Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
Atharvaveda (Śaunaka)
AVŚ, 5, 20, 3.1 vṛṣeva yūthe sahasā vidāno gavyann abhi ruva saṃdhanājit /
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 18, 3, 23.1 ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Pāraskaragṛhyasūtra
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 3.0 śreṣṭhaṃ svasya yūthasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 8.0 yo vā yūthaṃ chādayati //
ŚāṅkhGS, 3, 11, 9.0 yo vā yūthena chādyate //
ŚāṅkhGS, 3, 11, 11.0 sarvāṅgair upeto yūthe varcasvitamaḥ syāt //
ŚāṅkhGS, 3, 11, 13.0 yūthe mukhyāś catasro vatsataryas tāś cālaṃkṛtya //
Ṛgveda
ṚV, 1, 7, 8.1 vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā /
ṚV, 1, 10, 2.2 tad indro arthaṃ cetati yūthena vṛṣṇir ejati //
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 81, 7.1 made made hi no dadir yūthā gavām ṛjukratuḥ /
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 3, 55, 17.1 yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ /
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 38, 5.2 nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham //
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 41, 19.1 abhi na iᄆā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu /
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 29, 5.2 ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī //
ṚV, 6, 49, 12.1 pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam /
ṚV, 7, 60, 3.2 dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe //
ṚV, 8, 4, 20.2 ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ //
ṚV, 8, 25, 7.1 adhi yā bṛhato divo 'bhi yūtheva paśyataḥ /
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 61, 8.1 tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase /
ṚV, 9, 71, 9.1 ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya /
ṚV, 9, 76, 5.1 vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat /
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 96, 20.2 vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa //
ṚV, 9, 110, 9.2 yūthe na niṣṭhā vṛṣabho vi tiṣṭhase //
ṚV, 10, 32, 4.2 mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ //
ṚV, 10, 86, 15.1 vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat /
Arthaśāstra
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
ArthaŚ, 4, 11, 15.1 yadṛcchāghāte puṃsaḥ paśuyūthasteye ca śuddhavadhaḥ //
ArthaŚ, 4, 11, 16.1 daśāvaraṃ ca yūthaṃ vidyāt //
Buddhacarita
BCar, 4, 27.2 vāsitāyūthasahitaḥ karīva himavadvanam //
Mahābhārata
MBh, 1, 63, 21.1 tatra vidrutasaṃghāni hatayūthapatīni ca /
MBh, 1, 63, 21.2 mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ //
MBh, 3, 25, 19.1 kareṇuyūthaiḥ saha yūthapānāṃ madotkaṭānām acalaprabhāṇām /
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 61, 23.1 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana /
MBh, 3, 62, 6.2 supte sārthe pariśrānte hastiyūtham upāgamat /
MBh, 3, 62, 12.3 hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu //
MBh, 3, 62, 14.1 yan nāham adya mṛditā hastiyūthena duḥkhitā /
MBh, 3, 146, 38.2 trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ //
MBh, 3, 146, 41.2 trastāni mṛgayūthāni samantād vipradudruvuḥ //
MBh, 3, 150, 19.2 mattavāraṇayūthāni paṅkaklinnāni bhārata /
MBh, 3, 252, 5.2 daṇḍīva yūthād apasedhase tvaṃ yo jetum āśaṃsasi dharmarājam //
MBh, 3, 263, 24.2 dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ /
MBh, 5, 33, 80.1 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ /
MBh, 5, 50, 9.1 yathā rurūṇāṃ yūtheṣu siṃho jātabalaścaret /
MBh, 5, 57, 20.1 rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ /
MBh, 5, 163, 8.2 yūthamadhye mahārāja vicarantau kṛtāntavat //
MBh, 5, 164, 14.1 rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ /
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 6, 102, 58.1 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham /
MBh, 7, 96, 7.2 prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam /
MBh, 7, 131, 96.1 tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 150, 21.2 mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham //
MBh, 7, 150, 81.1 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 8, 31, 42.1 paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam /
MBh, 9, 36, 62.1 svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam /
MBh, 11, 16, 57.1 yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana /
MBh, 12, 125, 25.2 carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ /
MBh, 12, 133, 4.1 araṇye sāyapūrvāhṇe mṛgayūthaprakopitā /
MBh, 12, 139, 30.2 lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam //
MBh, 12, 150, 16.1 tatheme muditā nāgāḥ svayūthakulaśobhinaḥ /
MBh, 13, 127, 33.1 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ /
MBh, 14, 54, 15.2 apaśyata marau tasmiñ śvayūthaparivāritam //
MBh, 15, 34, 9.1 mṛgayūthair anudvignaistatra tatra samāśritaiḥ /
MBh, 15, 45, 20.1 dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ /
MBh, 15, 45, 20.2 varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān //
Rāmāyaṇa
Rām, Bā, 16, 20.1 tair meghavṛndācalatulyakāyair mahābalair vānarayūthapālaiḥ /
Rām, Ay, 48, 35.1 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ /
Rām, Ay, 48, 35.1 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ /
Rām, Ay, 50, 10.1 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam /
Rām, Ay, 87, 1.2 arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ //
Rām, Ay, 89, 5.1 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam /
Rām, Ay, 89, 18.1 imāṃ hi ramyāṃ gajayūthalolitāṃ nipītatoyāṃ gajasiṃhavānaraiḥ /
Rām, Ay, 90, 2.2 arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ //
Rām, Ay, 98, 71.1 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
Rām, Ār, 7, 13.2 praśāntamṛgayūthāni śāntapakṣigaṇāni ca //
Rām, Ār, 10, 4.1 yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ /
Rām, Ār, 10, 6.1 padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam /
Rām, Ār, 10, 78.2 praśāntamṛgayūthaś ca nānāśakunināditaḥ //
Rām, Ār, 14, 13.2 nātidūre na cāsanne mṛgayūthanipīḍitā //
Rām, Ār, 40, 23.2 āśramadvāram āgamya mṛgayūthāni gacchati //
Rām, Ār, 40, 24.1 mṛgayūthair anugataḥ punar eva nivartate /
Rām, Ār, 53, 5.1 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām /
Rām, Ki, 1, 29.2 mātaṃgamṛgayūthaiś ca śobhate salilārthibhiḥ //
Rām, Ki, 19, 6.2 yūthād iva paribhraṣṭān mṛgān nihatayūthapān //
Rām, Ki, 28, 29.1 yathā senā samagrā me yūthapālāś ca sarvaśaḥ /
Rām, Ki, 36, 33.2 saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ //
Rām, Ki, 38, 29.1 tato yūthapatir vīro durmukho nāma vānaraḥ /
Rām, Su, 23, 5.2 vane yūthaparibhraṣṭā mṛgī kokair ivārditā //
Rām, Su, 37, 49.2 nardatāṃ kapimukhyānām ārye yūthānyanekaśaḥ //
Rām, Yu, 17, 28.2 na ca saṃvijate mṛtyor na ca yūthād vidhāvati //
Rām, Yu, 17, 34.2 yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ //
Rām, Yu, 18, 26.1 eṣa yūthapatir netā gacchan giriguhāśayaḥ /
Rām, Yu, 18, 40.2 ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ //
Rām, Yu, 29, 18.2 salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham //
Rām, Yu, 30, 14.1 anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ /
Rām, Yu, 32, 5.2 rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ //
Rām, Yu, 32, 10.1 tataḥ sahasrayūthāśca koṭiyūthāśca yūthapāḥ /
Rām, Yu, 32, 10.1 tataḥ sahasrayūthāśca koṭiyūthāśca yūthapāḥ /
Rām, Yu, 45, 30.2 gajayūthanikāśena balena mahatā vṛtaḥ //
Rām, Yu, 51, 46.2 nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān //
Rām, Yu, 53, 36.1 adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ /
Rām, Yu, 55, 33.1 tataste vadhyamānāstu hatayūthā vināyakāḥ /
Rām, Yu, 59, 42.2 mṛgayūtham iva kruddho harir yauvanam āsthitaḥ //
Rām, Yu, 60, 41.1 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ /
Rām, Yu, 77, 17.1 jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ /
Rām, Yu, 83, 13.1 adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ /
Rām, Yu, 83, 13.1 adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ /
Rām, Yu, 83, 14.2 adya yūthataṭākāni gajavat pramathāmyaham //
Rām, Yu, 84, 8.1 pārśvataḥ pṛṣṭhataścāsya sarve yūthādhipāḥ svayam /
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Saundarānanda
SaundĀ, 8, 15.1 kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ /
SaundĀ, 10, 15.1 tasmāttu yūthādapasāryamāṇāṃ niṣpīḍitālaktakaraktavaktrām /
Amarakośa
AKośa, 2, 262.2 sajātīyaiḥ kulaṃ yūthaṃ tiraścāṃ puṃnapuṃsakam //
AKośa, 2, 501.2 ibhaḥ stamberamaḥ padmī yūthanāthastu yūthapaḥ //
Bhallaṭaśataka
BhallŚ, 1, 99.2 vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 105.1 sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ /
BKŚS, 5, 306.1 sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā /
BKŚS, 5, 306.2 prītena yūthapatinā ciram ākrīḍitaṃ mayā //
BKŚS, 5, 309.1 dhanadasyorum ālambya tasya yūthapateḥ karam /
BKŚS, 8, 4.1 adhyāsitavaśāyūtham ambādvayapuraḥsaram /
BKŚS, 10, 105.2 kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim //
BKŚS, 15, 132.2 kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau //
BKŚS, 15, 138.2 na dṛṣṭāv evamākārau sagoyūthau dvijāv iti //
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
Daśakumāracarita
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 4, 31.1 vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ /
Kir, 12, 45.1 kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ /
Liṅgapurāṇa
LiPur, 1, 71, 29.2 mattamātaṅgayūthaiś ca turaṅgaiś ca suśobhanaiḥ //
Matsyapurāṇa
MPur, 139, 38.2 daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte //
Tantrākhyāyikā
TAkhy, 1, 4.1 akasmāc cānuṣaṅgikaṃ devagṛhe vānarayūtham āgatam //
TAkhy, 1, 6.1 tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ //
TAkhy, 1, 498.1 asti kasmiṃścid vanoddeśe mahān vānarayūthaḥ //
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
TAkhy, 2, 358.1 vātavṛṣṭyavadhūtasya mṛgayūthasya dhāvataḥ /
Viṣṇupurāṇa
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 86, 8.1 yūthasyācchādakam //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 8.1 pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 17.2 ravermayūkhairabhitāpito bhṛśaṃ varāhayūtho viśatīva bhūtalam //
ṚtuS, Prathamaḥ sargaḥ, 23.2 bhramati gavayayūthaḥ sarvatas toyam icchañ śarabhakulam ajihmaṃ proddharatyambu kūpāt //
ṚtuS, Dvitīyaḥ sargaḥ, 15.2 kapoladeśā vimalotpalaprabhāḥ sabhṛṅgayūthair madavāribhiś citāḥ //
ṚtuS, Caturthaḥ sargaḥ, 8.1 prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.2 mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.2 vividhamadhupayūthair veṣṭyamānaḥ samantād bhavatu tava vasantaḥ śreṣṭhakālaḥ sukhāya //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 3, 3, 1.3 nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām //
BhāgPur, 3, 12, 16.2 niśāmyāsaṃkhyaśo yūthān prajāpatir aśaṅkata //
Bhāratamañjarī
BhāMañj, 5, 565.2 droṇaśca rathayūthānāṃ praṇetā triguṇo rathaḥ //
BhāMañj, 5, 584.1 pravaro rathayūthānāṃ sātyakiḥ satyavikramaḥ /
Hitopadeśa
Hitop, 2, 31.5 tatra balavān vānarayūthaḥ krīḍann āgataḥ /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 16.1 ato 'haṃ parvataśikharam āruhya yūthanāthaṃ saṃvādayāmi /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 16.5 yūthapatir āha kāryam ucyatām /
Hitop, 3, 17.5 evam uktavati dūte yūthapatir bhayād idam āha praṇidhe idam ajñānataḥ kṛtam /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Āryāsaptaśatī
Āsapt, 2, 567.1 saubhāgyagarvam ekā karotu yūthasya bhūṣaṇaṃ kariṇī /
Śukasaptati
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 115.1 siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 15.1 tiṣṭhate mṛgarūpeṇa mṛgayūthacarastadā /
SkPur (Rkh), Revākhaṇḍa, 53, 12.2 tatrāsau sumahadyūthaṃ mṛgāṇāṃ samalakṣyata //
SkPur (Rkh), Revākhaṇḍa, 83, 38.1 vadhārthaṃ mṛgayūthānām āgato vindhyaparvatam /
SkPur (Rkh), Revākhaṇḍa, 83, 38.2 tarujātisamākīrṇe hastiyūthasamācite //
SkPur (Rkh), Revākhaṇḍa, 83, 42.1 mṛgayūthaiḥ samāchannaśikhaṇḍisvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 85, 29.1 vane nityaṃ bhramanso 'tha mṛgayūthaṃ dadarśa ha /
SkPur (Rkh), Revākhaṇḍa, 85, 29.2 mṛgayūthaṃ hataṃ tat tu trilocanasutena ca //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 158.1 sutīkṣṇaśṛṅgavṛṣabhasaptajid rājayūthabhit /