Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 29.0 yuvā suvāsāḥ parivīta āgād ity uttamayā paridadhāti //
AB, 2, 2, 30.0 prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
Atharvaveda (Paippalāda)
AVP, 10, 4, 10.1 bahur yuvā pramṛṇo dhṛṣṇur astu bahuḥ kumāraḥ pratirūpaḥ pitṝṇām /
Atharvaveda (Śaunaka)
AVŚ, 9, 4, 24.1 etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
BhārGS, 2, 10, 8.0 ṛṣabhasya pṛṣṭhe śeṣaṃ ninayaty etaṃ yuvānam ity etābhiḥ pañcabhiḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 10.1 yuvabhyo dānaṃ prathamam //
Jaiminīyabrāhmaṇa
JB, 3, 120, 10.0 so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti //
Kauśikasūtra
KauśS, 1, 9, 10.0 anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ //
KauśS, 1, 9, 10.0 anyatarayā kurvīteti yuvā kauśiko yuvā kauśikaḥ //
KauśS, 13, 16, 2.3 agnināgniḥ saṃsṛjyase kavir bṛhaspatir yuvā /
Kauṣītakibrāhmaṇa
KauṣB, 10, 3, 3.0 yuvā suvāsāḥ parivīta āgād iti parivītavatyā paridadhāti //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 21.0 yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.10 śataṃ ca jīva śaradaḥ suvīro vasūni cogro vibhajasva jīvann iti parihitavāsasam anumantrayate yoge yoge yuvā suvāsā iti caitābhyām //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Mānavagṛhyasūtra
MānGS, 1, 22, 8.1 yuvā suvāsā iti mekhalāṃ pradakṣiṇaṃ triḥ parivyayati //
Pañcaviṃśabrāhmaṇa
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
PārGS, 2, 6, 25.0 uṣṇīṣeṇa śiro veṣṭayate yuvā suvāsā iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.5 yuvā suvāsāḥ parivīta āgāt /
Taittirīyopaniṣad
TU, 2, 8, 1.4 yuvā syāt sādhuyuvādhyāyakaḥ āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ /
TU, 2, 8, 1.4 yuvā syāt sādhuyuvādhyāyakaḥ āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ /
Vaitānasūtra
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 3, 13, 15.1 ubhā kavī yuvānā satyādā dharmaṇas pari /
VaitS, 8, 5, 3.1 agnihotrāyaṇinām iti yuvā kauśikaḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 29.0 prathamāyāṃ citau yūna upadadhyān madhyamāyāṃ vivayaso vihṛtā sthavirasya //
Āpastambadharmasūtra
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 24, 4.1 tāsāṃ dve prathamāyāṃ cityāṃ yūna upadadhyāt /
ĀpŚS, 19, 17, 1.1 ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām //
ĀpŚS, 19, 17, 2.1 athainaṃ goṣv apisṛjaty etaṃ yuvānam iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 9.0 yuvā suvāsāḥ parivīta āgād ity ardharcena enaṃ pradakṣiṇam āvartayet //
ĀśvGS, 1, 23, 2.1 yūna ṛtvijo vṛṇīta ity eke //
ĀśvGS, 2, 7, 11.0 yuvānastasyāṃ kitavāḥ kalahinaḥ pramāyukā bhavanti //
ĀśvGS, 3, 10, 10.1 stuhi śrutaṃ gartasadaṃ yuvānam iti mṛgasya //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 9, 8.0 sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmāt prathamavayasī strīṇām priyo bhāvukaḥ //
ŚBM, 13, 1, 9, 8.0 sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmāt prathamavayasī strīṇām priyo bhāvukaḥ //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 14.1 etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Ṛgveda
ṚV, 1, 12, 6.1 agnināgniḥ sam idhyate kavir gṛhapatir yuvā /
ṚV, 1, 27, 13.1 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ /
ṚV, 1, 53, 10.2 tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ //
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 64, 3.1 yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva /
ṚV, 1, 91, 7.1 tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 112, 21.1 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam /
ṚV, 1, 117, 13.1 yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ /
ṚV, 1, 117, 14.1 yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā /
ṚV, 1, 117, 25.2 brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema //
ṚV, 1, 118, 6.2 niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam //
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 1, 165, 2.1 kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare maruta ā vavarta /
ṚV, 1, 167, 6.1 āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiślāṃ vidatheṣu pajrām /
ṚV, 1, 174, 2.2 ṛṇor apo anavadyārṇā yūne vṛtram purukutsāya randhīḥ //
ṚV, 1, 186, 1.2 api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā //
ṚV, 2, 4, 5.2 sa citreṇa cikite raṃsu bhāsā jujurvāṁ yo muhur ā yuvā bhūt //
ṚV, 2, 16, 1.2 indram ajuryaṃ jarayantam ukṣitaṃ sanād yuvānam avase havāmahe //
ṚV, 2, 20, 3.1 sa no yuvendro johūtraḥ sakhā śivo narām astu pātā /
ṚV, 2, 35, 4.1 tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ /
ṚV, 3, 31, 7.2 sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan //
ṚV, 3, 46, 1.1 yudhmasya te vṛṣabhasya svarāja ugrasya yūna sthavirasya ghṛṣveḥ /
ṚV, 3, 54, 10.2 mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ //
ṚV, 3, 58, 7.1 aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā /
ṚV, 5, 36, 6.2 yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā //
ṚV, 5, 57, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 6, 51, 4.2 yūnaḥ sukṣatrān kṣayato divo nṝn ādityān yāmy aditiṃ duvoyu //
ṚV, 6, 71, 1.2 ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi //
ṚV, 7, 60, 12.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 61, 7.1 iyaṃ deva purohitir yuvabhyāṃ yajñeṣu mitrāvaruṇāv akāri /
ṚV, 7, 62, 5.2 ā no jane śravayataṃ yuvānā śrutam me mitrāvaruṇā havemā //
ṚV, 7, 67, 10.1 nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat /
ṚV, 7, 68, 4.1 ayaṃ ha yad vāṃ devayā u adrir ūrdhvo vivakti somasud yuvabhyām /
ṚV, 7, 69, 8.1 nū me havam ā śṛṇutaṃ yuvānā yāsiṣṭaṃ vartir aśvināv irāvat /
ṚV, 7, 70, 6.2 upa pra yātaṃ varam ā vasiṣṭham imā brahmāṇy ṛcyante yuvabhyām //
ṚV, 8, 20, 18.2 ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam //
ṚV, 8, 20, 19.1 yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāṁ abhi sobhare girā /
ṚV, 8, 21, 2.1 upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat /
ṚV, 8, 29, 1.1 babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam //
ṚV, 9, 9, 5.1 tā abhi santam astṛtam mahe yuvānam ā dadhuḥ /
ṚV, 9, 14, 5.1 naptībhir yo vivasvataḥ śubhro na māmṛje yuvā /
ṚV, 9, 67, 29.1 upa priyam panipnataṃ yuvānam āhutīvṛdham /
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 40, 11.1 na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu /
ṚV, 10, 46, 3.2 sa śevṛdho jāta ā harmyeṣu nābhir yuvā bhavati rocanasya //
ṚV, 10, 55, 5.1 vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santam palito jagāra /
ṚV, 10, 92, 14.2 gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adhā patim //
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.2 caturdaśaṃ tridivaṃ yuvānam ojo mimāte draviṇaṃ sumeke //
ṚVKh, 1, 9, 3.2 tad vāṃ matī madhunā taṃ yuvānā vaṣaṭkṛtaṃ bhasatho mandasānā //
ṚVKh, 1, 12, 3.2 yā vīreṣu sūriṣu yāpi nāke tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 1, 12, 4.2 trātrīṇi śaśvatāṃ sātā tapanti tebhir naḥ śarma yacchataṃ yuvānā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 65.0 vṛddho yūnā tallakṣaṇaś cedeva viśeṣaḥ //
Aṣṭādhyāyī, 2, 1, 67.0 yuvā khalatipalitavalinajaratībhiḥ //
Aṣṭādhyāyī, 2, 4, 58.0 ṇyakṣatriyārṣañito yūni lug aṇiñoḥ //
Aṣṭādhyāyī, 4, 1, 94.0 gotrād yūny astriyāṃ //
Aṣṭādhyāyī, 4, 1, 163.0 jīvati tu vaṃśye yuvā //
Aṣṭādhyāyī, 4, 1, 167.0 yūnaś ca kutsāyām //
Aṣṭādhyāyī, 5, 1, 130.0 hāyanāntayuvādibhyo 'ṇ //
Aṣṭādhyāyī, 5, 3, 64.0 yuvālpayoḥ kan anyatarasyām //
Aṣṭādhyāyī, 6, 4, 133.0 śvayuvamaghonām ataddhite //
Aṣṭādhyāyī, 6, 4, 156.0 sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādi paraṃ pūrvasya ca guṇaḥ //
Buddhacarita
BCar, 3, 31.2 krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ //
BCar, 4, 82.1 tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā /
BCar, 7, 52.1 dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ /
BCar, 10, 34.2 ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam //
BCar, 11, 63.1 ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
Carakasaṃhitā
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 2, 17.2 naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 3, 10.2 vipulaṃ labhate'patyaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 3, 20.1 ghṛtakṣīrāśano nirbhīr nirvyādhir nityago yuvā /
Mahābhārata
MBh, 1, 3, 70.1 mukhena garbhaṃ labhatāṃ yuvānau gatāsur etat prapadena sūte /
MBh, 1, 62, 11.1 sa cādbhutamahāvīryo vajrasaṃhanano yuvā /
MBh, 1, 68, 4.1 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā /
MBh, 1, 70, 35.1 yauvanena caran kāmān yuvā yuvatibhiḥ saha /
MBh, 1, 70, 39.2 ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām //
MBh, 1, 71, 22.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanago āmukhe /
MBh, 1, 80, 6.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MBh, 1, 83, 7.1 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MBh, 1, 87, 5.2 kenāsi dūtaḥ prahito 'dya rājan yuvā sragvī darśanīyaḥ suvarcāḥ /
MBh, 1, 94, 14.3 cakoranetrastāmrāsyaḥ siṃharṣabhagatir yuvā /
MBh, 1, 102, 15.13 sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā /
MBh, 1, 125, 8.1 ācāryavacanenātha kṛtasvastyayano yuvā /
MBh, 1, 126, 5.1 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā /
MBh, 1, 137, 16.41 pīnaskandhaścārubāhur merukūṭasamo yuvā /
MBh, 1, 148, 5.6 striyo bālāṃśca vṛddhāṃśca yūnaścāpi durātmavān /
MBh, 1, 151, 1.28 taruṇo 'pratirūpaśca dṛḍha audariko yuvā /
MBh, 1, 176, 13.3 rājāno rājaputrāśca yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 1, 178, 1.2 te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ parasparaṃ spardhamānāḥ sametāḥ /
MBh, 1, 179, 9.1 kecid āhur yuvā śrīmān nāgarājakaropamaḥ /
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 1, 185, 2.1 yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ /
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 189, 37.2 baddhāpīḍāṃścārurūpāṃśca yūno vyūḍhoraskāṃstālamātrān dadarśa //
MBh, 1, 190, 9.1 tatastu te kauravarājaputrā vibhūṣitāḥ kuṇḍalino yuvānaḥ /
MBh, 1, 213, 20.14 tataḥ puravare yūnāṃ praharṣaḥ samajāyata /
MBh, 1, 213, 39.13 tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ /
MBh, 2, 42, 32.2 yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ //
MBh, 2, 54, 17.1 prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 2, 58, 11.2 śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 28, 17.1 yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 61, 118.1 yūnaḥ sthavirabālāś ca sārthasya ca purogamāḥ /
MBh, 3, 123, 11.2 yuvānaṃ rūpasampannaṃ kariṣyāvaḥ patiṃ tava //
MBh, 3, 123, 17.2 divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 146, 30.2 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā //
MBh, 3, 184, 10.2 dhuraṃdharaṃ balavantaṃ yuvānaṃ prāpnoti lokān daśa dhenudasya //
MBh, 3, 216, 13.2 yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ /
MBh, 3, 218, 3.1 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam /
MBh, 3, 222, 4.2 lokapālopamān vīrān yūnaḥ paramasaṃmatān /
MBh, 3, 222, 22.1 devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ /
MBh, 3, 249, 8.1 asau tu yaḥ puṣkariṇīsamīpe śyāmo yuvā tiṣṭhati darśanīyaḥ /
MBh, 3, 249, 12.2 sauvīravīrāḥ pravarā yuvāno rājānam ete balino 'nuyānti //
MBh, 3, 276, 6.2 yuvānau ca maheṣvāsau yamau mādravatīsutau /
MBh, 4, 2, 15.2 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām //
MBh, 4, 2, 20.28 evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 4, 2, 20.40 śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ /
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 8, 27.3 gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini //
MBh, 4, 10, 5.1 sarvopapannaḥ puruṣo manoramaḥ śyāmo yuvā vāraṇayūthapopamaḥ /
MBh, 4, 11, 12.2 tathā sa gandharvavaropamo yuvā virāṭarājñā muditena pūjitaḥ /
MBh, 4, 18, 9.2 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā //
MBh, 4, 18, 16.1 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā /
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 4, 64, 20.2 sa cātiṣṭhad rathopasthe vajrahastanibho yuvā //
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 5, 23, 12.1 sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ /
MBh, 5, 30, 22.1 ye caivānye kurumukhyā yuvānaḥ putrāḥ pautrā bhrātaraścaiva ye naḥ /
MBh, 5, 38, 1.2 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MBh, 5, 46, 16.2 yūnaścābhyavadan pārthāḥ pratipūjya yathāvayaḥ //
MBh, 5, 47, 30.1 prabhadrakāḥ śīghratarā yuvāno viśāradāḥ siṃhasamānavīryāḥ /
MBh, 5, 47, 32.1 yadā kṛtāstro drupadaḥ pracinvañ śirāṃsi yūnāṃ samare rathasthaḥ /
MBh, 5, 47, 52.2 pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 62, 25.1 acakṣur labhate cakṣur vṛddho bhavati vai yuvā /
MBh, 5, 88, 35.2 bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā //
MBh, 5, 88, 38.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 5, 92, 21.1 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ /
MBh, 5, 132, 33.1 yuvā rūpeṇa sampanno vidyayābhijanena ca /
MBh, 5, 149, 34.2 kṛtāstro hyakṛtāstro vā vṛddho vā yadi vā yuvā //
MBh, 5, 164, 12.1 pitā tvasya mahātejā vṛddho 'pi yuvabhir varaḥ /
MBh, 5, 168, 22.2 satyajit samaraślāghī drupadasyātmajo yuvā //
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 56, 19.2 ārtasvaraṃ sādipadātiyūnāṃ viṣāṇagātrāvaratāḍitānām //
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 75, 52.1 durmukho durjayaścaiva tathā durmarṣaṇo yuvā /
MBh, 6, 86, 48.2 prayayau siṃhanādena yatrārjunasuto yuvā //
MBh, 6, 109, 2.1 citraseno vikarṇaśca tathā durmarṣaṇo yuvā /
MBh, 6, 110, 31.1 jayatsenastu samare bhīmaṃ bhīmāyudhaṃ yuvā /
MBh, 7, 7, 15.2 kālavannyavadhīd droṇo yuveva sthaviro balī //
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 9, 25.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 7, 22, 19.1 yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ /
MBh, 7, 24, 34.2 paryavārayad āyāntaṃ yuvānaṃ samare yuvā //
MBh, 7, 24, 34.2 paryavārayad āyāntaṃ yuvānaṃ samare yuvā //
MBh, 7, 38, 11.1 eṣa gacchati saubhadraḥ pārthānām agrato yuvā /
MBh, 7, 47, 26.2 abhedyam asya kavacaṃ yuvā cāśuparākramaḥ //
MBh, 7, 58, 31.1 kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā /
MBh, 7, 59, 16.1 sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ /
MBh, 7, 67, 10.2 yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ //
MBh, 7, 85, 80.1 śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ /
MBh, 7, 96, 10.2 śakunir duḥsahaścaiva yuvā durmarṣaṇaḥ krathaḥ //
MBh, 7, 102, 35.2 śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ //
MBh, 7, 122, 74.3 virathaṃ kṛtavān karṇaṃ vāsudevasamo yuvā //
MBh, 7, 131, 17.3 syālastava mahābāhur vajrasaṃhanano yuvā //
MBh, 7, 159, 41.1 te kṣatriyāḥ kuṇḍalino yuvānaḥ parasparaṃ sāyakavikṣatāṅgāḥ /
MBh, 7, 165, 81.1 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ /
MBh, 7, 166, 9.1 mahīdharasamo dhṛtyā tejasāgnisamo yuvā /
MBh, 7, 171, 65.1 yuvānam indīvaradāmavarṇaṃ cedipriyaṃ yuvarājaṃ prahasya /
MBh, 8, 5, 11.2 śatror api mahendrasya vajrasaṃhanano yuvā //
MBh, 8, 5, 96.1 yuvā rūpeṇa sampanno darśanīyo mahāyaśāḥ /
MBh, 8, 10, 7.1 sa śaraiś citrito rājaṃś citramālyadharo yuvā /
MBh, 8, 10, 7.2 yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ //
MBh, 8, 53, 7.1 śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ /
MBh, 8, 53, 7.1 śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ /
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 9, 16, 59.1 tataḥ śalye nipatite madrarājānujo yuvā /
MBh, 10, 1, 8.1 avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā /
MBh, 11, 19, 5.1 yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha /
MBh, 11, 19, 14.1 yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ /
MBh, 12, 7, 16.2 yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ //
MBh, 12, 28, 27.1 dṛśyate hi yuvaiveha vinaśyan vasumānnaraḥ /
MBh, 12, 29, 54.1 śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ /
MBh, 12, 54, 23.1 yuveva cāsmi saṃvṛttastvadanudhyānabṛṃhitaḥ /
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
MBh, 12, 169, 15.1 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam /
MBh, 12, 174, 15.1 bālo yuvā ca vṛddhaśca yat karoti śubhāśubham /
MBh, 12, 221, 51.1 yūnaḥ sahasamāsīnān vṛddhān abhigatān sataḥ /
MBh, 12, 289, 52.2 panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā //
MBh, 13, 14, 45.2 śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham /
MBh, 13, 17, 81.2 utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā //
MBh, 13, 40, 31.2 virūpo rūpavāṃścaiva yuvā vṛddhastathaiva ca //
MBh, 13, 70, 33.1 tathānaḍvāhaṃ brāhmaṇāya pradāya dāntaṃ dhuryaṃ balavantaṃ yuvānam /
MBh, 13, 72, 43.1 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam /
MBh, 13, 77, 13.1 yuvānam indriyopetaṃ śatena saha yūthapam /
MBh, 13, 87, 16.2 avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe //
MBh, 13, 107, 32.1 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MBh, 14, 55, 22.2 yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān //
MBh, 14, 55, 24.1 tatastāṃ pratijagrāha yuvā bhūtvā yaśasvinīm /
MBh, 14, 73, 14.1 ketuvarmā tu tejasvī tasyaivāvarajo yuvā /
MBh, 14, 82, 18.1 punastasya mahābhāga maṇipūreśvaro yuvā /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
Manusmṛti
ManuS, 2, 120.1 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati /
ManuS, 2, 156.2 yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ //
ManuS, 2, 216.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
Rāmāyaṇa
Rām, Ay, 14, 2.1 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ /
Rām, Ay, 76, 9.1 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā /
Rām, Ay, 78, 7.2 saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat //
Rām, Ār, 4, 12.2 śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ //
Rām, Ār, 48, 20.1 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī /
Rām, Yu, 21, 25.1 naptā śakrasya durdharṣo balavān aṅgado yuvā /
Rām, Yu, 21, 30.1 putro daśarathasyaiṣa siṃhasaṃhanano yuvā /
Rām, Yu, 76, 10.1 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ /
Rām, Yu, 115, 26.2 strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ //
Saundarānanda
SaundĀ, 15, 54.1 balastho 'haṃ yuvā veti na te bhavitumarhati /
SaundĀ, 16, 76.2 kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ //
Amarakośa
AKośa, 2, 306.1 bālastu syānmāṇavako vayasthastaruṇo yuvā /
Amaruśataka
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 39.2 kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 30.1 sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ /
AHS, Utt., 31, 5.2 medogarbhā mukhe yūnāṃ tābhyāṃ ca mukhadūṣikāḥ //
AHS, Utt., 40, 28.1 sa naro 'śītivarṣo 'pi yuveva parihṛṣyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 88.1 gopālas tam athovāca bhaviṣyati yuvā yadā /
BKŚS, 5, 76.1 yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām /
BKŚS, 7, 73.1 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ /
BKŚS, 10, 64.1 pṛṣṭhato 'nunayantaṃ ca yuvānaṃ yuvatiṃ kvacit /
BKŚS, 11, 40.1 bhavān paśyatu vā mā vā tvadvidheyo yuvā janaḥ /
BKŚS, 15, 44.1 mamāpy akṛtavīvāhā yuvāno ramyadarśanāḥ /
BKŚS, 23, 3.2 yuvānam api vainītyāllajjitasthaviraṃ naram //
Daśakumāracarita
DKCar, 1, 4, 19.7 te 'pi vaṃśasaṃpallāvaṇyāḍhyāya yūne mahyaṃ tvāṃ dāsyantyeva /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 5, 36.1 kanyā cainaṃ kāmayate yuvānam //
DKCar, 2, 6, 2.1 tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam //
Harivaṃśa
HV, 9, 26.1 ājagāma yuvaivātha svāṃ purīṃ yādavair vṛtām /
HV, 23, 67.1 yuvā rūpeṇa sampanna āsīt kāśikulodvahaḥ /
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 9, 51.2 sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ //
Kir, 9, 53.1 kupyatāśu bhavatānatacittāḥ kopitāṃś ca varivasyata yūnaḥ /
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kumārasaṃbhava
KumSaṃ, 5, 47.1 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
Kāmasūtra
KāSū, 2, 6, 35.1 ūrdhvasthitayor yūnoḥ parasparāpāśrayayoḥ kuḍyastambhāpāśritayor vā sthitaratam /
KāSū, 2, 6, 42.1 grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ /
KāSū, 2, 9, 28.2 pramṛṣṭakuṇḍalāścāpi yuvānaḥ paricārakāḥ /
KāSū, 2, 10, 7.2 taistaiśca bhāvaiḥ saṃyukto yūno rāgo vivardhate //
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 5, 5, 5.1 grāmādhipater ayuktakasya halotthavṛttiputrasya yūno grāmīṇayoṣito vacanamātrasādhyāḥ /
KāSū, 5, 6, 13.2 praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā //
KāSū, 5, 6, 16.12 saṃhatya navadaśetyekaikaṃ yuvānaṃ pracchādayanti prācyānām iti /
KāSū, 7, 2, 14.0 yuvā tu śastreṇa chedayitvā yāvad rudhirasyāgamanaṃ tāvad udake tiṣṭhet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 107.2 sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 118.2 yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 197.2 dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ //
Kūrmapurāṇa
KūPur, 1, 25, 5.1 bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam /
KūPur, 2, 21, 11.1 yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
KūPur, 2, 37, 15.1 ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ /
Liṅgapurāṇa
LiPur, 1, 13, 3.1 pītagandhānuliptāṅgaḥ pītamālyāṃbaro yuvā /
LiPur, 1, 61, 19.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitārciṣaḥ //
LiPur, 1, 65, 153.1 karasthālī kapālī ca ūrdhvasaṃhanano yuvā /
Matsyapurāṇa
MPur, 14, 5.1 sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ /
MPur, 23, 9.1 yuvānamakarodbrahmā sarvāyudhadharaṃ naram /
MPur, 24, 59.1 yauvanena calānkāmānyuvā yuvatibhiḥ saha /
MPur, 24, 63.2 ahaṃ tanvābhinavayā yuvā kāmānavāpnuyām //
MPur, 25, 27.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanagocarām /
MPur, 34, 7.1 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ /
MPur, 37, 7.2 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MPur, 41, 5.2 kenādya tvaṃ tu prahito'si rājanyuvā sragvī darśanīyaḥ suvarcāḥ /
MPur, 50, 43.2 punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ //
MPur, 128, 49.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ //
MPur, 139, 28.1 romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ /
Suśrutasaṃhitā
Su, Cik., 26, 25.1 etenāśītivarṣo 'pi yuveva parihṛṣyati /
Su, Cik., 30, 6.2 yuvānaṃ siṃhavikrāntaṃ kāntaṃ śrutanigādinam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 72.1 bālo 'haṃ tāvad icchāto yatiṣye śreyase yuvā /
ViPur, 1, 17, 72.2 yuvāhaṃ vārddhake prāpte kariṣyāmy ātmano hitam //
ViPur, 4, 8, 17.2 alarkādaparo nānyo bubhuje medinīṃ yuvā //
ViPur, 5, 20, 40.2 yuveva vasudevo 'bhūdvihāyābhyāgatāṃ jarām //
Viṣṇusmṛti
ViSmṛ, 32, 14.1 kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi /
ViSmṛ, 65, 8.1 yuvā suvāsā iti vāsaḥ //
ViSmṛ, 86, 16.1 etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa /
Yājñavalkyasmṛti
YāSmṛ, 1, 55.2 yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ //
YāSmṛ, 1, 219.1 agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā /
Śatakatraya
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 5.2 vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 10.2 utphullapaṅkajavanāṃ nalinīṃ vidhunvanyūnāṃ manaścalayati prasabhaṃ nabhasvān //
ṚtuS, Pañcamaḥ sargaḥ, 7.1 prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
Bhāratamañjarī
BhāMañj, 1, 406.1 taṃ yuvānaṃ tataḥ prāha sa kadācitsutaṃ nṛpaḥ /
BhāMañj, 1, 454.1 dattābhiṣeko bhīṣmeṇa tataścitrāṅgado yuvā /
BhāMañj, 7, 309.2 tārkṣyavego yuvā pārtho vṛddhamullaṅghya cāgataḥ //
BhāMañj, 7, 727.2 caturvarṣaśato darpādyuveva vicacāra saḥ //
BhāMañj, 13, 1253.1 sutā moghavato rājñaḥ kāntāṃ moghavatīṃ yuvā /
Garuḍapurāṇa
GarPur, 1, 66, 9.1 aṅgirāḥ śrīmukho bhāvaḥ yuvā dhātā tathaiva ca /
GarPur, 1, 99, 3.2 agniyaḥ sarvadeveṣu śrotriyo vedavidyuvā //
GarPur, 1, 113, 30.1 bālo yuvā ca vṛddhaśca yaḥ karoti śubhāśubham /
Gītagovinda
GītGov, 1, 35.1 mṛgamadasaurabharabhasavaśaṃvadanavadalamālatamāle yuvajanahṛdayavidāraṇamanasijanakharucikiṃśukajāle //
Hitopadeśa
Hitop, 1, 61.2 bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ /
Hitop, 1, 112.6 bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ /
Hitop, 2, 111.31 yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ //
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Kathāsaritsāgara
KSS, 1, 3, 64.2 yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
KSS, 1, 7, 70.1 śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā /
KSS, 1, 7, 80.2 svakanyāntaḥpure gupte strīti saṃsthāpito yuvā //
KSS, 1, 7, 84.1 tatastasya samutsārya yūnaḥ strīveṣamāśu tam /
KSS, 2, 2, 50.2 tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā //
KSS, 2, 2, 121.2 yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca //
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 4, 79.2 tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā //
KSS, 2, 4, 90.2 yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā //
KSS, 2, 5, 90.1 sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 3, 4, 365.1 dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe /
KSS, 3, 6, 117.1 śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā /
KSS, 4, 2, 44.2 rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā //
KSS, 4, 2, 49.1 tatkālaṃ ca tayostulyaṃ yūnor anyonyadarśanam /
KSS, 4, 2, 178.1 tatrāpaśyacca puruṣaṃ yuvānaṃ vignam āgatam /
KSS, 5, 1, 53.1 vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
KSS, 5, 1, 58.1 sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ /
KSS, 5, 2, 1.1 atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ /
KSS, 5, 2, 53.2 yuvānaṃ vīkṣya papraccha dāśaḥ satyavratastataḥ //
KSS, 5, 2, 164.2 yuktam etad asau hyasyā yuvā bhartānurūpakaḥ //
KSS, 5, 2, 241.2 sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam //
KSS, 5, 3, 25.2 viprayūnastaruskandhe dinaṃ tat paryahīyata //
KSS, 5, 3, 43.2 striyāvantarnagaryāstaṃ yuvānaṃ rājamandiram //
KSS, 5, 3, 73.1 ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike /
KSS, 5, 3, 196.2 devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā //
KSS, 5, 3, 246.1 dṛṣṭvaiva ca savetālo 'pyabhyadhāvat sa taṃ yuvā /
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
KSS, 6, 1, 162.2 yācitābhayayoreko yuvā vaktuṃ pracakrame //
KSS, 6, 2, 18.2 sa yuvāpi sukānto 'pi parivrajyām aśiśriyat //
Narmamālā
KṣNarm, 2, 52.1 sa bījāśva ivotsṛṣṭo vaḍavāmaṇḍale yuvā /
KṣNarm, 3, 36.2 yuvā raṇḍāpriyo vipraḥ kandarpeṇopamīyate //
Rasaprakāśasudhākara
RPSudh, 1, 117.1 jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 91.2 kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā //
RCūM, 16, 76.2 yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān //
RCūM, 16, 78.2 svarṇena sāritasūto yuvā siddhividhāyakaḥ //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Māṃsādivarga, 2.1 sadyohatasya māṃsaṃ śreṣṭhaṃ hariṇādikasya yūnas tu /
RājNigh, Manuṣyādivargaḥ, 20.2 yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ //
RājNigh, Manuṣyādivargaḥ, 22.1 yuvā vayaḥsthas taruṇo vṛddhastu sthaviro jaran /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 8.0 anyatra yūnāṃ mukhe udbhidyate //
Ānandakanda
ĀK, 1, 4, 377.1 samajīrṇe tu bālaḥ syādyuvā jīrṇacaturguṇaḥ /
ĀK, 1, 4, 378.1 bālo vidhyati kalkena yuvā patrapralepataḥ /
ĀK, 1, 4, 379.2 yuvā rasāyane dakṣo vṛddhaḥ syāddehalohayoḥ //
ĀK, 1, 8, 5.1 pañcāśadvarṣadeśīyā yuvānaḥ parikīrtitāḥ /
ĀK, 1, 8, 6.2 tasmāddviguṇakālena yūnaḥ siddhirbhaveddhruvam //
ĀK, 1, 12, 16.2 sadānando yuvā dhīro jīvedācandratārakam //
ĀK, 1, 15, 69.1 mattanāgabalo dhīro yuvā darpavigrahaḥ /
ĀK, 1, 15, 177.1 yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet /
ĀK, 1, 15, 212.2 yuvā bhavati vṛddho'pi sa jīveccharadaḥ śatam //
ĀK, 1, 15, 243.2 ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari //
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
Āryāsaptaśatī
Āsapt, 2, 7.1 aṅgeṣu jīryati paraṃ khañjanayūnor manobhavaprasaraḥ /
Āsapt, 2, 29.2 udite'rke'pi na māghasnānaṃ prasamāpyate yūnoḥ //
Āsapt, 2, 45.2 kalayati yuvajanamauliṃ ketakakalikā svarūpeṇa //
Āsapt, 2, 48.2 apy ekavāsasas tava sarvayuvabhyo 'dhikā śobhā //
Āsapt, 2, 56.1 avinihitaṃ vinihitam iva yuvasu svaccheṣu vāravāmadṛśaḥ /
Āsapt, 2, 128.1 ujjhitasaubhāgyamadasphuṭayācñānaṅgabhītayor yūnoḥ /
Āsapt, 2, 144.1 ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaram iva taralā /
Āsapt, 2, 155.1 kṛtahasitahastatālaṃ manmathataralair vilokitāṃ yuvabhiḥ /
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Āsapt, 2, 376.2 muñca madam asya gandhād yuvabhir gaja gaūjanīyo 'si //
Āsapt, 2, 454.1 yūnaḥ kaṇṭakaviṭapāni viāñcalagrāhiṇas tyajantī sā /
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 462.1 yūnām īrṣyāvairaṃ vitanvatā taruṇi cakrarucireṇa /
Āsapt, 2, 465.2 kurvāṇā halikavadhūḥ praśasyate vyājato yuvabhiḥ //
Āsapt, 2, 499.1 vījayator anyonyaṃ yūnor viyutāni sakalagātrāṇi /
Āsapt, 2, 514.1 vāsitamadhuni vadhūnām avataṃse maulimaṇḍane yūnām /
Āsapt, 2, 521.2 harati yuvahṛdayapañjaramadhyasthā manmatheṣur iva //
Āsapt, 2, 532.2 santu yuvāno hasituṃ svayam evāpāri nāvaritum //
Āsapt, 2, 619.2 gṛhavṛtivivaraniveśitadṛśas tathāśvāsanaṃ yūnaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 6.0 kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati //
Śukasaptati
Śusa, 4, 5.4 yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 9.1 saṃdhārayeyustān hastairyuvāno mṛṣṭakuṇḍalāḥ /
Gorakṣaśataka
GorŚ, 1, 81.2 yuvā bhavati vṛddho 'pi satataṃ mūlabandhanāt //
Haribhaktivilāsa
HBhVil, 1, 63.1 yuvā viniyatāśeṣakaraṇaḥ karuṇālayaḥ /
Haṃsadūta
Haṃsadūta, 1, 38.2 ataḥ śaṅke paṅkeruhamukhi yayau śyāmalaruciḥ sa yūnām uttuṃsastava nayanavīthīpathikatām //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 65.2 yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt //
Kokilasaṃdeśa
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
KokSam, 2, 55.2 pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 8.1 evam uktaḥ surendreṇa citrasenasuto yuvā /
SkPur (Rkh), Revākhaṇḍa, 55, 4.3 adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 57, 17.3 kimarthaṃ tyajasi prāṇānadyāpi ca yuvā bhavān //
SkPur (Rkh), Revākhaṇḍa, 67, 12.1 yuvā tvaṃ dṛśyase 'dyāpi varṣaviṃśatir eva ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 1, 1.0 ārṣeyān yūno 'nūcānān ṛtvijo vṛṇīte somena yakṣyamāṇaḥ //
ŚāṅkhŚS, 5, 15, 4.0 parivīyamāṇāyetyukto yuvā suvāsā iti paridhāya tiṣṭhann anvāha agnimanthanīyāḥ //
ŚāṅkhŚS, 16, 2, 8.0 tasya gandharvā viśas ta ima āsata iti yūnaḥ śobhanān upadiśati //
ŚāṅkhŚS, 16, 2, 29.0 tasya devā viśas ta ima āsata iti yūno 'pratigrāhakān śrotriyān upadiśati //