Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Abhidhānacintāmaṇi
Kathāsaritsāgara

Mahābhārata
MBh, 1, 67, 17.1 yuvarājo mahārāja satyam etad bravīhi me /
MBh, 1, 68, 13.40 asmiṃstu divase putro yuvarājo bhaviṣyati /
MBh, 5, 138, 18.2 yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 7, 171, 56.2 yuvarājaśca cedīnāṃ mālavaśca sudarśanaḥ /
MBh, 7, 171, 60.1 yuvarājastu viṃśatyā drauṇiṃ vivyādha patriṇām /
Rāmāyaṇa
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ki, 38, 25.2 yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ //
Rām, Ki, 49, 6.2 aṅgado yuvarājaś ca tāraś ca vanagocaraḥ //
Rām, Ki, 52, 19.2 yuvarājo mahāprājña aṅgado vākyam abravīt //
Rām, Ki, 57, 8.2 yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā //
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Su, 62, 16.1 nājñāpayitum īśo 'haṃ yuvarājo 'smi yadyapi /
Rām, Su, 62, 27.2 yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ //
Amarakośa
AKośa, 1, 216.2 janako yuvarājastu kumāro bhartṛdārakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 73.1 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ /
BKŚS, 12, 36.1 athavā bhavatūdyāne yuvarājaḥ parīkṣatām /
BKŚS, 20, 312.1 yuvarājo 'pi campāyāṃ vīṇādattakaveśmani /
Daśakumāracarita
DKCar, 2, 4, 152.0 caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām //
Abhidhānacintāmaṇi
AbhCint, 2, 244.2 bhāvo vidvānyuvarājaḥ kumāro bhartṛdārakaḥ //
Kathāsaritsāgara
KSS, 4, 2, 173.2 yuvarājo vivāhāya saṃbhāram akarot svasuḥ //