Occurrences
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Mahābhārata
MBh, 1, 2, 10.2 aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā /
MBh, 1, 2, 234.2 aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā /
MBh, 2, 21, 9.2 bhīmaseno jarāsaṃdham āsasāda yuyutsayā //
MBh, 3, 165, 23.2 dānavālayam atyugraṃ prayāto 'smi yuyutsayā //
MBh, 3, 273, 16.1 tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā /
MBh, 5, 150, 1.2 yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā /
MBh, 5, 179, 8.1 evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā /
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 88, 1.2 prayāte tava sainyaṃ tu yuyudhāne yuyutsayā /
MBh, 7, 88, 55.2 anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā //
MBh, 7, 101, 50.2 abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā //
MBh, 7, 102, 57.1 prayāte bhīmasene tu tava sainyaṃ yuyutsayā /
MBh, 7, 105, 24.2 praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā //
MBh, 7, 121, 44.2 abhyavartata saṃgrāme bhāradvājaṃ yuyutsayā //
MBh, 7, 128, 34.2 tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā //
MBh, 7, 141, 60.2 sarvodyogenābhijagmur droṇam eva yuyutsayā //
MBh, 7, 159, 8.2 abhyadravanta vegena kumbhayoniṃ yuyutsayā //
MBh, 8, 12, 20.1 evam ācāryaputreṇa samāhūto yuyutsayā /
MBh, 8, 26, 72.2 yāhi madreśa cāpy enaṃ karṇaḥ prāha yuyutsayā //
Rāmāyaṇa
Rām, Bā, 29, 3.1 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā /
Rām, Bā, 29, 8.1 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā /
Rām, Yu, 43, 6.1 tasya nidhāvamānasya saṃrabdhasya yuyutsayā /
Matsyapurāṇa
MPur, 173, 32.2 balaṃ raṇaughābhyudaye'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse //