Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 3, 64.2 yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
KSS, 1, 7, 70.1 śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā /
KSS, 1, 7, 80.2 svakanyāntaḥpure gupte strīti saṃsthāpito yuvā //
KSS, 1, 7, 84.1 tatastasya samutsārya yūnaḥ strīveṣamāśu tam /
KSS, 2, 2, 50.2 tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā //
KSS, 2, 2, 121.2 yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca //
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 4, 79.2 tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā //
KSS, 2, 4, 90.2 yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā //
KSS, 2, 5, 90.1 sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 3, 4, 365.1 dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe /
KSS, 3, 6, 117.1 śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā /
KSS, 4, 2, 44.2 rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā //
KSS, 4, 2, 49.1 tatkālaṃ ca tayostulyaṃ yūnor anyonyadarśanam /
KSS, 4, 2, 178.1 tatrāpaśyacca puruṣaṃ yuvānaṃ vignam āgatam /
KSS, 5, 1, 53.1 vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
KSS, 5, 1, 58.1 sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ /
KSS, 5, 2, 1.1 atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ /
KSS, 5, 2, 53.2 yuvānaṃ vīkṣya papraccha dāśaḥ satyavratastataḥ //
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
KSS, 5, 2, 241.2 sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam //
KSS, 5, 3, 25.2 viprayūnastaruskandhe dinaṃ tat paryahīyata //
KSS, 5, 3, 43.2 striyāvantarnagaryāstaṃ yuvānaṃ rājamandiram //
KSS, 5, 3, 73.1 ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike /
KSS, 5, 3, 196.2 devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā //
KSS, 5, 3, 246.1 dṛṣṭvaiva ca savetālo 'pyabhyadhāvat sa taṃ yuvā /
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
KSS, 6, 1, 162.2 yācitābhayayoreko yuvā vaktuṃ pracakrame //
KSS, 6, 2, 18.2 sa yuvāpi sukānto 'pi parivrajyām aśiśriyat //