Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Abhidhānacintāmaṇi
Hitopadeśa
Kathāsaritsāgara

Arthaśāstra
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
Mahābhārata
MBh, 1, 1, 146.6 bhittvā vakṣo yuvarājasya sūta tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 56, 20.2 mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśastathā /
MBh, 1, 67, 17.1 yuvarājo mahārāja satyam etad bravīhi me /
MBh, 1, 68, 13.40 asmiṃstu divase putro yuvarājo bhaviṣyati /
MBh, 1, 143, 19.26 tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru /
MBh, 5, 138, 18.2 yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 7, 171, 56.2 yuvarājaśca cedīnāṃ mālavaśca sudarśanaḥ /
MBh, 7, 171, 60.1 yuvarājastu viṃśatyā drauṇiṃ vivyādha patriṇām /
MBh, 7, 171, 61.2 bhīmaṃ daśārdhair yuvarājaṃ caturbhir dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca /
MBh, 7, 171, 65.1 yuvānam indīvaradāmavarṇaṃ cedipriyaṃ yuvarājaṃ prahasya /
MBh, 7, 172, 9.2 yuvarāje hate caiva vṛddhakṣatre ca paurave /
Rāmāyaṇa
Rām, Ay, 1, 33.2 niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata //
Rām, Ay, 2, 17.2 bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam //
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ki, 38, 25.2 yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ //
Rām, Ki, 49, 6.2 aṅgado yuvarājaś ca tāraś ca vanagocaraḥ //
Rām, Ki, 52, 19.2 yuvarājo mahāprājña aṅgado vākyam abravīt //
Rām, Ki, 52, 28.1 etac chrutvā kumāreṇa yuvarājena bhāṣitam /
Rām, Ki, 57, 8.2 yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā //
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Su, 62, 16.1 nājñāpayitum īśo 'haṃ yuvarājo 'smi yadyapi /
Rām, Su, 62, 27.2 yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ //
Rām, Su, 63, 2.1 yuvarājaṃ puraskṛtya sugrīvam abhivādya ca /
Amarakośa
AKośa, 1, 216.2 janako yuvarājastu kumāro bhartṛdārakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 174.1 tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine /
BKŚS, 7, 73.1 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ /
BKŚS, 10, 166.2 jaṅgamasya kutaḥ śoko yuvarāje ca rājati //
BKŚS, 10, 169.1 asyās tu svāminīṃ paśya yuvarāje virājati /
BKŚS, 10, 244.1 yuvarājārthinī devī sa cartaguṇavatsalaḥ /
BKŚS, 12, 36.1 athavā bhavatūdyāne yuvarājaḥ parīkṣatām /
BKŚS, 15, 88.2 yuvarājaṃ mahārāja mā vadhīr bhaginīpatim //
BKŚS, 20, 312.1 yuvarājo 'pi campāyāṃ vīṇādattakaveśmani /
BKŚS, 20, 318.1 asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt /
BKŚS, 20, 329.1 pṛṣṭaś ca yuvarājena sādareṇaiva dattakaḥ /
BKŚS, 27, 92.1 rūpaṃ ca yuvarājasya tava cānāyitaṃ mayā /
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 152.0 caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām //
Abhidhānacintāmaṇi
AbhCint, 2, 244.2 bhāvo vidvānyuvarājaḥ kumāro bhartṛdārakaḥ //
Hitopadeśa
Hitop, 3, 95.1 saṃdhāya yuvarājena yadi vā mukhyamantriṇā /
Kathāsaritsāgara
KSS, 2, 1, 12.1 yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
KSS, 4, 2, 52.2 yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani //
KSS, 4, 2, 173.2 yuvarājo vivāhāya saṃbhāram akarot svasuḥ //