yudhi //
MBh, 9, 9, 3.2 na samarthā hi me pārthāḥ sthātum adya puro yudhi //
MBh, 9, 11, 7.2 soḍhum utsahate nānyo yodho yudhi vṛkodarāt //
MBh, 9, 11, 43.1 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi /
MBh, 9, 15, 18.1 so 'ham adya yudhā jetum āśaṃse madrakeśvaram /
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 18, 1.2 pātite yudhi durdharṣe madrarāje mahārathe /
MBh, 9, 19, 9.1 dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ sarve tvadīyā yudhi yodhamukhyāḥ /
MBh, 9, 19, 12.1 tam āpatantaṃ sahasā tu dṛṣṭvā pāñcālarājaṃ yudhi rājasiṃhaḥ /
MBh, 9, 19, 26.1 hṛtottamāṅgo yudhi sātvatena papāta bhūmau saha nāgarājñā /
MBh, 9, 20, 3.2 śailopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi //
MBh, 9, 23, 2.1 sa yātvā vāhinīṃ tūrṇam abravīt tvarayan yudhi /
MBh, 9, 25, 16.2 bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe /
MBh, 9, 25, 32.2 jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi //
MBh, 9, 26, 22.2 śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi //
MBh, 9, 26, 33.1 pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ /
MBh, 9, 27, 13.1 kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi /
MBh, 9, 27, 20.2 prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan //
MBh, 9, 27, 30.2 rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi //
MBh, 9, 27, 51.1 abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ /
MBh, 9, 27, 58.2 hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ //
MBh, 9, 31, 11.2 na hyeko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi //
MBh, 9, 31, 48.2 ājuhāva tataḥ pārthān gadayā yudhi vīryavān //
MBh, 9, 31, 49.3 na hyeko bahubhir nyāyyo vīra yodhayituṃ yudhi //
MBh, 9, 31, 51.3 yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ //
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 32, 41.2 vairasya cādikartāsau śakunir nihato yudhi //
MBh, 9, 52, 13.2 yudhi vā nihatāḥ samyag api tiryaggatā nṛpa //
MBh, 9, 54, 25.2 sadṛśau tau mahārāja madhukaiṭabhayor yudhi //
MBh, 9, 55, 6.3 ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān //
MBh, 9, 56, 3.2 jigīṣator yudhānyonyam indraprahrādayor iva /
MBh, 9, 56, 63.1 sa siṃhanādān vinanāda kauravo nipātya bhūmau yudhi bhīmam ojasā /
MBh, 9, 59, 36.2 anvamodata tat sarvaṃ yad bhīmena kṛtaṃ yudhi //
MBh, 9, 62, 3.2 pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi //
MBh, 10, 1, 53.1 ityevaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe /
MBh, 10, 4, 8.2 ko drauṇiṃ yudhi saṃrabdhaṃ yodhayed api devarāṭ //
MBh, 10, 5, 14.2 prakāśe sarvabhūtānāṃ vijetā yudhi śātravān //
MBh, 10, 11, 14.2 hriyate sānubandhasya yudhi vikramya jīvitam //
MBh, 11, 8, 26.1 tataste bhavitā devi bhārasya yudhi nāśanam /
MBh, 11, 23, 3.1 yena saṃgṛhṇatā tāta ratham ādhirather yudhi /
MBh, 11, 23, 20.2 eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi //
MBh, 12, 5, 2.2 yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ //
MBh, 12, 5, 14.1 astrāṇi divyānyādāya yudhi gāṇḍīvadhanvanā /
MBh, 12, 16, 25.1 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi /
MBh, 12, 27, 10.2 dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ //
MBh, 12, 29, 80.2 dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi //
MBh, 12, 96, 1.2 atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi /
MBh, 12, 99, 9.2 udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava //
MBh, 12, 103, 16.2 sāmnaivāvartane pūrvaṃ prayatethās tatho yudhi //
MBh, 12, 103, 17.2 yādṛcchiko yudhi jayo daivo veti vicāraṇam //
MBh, 12, 120, 51.1 dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān /
MBh, 12, 202, 1.2 pitāmaha mahāprājña yudhi satyaparākrama /
MBh, 13, 16, 2.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca /
MBh, 13, 17, 60.2 bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ //
MBh, 13, 31, 14.2 tair vītahavyair āgatya yudhi sarvair vinirjitaḥ //
MBh, 13, 112, 2.1 kena vṛttena rājendra vartamānā narā yudhi /
MBh, 13, 140, 6.1 dānavair yudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ /
MBh, 13, 154, 25.1 jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā /
MBh, 14, 76, 5.2 jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi //
MBh, 14, 77, 1.3 vibabhau yudhi durdharṣo himavān acalo yathā //
MBh, 14, 78, 6.2 yastvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ //
MBh, 15, 5, 16.2 samatītā nṛśaṃsāste dharmeṇa nihatā yudhi //
MBh, 15, 36, 30.2 tathaiva putrapautrāṇāṃ mama ye nihatā yudhi //
MBh, 16, 8, 54.1 vaikṛtyaṃ tanmahad dṛṣṭvā bhujavīrye tathā yudhi /
MBh, 16, 9, 9.2 bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi //
Rāmāyaṇa
Rām, Bā, 19, 21.1 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi /
Rām, Bā, 19, 21.2 sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ //
Rām, Ay, 45, 10.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 61, 19.2 na cāpy arājake senā śatrūn viṣahate yudhi //
Rām, Ay, 80, 8.2 caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi //
Rām, Ay, 80, 11.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ār, 19, 13.2 tvam eva hāsyase prāṇān adyāsmābhir hato yudhi //
Rām, Ār, 48, 23.2 nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati //
Rām, Ki, 15, 9.1 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi /
Rām, Ki, 17, 39.1 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja /
Rām, Ki, 23, 6.1 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi /
Rām, Su, 5, 30.1 niṣṭhitān gajaśikhāyām airāvatasamān yudhi /
Rām, Su, 37, 13.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 44, 3.2 hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi //
Rām, Su, 45, 18.1 tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 51, 12.1 sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi /
Rām, Su, 54, 7.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 58, 5.2 saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi //
Rām, Su, 58, 11.2 mandaro 'pyavaśīryeta kiṃ punar yudhi rākṣasāḥ //
Rām, Su, 65, 20.2 kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ //
Rām, Yu, 19, 6.2 maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi //
Rām, Yu, 19, 7.2 āśaṃsete yudhā laṅkām etau marditum ojasā //
Rām, Yu, 21, 20.1 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ /
Rām, Yu, 22, 25.1 jāmbavān atha jānubhyām utpatannihato yudhi /
Rām, Yu, 38, 19.2 yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ //
Rām, Yu, 38, 24.2 bhavanti yudhi yodhānāṃ mukhāni nihate patau //
Rām, Yu, 39, 5.2 śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam //
Rām, Yu, 41, 15.2 amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi //
Rām, Yu, 42, 20.2 kecid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi //
Rām, Yu, 44, 1.2 krodham āhārayāmāsa yudhi tīvram akampanaḥ //
Rām, Yu, 45, 16.2 tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi //
Rām, Yu, 45, 39.2 yudhi nānāpraharaṇā kapisenābhyavartata //
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 47, 34.1 tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram /
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 47, 101.2 jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ //
Rām, Yu, 47, 113.1 taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam /
Rām, Yu, 47, 131.2 gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram //
Rām, Yu, 48, 67.1 sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam /
Rām, Yu, 48, 71.2 paścād api mahābāho śatrūn yudhi vijeṣyasi //
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Rām, Yu, 50, 15.1 ye rākṣasā mukhyatamā hatāste vānarair yudhi /
Rām, Yu, 50, 18.2 tvayā devāḥ prativyūhya nirjitāścāsurā yudhi /
Rām, Yu, 51, 36.2 śatror yudhi vināśena karomyasrapramārjanam //
Rām, Yu, 53, 3.2 paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā //
Rām, Yu, 54, 22.2 duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ /
Rām, Yu, 55, 49.1 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ /
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 55, 50.1 tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram /
Rām, Yu, 55, 51.1 sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ /
Rām, Yu, 55, 52.1 tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ /
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 55, 72.2 cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃśca mohād yudhi kumbhakarṇaḥ //
Rām, Yu, 55, 99.2 tam āpatantaṃ dharaṇīdharābham uvāca rāmo yudhi kumbhakarṇam //
Rām, Yu, 55, 117.2 dvāvardhacandrau niśitau pragṛhya cicheda pādau yudhi rākṣasasya //
Rām, Yu, 56, 13.1 yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam /
Rām, Yu, 57, 7.2 tathādya śayitā rāmo mayā yudhi nipātitaḥ //
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 59, 3.1 cukopa ca mahātejā brahmadattavaro yudhi /
Rām, Yu, 59, 79.1 tāñ śarān yudhi samprekṣya nikṛttān rāvaṇātmajaḥ /
Rām, Yu, 59, 81.1 atikāyena saumitristāḍito yudhi vakṣasi /
Rām, Yu, 59, 96.1 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ /
Rām, Yu, 59, 100.2 saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam //
Rām, Yu, 60, 17.1 tvam apratirathaḥ putra jitaste yudhi vāsavaḥ /
Rām, Yu, 60, 44.2 kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ //
Rām, Yu, 60, 48.2 sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ //
Rām, Yu, 66, 16.2 abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi //
Rām, Yu, 71, 12.1 naiva sāmnā na bhedena na dānena kuto yudhā /
Rām, Yu, 73, 18.2 cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ //
Rām, Yu, 75, 8.1 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi /
Rām, Yu, 75, 31.1 balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau /
Rām, Yu, 76, 9.2 nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase //
Rām, Yu, 76, 16.2 abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi //
Rām, Yu, 76, 21.1 abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi /
Rām, Yu, 76, 25.1 te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi /
Rām, Yu, 77, 22.1 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi /
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Yu, 78, 54.1 tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma /
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 80, 46.2 ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi //
Rām, Yu, 81, 27.1 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān /
Rām, Yu, 82, 26.1 rāmahastād daśagrīvaḥ śūro dattavaro yudhi /
Rām, Yu, 84, 9.1 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān /
Rām, Yu, 85, 15.1 gadāparighahastau tau yudhi vīrau samīyatuḥ /
Rām, Yu, 85, 24.2 udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau //
Rām, Yu, 91, 14.1 samudyamya mahākāyo nanāda yudhi bhairavam /
Rām, Yu, 94, 11.2 jagrāha sumahāvegam aindraṃ yudhi śarāsanam /
Rām, Yu, 96, 12.2 na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi //
Rām, Yu, 97, 4.2 brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān //
Rām, Yu, 99, 5.1 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ /
Rām, Utt, 1, 21.2 avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi //
Rām, Utt, 21, 18.1 anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi /
Rām, Utt, 23, 43.2 gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi //
Rām, Utt, 27, 5.1 evam uktāstu śakreṇa devāḥ śakrasamā yudhi /
Rām, Utt, 27, 14.2 hantuṃ yudhi samāsādya varadānena durjayaḥ //
Rām, Utt, 27, 19.1 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi /
Rām, Utt, 28, 2.1 tataḥ sa balavān kruddho rāvaṇasya suto yudhi /
Rām, Utt, 31, 28.1 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi /
Rām, Utt, 40, 5.2 nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam //
Rām, Utt, 55, 12.1 sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi /
Rām, Utt, 92, 10.2 yayur yudhi durādharṣā abhiṣekaṃ ca cakrire //
Saundarānanda
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 9, 20.1 balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye /
SaundĀ, 18, 28.1 nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ /
Amarakośa
AKośa, 2, 545.2 vyūhastu balavinyāso bhedā daṇḍādayo yudhi //
AKośa, 2, 572.2 samudāyaḥ striyaḥ saṃyatsamityājisamidyudhaḥ //
Harivaṃśa
HV, 6, 45.1 yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi /
HV, 15, 29.1 ugrāyudhaḥ sa cotsikto mayā vinihato yudhi /
HV, 21, 2.1 brahmavādī parākrāntaḥ śatrubhir yudhi durjayaḥ /
HV, 22, 6.2 yayātir yudhi durdharṣas tathā devān savāsavān //
Kirātārjunīya
Kir, 11, 74.1 yathāpratijñaṃ dviṣatāṃ yudhi praticikīrṣayā /
Kir, 16, 2.2 sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 44.2 jāmadagnyaṃ yudhā jitvā sā jñeyā kopabādhinī //
Kūrmapurāṇa
KūPur, 1, 19, 22.2 yuvanāśvo raṇāśvasya śakratulyabalo yudhi //
KūPur, 1, 19, 24.2 mucukundaśca puṇyātmā sarve śakrasamā yudhi //
Liṅgapurāṇa
LiPur, 1, 21, 83.1 tvāṃ prasādya purāsmābhir dviṣanto nihatā yudhi /
LiPur, 1, 65, 86.1 bandhanastu surendrāṇāṃ yudhi śatruvināśanaḥ /
LiPur, 1, 65, 137.1 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ /
LiPur, 1, 66, 69.1 yayātiryudhi durdharṣo devadānavamānuṣaiḥ /
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 97, 36.2 na cacāla na sasmāra nihatānbāndhavānyudhi //
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 1, 106, 4.2 strīrūpadhāribhiḥ stutyairbrahmādyairyudhi saṃsthitaiḥ //
Matsyapurāṇa
MPur, 25, 10.2 tatra devā nijaghnur dānavānyudhi saṃgatān //
MPur, 135, 82.2 viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ //
MPur, 136, 68.1 gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi /
MPur, 140, 19.2 uvāca yudhi śailādiṃ dānavo'mbudhiniḥsvanaḥ //
MPur, 140, 20.3 na vidyunmālihananaṃ vacobhiryudhi dānava //
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 163, 24.2 mṛgendrapratirūpasya sthitasya yudhi māyayā //
MPur, 163, 27.1 tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ /
MPur, 163, 94.3 tadoṃkārasahāyena vidārya nihato yudhi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 6.3 saṃrabdhau paramakruddhau yudhi ghnantau parasparam //
Viṣṇupurāṇa
ViPur, 5, 12, 20.2 na tāvadarjunaṃ kaściddevendra yudhi jeṣyati //
ViPur, 5, 26, 9.1 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam /
ViPur, 5, 35, 5.2 bhīṣmadroṇādayaścainaṃ babandhuryudhi nirjitam //
ViPur, 5, 38, 21.1 tato 'rjuno dhanurdivyaṃ gāṇḍīvamajaraṃ yudhi /
ViPur, 5, 38, 41.2 tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ //
Śatakatraya
ŚTr, 1, 63.1 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 34.1 yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṃkṛtāsye /
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
BhāgPur, 3, 19, 38.2 prāṇendriyāṇāṃ yudhi śauryavardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām //
BhāgPur, 4, 27, 17.1 kṣīyamāṇe svasambandhe ekasminbahubhiryudhā /
Bhāratamañjarī
BhāMañj, 5, 244.1 yeṣāṃ śāntanavo goptā droṇaśca sasuto yudhi /
BhāMañj, 5, 460.1 jayo vā saṃśayo lakṣmyā vadho vā svargado yudhi /
BhāMañj, 5, 490.1 asminvidhātṛvihite kṣatrakṣetrakṣaye yudhi /
BhāMañj, 5, 531.2 na cāpametadityetāṃ viddhi me yudhi saṃvidam //
BhāMañj, 5, 537.1 yudhi dhairyanidhirvaktuṃ dhaureyaḥ sarvadhanvinām /
BhāMañj, 5, 634.1 durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje /
BhāMañj, 5, 659.2 varjyo yudhi mayā nityamiti me kṣatriyavratam //
BhāMañj, 6, 283.1 kṣapayāmi ripūnsarvānyudhi satyena te śape /
BhāMañj, 6, 414.1 atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi /
BhāMañj, 6, 452.2 yudhi yudhyasva vā mā vā na me jīvangamiṣyasi //
BhāMañj, 7, 222.1 sahasrapattranayane saubhadre yudhi pātite /
BhāMañj, 7, 240.2 lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi //
BhāMañj, 7, 362.1 nirapatyaṃ hātamitraṃ sahadevo 'vadhīdyudhi /
BhāMañj, 7, 404.2 tathā citrarathaṃ vīraṃ pāñcālānavadhīdyudhi //
BhāMañj, 7, 413.1 tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
BhāMañj, 7, 423.2 pragalbhate dhuraṃ dhatte yudhi gāṇḍīvadhanvanaḥ //
BhāMañj, 7, 584.1 nighnantaṃ kauravacamūṃ svayaṃ yudhi yudhiṣṭhiram /
BhāMañj, 8, 18.2 āviṣṭeṣviva vīreṣu yudhi māneṣv avāritam //
BhāMañj, 9, 29.1 dṛṣṭvānugānhatānrājñā śalyo yudhi yudhiṣṭhiram /
BhāMañj, 12, 57.2 rādheyasyaiṣa vidadhe yudhi tejovadhaṃ yayā //
BhāMañj, 13, 671.2 saṃmukhaḥ khaḍgadalito bhrūṇahā mucyate yudhi //
BhāMañj, 13, 1328.1 tataste yudhi saṃnaddhā rājyahetoḥ parasparam /
BhāMañj, 13, 1329.1 bhedātprayāte nidhanaṃ yudhi putraśatadvaye /
BhāMañj, 13, 1441.1 tatsuto 'pi divodāsastaireva yudhi nirjitaḥ /
BhāMañj, 13, 1701.1 tasmādatipriyāḥ prāṇā yaistyaktāḥ saṃmukhairyudhi /
BhāMañj, 14, 11.1 tebhyaḥ śuśrāva sarvasvaṃ kṣayitaṃ yudhi kauravaiḥ /
BhāMañj, 14, 143.1 prāgjyotiṣeśvaraṃ vīraṃ bhagadattātmajaṃ yudhi /
Hitopadeśa
Hitop, 1, 32.4 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Hitop, 4, 24.3 yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ //
Hitop, 4, 25.2 sandhim icchet samenāpi saṃdigdho vijayo yudhi /
Hitop, 4, 46.1 saṃtyajyate prakṛtibhir viraktaprakṛtir yudhi /
Kathāsaritsāgara
KSS, 6, 1, 144.1 tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
Rājanighaṇṭu
RājNigh, 2, 22.1 jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān /
Bhāvaprakāśa
BhPr, 6, 8, 39.1 purā lominadaityānāṃ nihatānāṃ surairyudhi /
Dhanurveda
DhanV, 1, 48.1 vartitaḥ syād guṇaḥ sūkṣmaḥ sarvakāryasaho yudhi /
DhanV, 1, 51.2 paṭṭasūtreṇa saṃnaddhaḥ sarvakāryasaho yudhi //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 63.3 idaṃ śaktyā yudhaṃ dṛṣṭvā śatravas tava bhūpate //
Sātvatatantra
SātT, 2, 43.1 vṛtrasya ghoravapuṣā paritāpitānāṃ saṃrakṣaṇāya bhagavān yudhi nirjarāṇām /
SātT, 2, 56.1 bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 11, 7.2 tvaṃ soma kratubhir aṣāḍhaṃ yutsu /