Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kathāsaritsāgara

Mahābhārata
MBh, 7, 171, 61.2 bhīmaṃ daśārdhair yuvarājaṃ caturbhir dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca /
MBh, 7, 171, 65.1 yuvānam indīvaradāmavarṇaṃ cedipriyaṃ yuvarājaṃ prahasya /
Rāmāyaṇa
Rām, Ay, 1, 33.2 niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata //
Rām, Ay, 2, 17.2 bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam //
Rām, Su, 63, 2.1 yuvarājaṃ puraskṛtya sugrīvam abhivādya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 174.1 tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine /
BKŚS, 15, 88.2 yuvarājaṃ mahārāja mā vadhīr bhaginīpatim //
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Kathāsaritsāgara
KSS, 2, 1, 12.1 yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /