Occurrences

Atharvaveda (Paippalāda)
Kāṭhakagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita

Atharvaveda (Paippalāda)
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
Kāṭhakagṛhyasūtra
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 8.0 yo vā yūthaṃ chādayati //
Ṛgveda
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
Arthaśāstra
ArthaŚ, 4, 11, 16.1 daśāvaraṃ ca yūthaṃ vidyāt //
Mahābhārata
MBh, 7, 131, 96.1 tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
Rāmāyaṇa
Rām, Yu, 59, 42.2 mṛgayūtham iva kruddho harir yauvanam āsthitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 4.1 adhyāsitavaśāyūtham ambādvayapuraḥsaram /
Daśakumāracarita
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //