Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Saundarānanda
Divyāvadāna
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
Aitareyabrāhmaṇa
AB, 1, 16, 28.0 agnināgniḥ sam idhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya ity abhirūpā //
AB, 5, 19, 11.0 yuvānā pitarā punar ity ārbhavam punarvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
Atharvaveda (Paippalāda)
AVP, 1, 39, 3.1 tvaṣṭā yo vṛṣabho yuvā sa no gṛheṣu rāraṇat /
Atharvaveda (Śaunaka)
AVŚ, 6, 1, 2.2 satyasya yuvānam adroghavācaṃ suśevam //
AVŚ, 6, 2, 3.2 yuvā jeteśānaḥ sa puruṣṭutaḥ //
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 7, 32, 1.1 upa priyaṃ panipnatam yuvānam āhutīvṛdham /
AVŚ, 9, 10, 9.1 vidhuṃ dadrāṇaṃ salilasya pṛṣṭhe yuvānaṃ santaṃ palito jagāra /
AVŚ, 10, 4, 15.1 āyam agan yuvā bhiṣak pṛśnihāparājitaḥ /
AVŚ, 10, 8, 44.2 tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam //
AVŚ, 11, 5, 18.1 brahmacaryeṇa kanyā yuvānaṃ vindate patim /
AVŚ, 13, 1, 11.1 ūrdhvo rohito adhi nāke asthād viśvā rūpāṇi janayan yuvā kaviḥ /
Jaiminīyabrāhmaṇa
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 305, 34.0 tasmād yuvānaṃ paśum āhur jīvacaraṇī na iti //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
Kauśikasūtra
KauśS, 3, 7, 21.0 etaṃ vo yuvānaṃ iti purāṇaṃ pravṛtya navam utsṛjate samprokṣati //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 4, 21.0 namo yuvabhya āśīnebhyaś ca vo namo namaḥ //
MS, 2, 12, 4, 7.2 punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam //
MS, 2, 13, 12, 7.0 yā tā iṣur yuvā nāma tayā vidhema //
Pañcaviṃśabrāhmaṇa
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 12.1 athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.6 yuvā kaviḥ puruniṣṭhaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 32.2 yeṣām indro yuvā sakhā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 23.1 brāhmaṇā ṛtvija ārṣeyā mahānto yuvāno bahvapatyāḥ //
VārŚS, 2, 1, 8, 7.1 tvām agne vṛṣabhaṃ cekitānaṃ punaryuvānaṃ janayann upāgām /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 20.2 yuvamāriṇas tu bhavanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
Ṛgveda
ṚV, 1, 11, 4.1 purām bhindur yuvā kavir amitaujā ajāyata /
ṚV, 1, 20, 4.1 yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ /
ṚV, 1, 71, 8.2 agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca //
ṚV, 1, 87, 4.1 sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ /
ṚV, 1, 110, 8.2 saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana //
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 1, 152, 5.2 acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ //
ṚV, 2, 33, 11.1 stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram /
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
ṚV, 3, 23, 1.1 nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā /
ṚV, 3, 32, 7.1 yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 4, 1, 12.2 spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe //
ṚV, 4, 33, 3.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā /
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 4, 36, 3.2 jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 44, 3.2 prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ //
ṚV, 5, 45, 9.2 raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan //
ṚV, 5, 58, 3.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //
ṚV, 5, 58, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 61, 13.1 yuvā sa māruto gaṇas tveṣaratho anedyaḥ /
ṚV, 5, 74, 5.2 yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ //
ṚV, 6, 5, 1.1 huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham /
ṚV, 6, 19, 2.1 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 6, 45, 1.2 indraḥ sa no yuvā sakhā //
ṚV, 6, 49, 11.1 ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām /
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 7, 15, 2.2 kavir gṛhapatir yuvā //
ṚV, 7, 20, 1.2 jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit //
ṚV, 8, 2, 19.2 mahāṁ iva yuvajāniḥ //
ṚV, 8, 20, 17.2 yuvānas tathed asat //
ṚV, 8, 44, 26.1 yuvānaṃ viśpatiṃ kaviṃ viśvādam puruvepasam /
ṚV, 8, 45, 1.2 yeṣām indro yuvā sakhā //
ṚV, 8, 45, 2.2 yeṣām indro yuvā sakhā //
ṚV, 8, 45, 3.2 yeṣām indro yuvā sakhā //
ṚV, 8, 64, 7.1 kva sya vṛṣabho yuvā tuvigrīvo anānataḥ /
ṚV, 8, 102, 1.2 kavir gṛhapatir yuvā //
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 39, 4.1 yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ /
Ṛgvedakhilāni
ṚVKh, 1, 5, 7.2 akṣaṇvantaṃ sthūlavapuṣkam ugrā punar yuvānaṃ patim it kanīnām //
ṚVKh, 1, 5, 9.2 vṛkṣe sambaddham uśanā yuvānam atha taṃ kṛṇutam mā virapśinam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.1 asitamṛgā ha sma vai purā kaśyapā udgāyanty atha ha yuvānam anūcānaṃ kusurubindam auddālakiṃ brāhmaṇā udgīthāya vavre /
Carakasaṃhitā
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Saundarānanda
SaundĀ, 6, 21.1 yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgyābhijanānvito 'pi /
SaundĀ, 9, 34.2 ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi //
Divyāvadāna
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Kathāsaritsāgara
KSS, 3, 5, 24.2 yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam //
KSS, 5, 2, 201.1 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
KSS, 6, 1, 16.1 ratnadattābhidhānaśca tasyābhūt tanayo yuvā /
KSS, 6, 2, 51.1 āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 53.1 sayoktraṃ lāṅgalaṃ dadyādyuvānau tu dhuraṃdharau /