Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Śatakatraya
Ṛtusaṃhāra
Hitopadeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 213, 20.14 tataḥ puravare yūnāṃ praharṣaḥ samajāyata /
MBh, 1, 213, 39.13 tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ /
MBh, 2, 42, 32.2 yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ //
MBh, 5, 47, 32.1 yadā kṛtāstro drupadaḥ pracinvañ śirāṃsi yūnāṃ samare rathasthaḥ /
MBh, 5, 47, 52.2 pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 56, 19.2 ārtasvaraṃ sādipadātiyūnāṃ viṣāṇagātrāvaratāḍitānām //
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
Rāmāyaṇa
Rām, Ay, 78, 7.2 saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 31, 5.2 medogarbhā mukhe yūnāṃ tābhyāṃ ca mukhadūṣikāḥ //
Kirātārjunīya
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kāmasūtra
KāSū, 5, 6, 13.2 praveśanaṃ bhavet prāyo yūnāṃ niṣkramaṇaṃ tathā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 107.2 sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 118.2 yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 197.2 dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ //
Śatakatraya
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 10.2 utphullapaṅkajavanāṃ nalinīṃ vidhunvanyūnāṃ manaścalayati prasabhaṃ nabhasvān //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.2 yatkokilaḥ punarayaṃ madhurairvacobhiryūnāṃ manaḥ suvadanānihitaṃ nihanti //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
Hitopadeśa
Hitop, 2, 111.31 yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ //
Kathāsaritsāgara
KSS, 1, 3, 64.2 yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam //
KSS, 2, 4, 79.2 tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā //
KSS, 2, 5, 90.1 sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 91.2 kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 8.0 anyatra yūnāṃ mukhe udbhidyate //
Ānandakanda
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
Āryāsaptaśatī
Āsapt, 2, 462.1 yūnām īrṣyāvairaṃ vitanvatā taruṇi cakrarucireṇa /
Āsapt, 2, 514.1 vāsitamadhuni vadhūnām avataṃse maulimaṇḍane yūnām /
Haṃsadūta
Haṃsadūta, 1, 38.2 ataḥ śaṅke paṅkeruhamukhi yayau śyāmalaruciḥ sa yūnām uttuṃsastava nayanavīthīpathikatām //
Kokilasaṃdeśa
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //