Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Sātvatatantra

Mahābhārata
MBh, 1, 96, 26.2 vāśitām anusaṃprāpto yūthapo balināṃ varaḥ //
MBh, 1, 109, 5.3 vane maithunakālasthaṃ dadarśa mṛgayūthapam //
MBh, 1, 123, 42.1 prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ /
MBh, 1, 123, 42.1 prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ /
MBh, 1, 128, 4.86 jighṛkṣati mahāsiṃhe gajānām iva yūthapam /
MBh, 3, 25, 19.1 kareṇuyūthaiḥ saha yūthapānāṃ madotkaṭānām acalaprabhāṇām /
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 147, 25.2 sarvavānararājānau sarvavānarayūthapāḥ //
MBh, 3, 267, 9.1 ete cānye ca bahavo hariyūthapayūthapāḥ /
MBh, 3, 267, 9.1 ete cānye ca bahavo hariyūthapayūthapāḥ /
MBh, 3, 271, 6.1 taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān /
MBh, 3, 274, 2.2 abhidudrāva rāmaṃ sa pothayan hariyūthapān //
MBh, 3, 274, 4.1 te daśagrīvasainyaṃ tad ṛkṣavānarayūthapāḥ /
MBh, 4, 10, 5.1 sarvopapannaḥ puruṣo manoramaḥ śyāmo yuvā vāraṇayūthapopamaḥ /
MBh, 4, 29, 1.2 atha rājā trigartānāṃ suśarmā rathayūthapaḥ /
MBh, 4, 31, 18.1 caran sa vividhānmārgān ratheṣu rathayūthapaḥ /
MBh, 4, 33, 15.2 dviṣatāṃ bhinddhyanīkāni gajānām iva yūthapaḥ //
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 54, 9.2 vāraṇeneva mattena matto vāraṇayūthapaḥ //
MBh, 4, 54, 11.2 yudhyamānau mahātmānau yūthapāviva saṃgatau //
MBh, 4, 64, 23.1 duryodhanaṃ ca samare sanāgam iva yūthapam /
MBh, 5, 149, 28.2 abhedyakavacaḥ śrīmānmātaṅga iva yūthapaḥ //
MBh, 5, 162, 29.1 saumadattir maheṣvāso rathayūthapayūthapaḥ /
MBh, 5, 162, 29.1 saumadattir maheṣvāso rathayūthapayūthapaḥ /
MBh, 5, 163, 8.1 yuddhābhikāmau samare krīḍantāviva yūthapau /
MBh, 5, 163, 20.1 kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ /
MBh, 5, 163, 20.1 kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ /
MBh, 5, 164, 14.1 rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ /
MBh, 5, 164, 14.1 rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ /
MBh, 5, 166, 12.2 ye caivātirathāstatra tathaiva rathayūthapāḥ //
MBh, 5, 167, 2.1 abhimanyur mahārāja rathayūthapayūthapaḥ /
MBh, 5, 167, 2.1 abhimanyur mahārāja rathayūthapayūthapaḥ /
MBh, 5, 167, 4.1 sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ /
MBh, 5, 167, 4.1 sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ /
MBh, 5, 169, 6.2 mato me bahumāyāvī rathayūthapayūthapaḥ //
MBh, 5, 169, 6.2 mato me bahumāyāvī rathayūthapayūthapaḥ //
MBh, 6, 50, 37.1 chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ /
MBh, 6, 51, 23.2 vipradrutarathāḥ kecid dṛśyante rathayūthapāḥ //
MBh, 6, 53, 1.4 śarair atiratho yuddhe pātayan rathayūthapān //
MBh, 6, 55, 39.1 tad gokulam ivodbhrāntam udbhrāntarathayūthapam /
MBh, 6, 55, 75.2 kirīṭinaṃ saṃparivāryamāṇaṃ śiner naptā vāraṇayūthapaiśca //
MBh, 6, 80, 48.2 śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ /
MBh, 6, 113, 9.1 mṛdyamānāśca dṛśyante pārthena narayūthapāḥ /
MBh, 7, 1, 26.2 vṛkair iva vane ruddhā pṛṣatī hatayūthapā //
MBh, 7, 20, 2.2 jighṛkṣati mahāsiṃhe gajānām iva yūthapam //
MBh, 7, 24, 19.2 yathā mahāyūthapayor dvipayoḥ samprabhinnayoḥ //
MBh, 7, 49, 1.2 tasmiṃstu nihate vīre saubhadre rathayūthape /
MBh, 7, 66, 41.1 gāhamānam anīkāni mātaṅgam iva yūthapam /
MBh, 7, 82, 11.2 mahāvane tīvramadau vāraṇāviva yūthapau //
MBh, 7, 103, 9.1 tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam /
MBh, 7, 103, 9.1 tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam /
MBh, 7, 117, 28.2 parasparam ayudhyetāṃ vāraṇāviva yūthapau //
MBh, 7, 117, 31.2 yūthapau vāśitāhetoḥ prayuddhāviva kuñjarau //
MBh, 7, 117, 50.3 mahādvipeneva vane mattena hariyūthapam //
MBh, 7, 155, 25.2 kesarīva vane mardan mattamātaṅgayūthapān /
MBh, 7, 164, 67.2 api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ //
MBh, 7, 164, 67.2 api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ //
MBh, 7, 165, 109.2 api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ //
MBh, 7, 165, 109.2 api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ //
MBh, 8, 16, 18.2 vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ //
MBh, 8, 43, 46.2 āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam //
MBh, 8, 60, 11.2 bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena //
MBh, 11, 9, 11.2 guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ //
MBh, 11, 21, 4.2 prāyudhyanta puraskṛtya mātaṅgā iva yūthapam //
MBh, 11, 27, 7.1 yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ /
MBh, 11, 27, 7.1 yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ /
MBh, 12, 14, 3.2 siṃhaśārdūlasadṛśair vāraṇair iva yūthapam //
MBh, 12, 125, 16.1 punaśca javam āsthāya javano mṛgayūthapaḥ /
MBh, 12, 125, 18.1 tato gavyūtimātreṇa mṛgayūthapayūthapaḥ /
MBh, 12, 125, 18.1 tato gavyūtimātreṇa mṛgayūthapayūthapaḥ /
MBh, 13, 77, 13.1 yuvānam indriyopetaṃ śatena saha yūthapam /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
Rāmāyaṇa
Rām, Bā, 16, 17.2 śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām /
Rām, Bā, 16, 17.3 babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn //
Rām, Ay, 8, 25.1 abhidrutam ivāraṇye siṃhena gajayūthapam /
Rām, Ay, 59, 8.2 kareṇava ivāraṇye sthānapracyutayūthapāḥ //
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 87, 1.2 arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ //
Rām, Ay, 90, 2.2 arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ //
Rām, Ay, 90, 3.2 tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata //
Rām, Ay, 93, 41.1 tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye /
Rām, Ār, 49, 17.1 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam /
Rām, Ār, 65, 20.1 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān /
Rām, Ki, 2, 8.1 te kṣipram abhigamyātha yūthapā yūthaparṣabham /
Rām, Ki, 2, 8.1 te kṣipram abhigamyātha yūthapā yūthaparṣabham /
Rām, Ki, 3, 18.1 sugrīvo nāma dharmātmā kaścid vānarayūthapaḥ /
Rām, Ki, 4, 16.2 kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ //
Rām, Ki, 13, 4.2 tāraś caiva mahātejā hariyūthapayūthapāḥ //
Rām, Ki, 13, 4.2 tāraś caiva mahātejā hariyūthapayūthapāḥ //
Rām, Ki, 17, 6.1 sa tayā mālayā vīro haimayā hariyūthapaḥ /
Rām, Ki, 18, 21.2 daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa //
Rām, Ki, 19, 6.2 yūthād iva paribhraṣṭān mṛgān nihatayūthapān //
Rām, Ki, 20, 9.2 tvayi pañcatvam āpanne mahāyūthapayūthape //
Rām, Ki, 20, 9.2 tvayi pañcatvam āpanne mahāyūthapayūthape //
Rām, Ki, 21, 1.2 śanair āśvāsayāmāsa hanūmān hariyūthapaḥ //
Rām, Ki, 24, 11.1 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ /
Rām, Ki, 24, 28.1 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ /
Rām, Ki, 34, 19.2 ānetuṃ vānarān yuddhe subahūn hariyūthapān //
Rām, Ki, 36, 31.2 auṣadhāni ca divyāni jagṛhur hariyūthapāḥ //
Rām, Ki, 36, 34.1 te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ /
Rām, Ki, 37, 31.2 samudraiś ca parārdhaiś ca harayo hariyūthapāḥ //
Rām, Ki, 38, 11.1 nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ /
Rām, Ki, 38, 20.1 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ /
Rām, Ki, 38, 21.1 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ /
Rām, Ki, 38, 22.1 darīmukhaś ca balavān yūthapo 'bhyāyayau tadā /
Rām, Ki, 38, 27.1 indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata /
Rām, Ki, 39, 15.1 evam uktas tu sugrīvo vinataṃ nāma yūthapam /
Rām, Ki, 41, 2.1 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam /
Rām, Ki, 41, 6.2 tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ //
Rām, Ki, 44, 4.1 pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ //
Rām, Ki, 44, 5.2 agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ //
Rām, Ki, 44, 8.1 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ /
Rām, Ki, 46, 1.1 darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ /
Rām, Ki, 46, 3.1 sugrīveṇa samākhyātān sarve vānarayūthapāḥ /
Rām, Ki, 46, 6.2 kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ //
Rām, Ki, 47, 6.1 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ /
Rām, Ki, 51, 1.1 atha tān abravīt sarvān viśrāntān hariyūthapān /
Rām, Ki, 51, 18.2 pratyuvāca tataḥ sarvān idaṃ vānarayūthapān //
Rām, Ki, 56, 1.1 śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ /
Rām, Ki, 59, 1.1 tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ /
Rām, Ki, 63, 17.2 imāṃśca yūthapān sarvānmocayet ko mahābhayāt //
Rām, Su, 5, 19.2 tathā cendrajito veśma jagāma hariyūthapaḥ //
Rām, Su, 5, 20.1 jambumāleḥ sumāleśca jagāma hariyūthapaḥ /
Rām, Su, 5, 39.2 bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ //
Rām, Su, 8, 29.2 amlānamālyābharaṇā dadarśa hariyūthapaḥ //
Rām, Su, 8, 49.3 harṣeṇa mahatā yukto nananda hariyūthapaḥ //
Rām, Su, 9, 7.2 ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ //
Rām, Su, 11, 1.1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ /
Rām, Su, 17, 17.1 gṛhītāmālitāṃ stambhe yūthapena vinākṛtām /
Rām, Su, 32, 1.1 tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ /
Rām, Su, 32, 8.1 tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ /
Rām, Su, 33, 36.1 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ /
Rām, Su, 35, 31.2 tad eva khalu te manye kapitvaṃ hariyūthapa //
Rām, Su, 35, 68.1 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya /
Rām, Su, 37, 39.2 ekotpātena te laṅkām eṣyanti hariyūthapāḥ //
Rām, Su, 62, 4.1 sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān /
Rām, Su, 62, 10.1 sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ /
Rām, Su, 62, 13.1 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ /
Rām, Su, 62, 15.1 sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ /
Rām, Su, 62, 23.1 utpatantam anūtpetuḥ sarve te hariyūthapāḥ /
Rām, Su, 66, 23.2 ekotpātena te laṅkām eṣyanti hariyūthapāḥ //
Rām, Yu, 2, 7.1 ime śūrāḥ samarthāśca sarve no hariyūthapāḥ /
Rām, Yu, 4, 77.2 paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ //
Rām, Yu, 8, 15.2 eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān //
Rām, Yu, 15, 14.1 tato nisṛṣṭā rāmeṇa sarvato hariyūthapāḥ /
Rām, Yu, 17, 8.1 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ /
Rām, Yu, 17, 8.1 keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ /
Rām, Yu, 17, 10.2 yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ //
Rām, Yu, 17, 12.2 balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 22.1 tatra rājyaṃ praśāstyeṣa kumudo nāma yūthapaḥ /
Rām, Yu, 17, 26.2 rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 27.1 śataṃ śatasahasrāṇāṃ triṃśacca hariyūthapāḥ /
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 17, 30.1 etasya balinaḥ sarve vihārā nāma yūthapāḥ /
Rām, Yu, 17, 33.2 yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ //
Rām, Yu, 17, 34.2 yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ //
Rām, Yu, 17, 34.2 yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ //
Rām, Yu, 17, 36.1 eṣa dardarasaṃkāśo vinato nāma yūthapaḥ /
Rām, Yu, 17, 37.2 tvām āhvayati yuddhāya krathano nāma yūthapaḥ //
Rām, Yu, 17, 40.2 yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate //
Rām, Yu, 17, 40.2 yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate //
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Rām, Yu, 18, 3.2 pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 10.2 sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 12.1 sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ /
Rām, Yu, 18, 12.1 sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ /
Rām, Yu, 18, 16.2 prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam //
Rām, Yu, 18, 16.2 prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam //
Rām, Yu, 18, 17.2 balena balasampanno rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 20.2 parājayaśca na prāptaḥ so 'yaṃ yūthapayūthapaḥ /
Rām, Yu, 18, 20.2 parājayaśca na prāptaḥ so 'yaṃ yūthapayūthapaḥ /
Rām, Yu, 18, 23.3 yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ //
Rām, Yu, 18, 25.1 yo gaṅgām anu paryeti trāsayan hastiyūthapān /
Rām, Yu, 18, 28.2 eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ //
Rām, Yu, 18, 31.1 golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam /
Rām, Yu, 18, 34.2 mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ //
Rām, Yu, 19, 30.2 durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ //
Rām, Yu, 20, 1.1 śukena tu samākhyātāṃstān dṛṣṭvā hariyūthapān /
Rām, Yu, 29, 11.2 panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ //
Rām, Yu, 29, 14.2 laṅkāṃ rākṣasasampūrṇāṃ dadṛśur hariyūthapāḥ //
Rām, Yu, 29, 18.2 salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham //
Rām, Yu, 30, 14.1 anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ /
Rām, Yu, 31, 32.1 vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ /
Rām, Yu, 31, 38.2 aprameyabalāścānye tatrāsan hariyūthapāḥ //
Rām, Yu, 32, 10.1 tataḥ sahasrayūthāśca koṭiyūthāśca yūthapāḥ /
Rām, Yu, 32, 15.2 nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ //
Rām, Yu, 35, 1.2 dideśātibalo rāmo daśavānarayūthapān //
Rām, Yu, 36, 6.2 yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ //
Rām, Yu, 36, 17.2 yūthapān api tān sarvāṃstāḍayāmāsa rāvaṇiḥ //
Rām, Yu, 40, 60.1 virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ /
Rām, Yu, 40, 64.1 tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām /
Rām, Yu, 41, 29.2 prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ //
Rām, Yu, 42, 7.2 jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ //
Rām, Yu, 43, 27.2 kadanaṃ sumahaccakrur līlayā hariyūthapāḥ //
Rām, Yu, 44, 9.1 taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ /
Rām, Yu, 44, 10.1 vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ /
Rām, Yu, 46, 7.1 bahavo rākṣasā yuddhe bahūn vānarayūthapān /
Rām, Yu, 46, 29.2 yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ //
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 54, 27.2 bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ //
Rām, Yu, 55, 86.2 yūthapāśca yathāmukhyāstiṣṭhantvasya samantataḥ //
Rām, Yu, 57, 43.1 tataḥ samudghuṣṭaravaṃ niśamya rakṣogaṇā vānarayūthapānām /
Rām, Yu, 57, 44.1 te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ /
Rām, Yu, 60, 34.1 tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ /
Rām, Yu, 61, 1.1 tayostadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām /
Rām, Yu, 63, 12.1 sa tu tena prahāreṇa maindo vānarayūthapaḥ /
Rām, Yu, 63, 18.1 āpatantaṃ ca samprekṣya kumbho vānarayūthapam /
Rām, Yu, 67, 40.2 rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ //
Rām, Yu, 71, 2.2 nīlāñjanacayākārair mātaṃgair iva yūthapaḥ //
Rām, Yu, 72, 6.2 vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ //
Rām, Yu, 72, 19.2 hanūmatpramukhaiścaiva yūthapaiḥ saha lakṣmaṇa //
Rām, Yu, 77, 32.1 viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ /
Rām, Yu, 78, 49.1 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ /
Rām, Yu, 78, 50.1 vibhīṣaṇo hanūmāṃśca jāmbavāṃścarkṣayūthapaḥ /
Rām, Yu, 79, 13.1 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ /
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 83, 15.1 saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ /
Rām, Yu, 83, 42.2 tatastatastasya śarapravegaṃ soḍhuṃ na śekur hariyūthapāste //
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Yu, 110, 6.2 bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ //
Rām, Yu, 110, 9.1 tatastān pūjitān dṛṣṭvā ratnair arthaiśca yūthapān /
Rām, Yu, 112, 12.3 yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ //
Amarakośa
AKośa, 2, 501.2 ibhaḥ stamberamaḥ padmī yūthanāthastu yūthapaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 302.2 vījyamānaṃ sarasijaiḥ kāntārakariyūthapam //
Daśakumāracarita
DKCar, 1, 1, 14.1 mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma //
Kumārasaṃbhava
KumSaṃ, 8, 35.2 daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva //
Matsyapurāṇa
MPur, 135, 27.1 nirdhāvantastu te daityāḥ pramathādhipayūthapaiḥ /
MPur, 135, 27.2 niruddhā gajarājāno yathā kesariyūthapaiḥ //
MPur, 153, 33.2 tānsarvānso'grasaddaityaḥ kavalāniva yūthapaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 15.2 agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat //
BhāgPur, 2, 7, 13.1 kṣīrodadhāvamaradānavayūthapānāmunmathnatām amṛtalabdhaya ādidevaḥ /
BhāgPur, 3, 1, 38.1 kaccid yaśodhā rathayūthapānāṃ gāṇḍīvadhanvoparatārir āste /
BhāgPur, 3, 4, 28.2 nidhanam upagateṣu vṛṣṇibhojeṣv adhirathayūthapayūthapeṣu mukhyaḥ /
BhāgPur, 3, 4, 28.2 nidhanam upagateṣu vṛṣṇibhojeṣv adhirathayūthapayūthapeṣu mukhyaḥ /
BhāgPur, 3, 18, 12.1 tvaṃ padrathānāṃ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ /
BhāgPur, 4, 10, 20.2 prāyo vivṛkṇāvayavā vidudruvurmṛgendravikrīḍitayūthapā iva //
BhāgPur, 8, 6, 29.1 te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ /
BhāgPur, 8, 8, 47.2 daityayūthapacetaḥsu kāmamuddīpayan muhuḥ //
BhāgPur, 10, 3, 21.2 rājanyasaṃjñāsurakoṭiyūthapair nirvyūhyamānā nihaniṣyase camūḥ //
Bhāratamañjarī
BhāMañj, 1, 1362.2 dahyamānā mahākāyā muhūrtaṃ gajayūthapāḥ //
BhāMañj, 5, 560.2 bhūriśravā rathāgryāṇāṃ pravaro yūthapādhipaḥ //
BhāMañj, 5, 564.1 śāradvataḥ kṛpo vīro yūthapānāṃ tu yūthapaḥ /
BhāMañj, 5, 564.1 śāradvataḥ kṛpo vīro yūthapānāṃ tu yūthapaḥ /
BhāMañj, 5, 590.1 ghaṭotkaco bahuguṇo yūthapapravaro rathaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 151.2 surāsurājeyaraṇyo jitamāgadhayūthapaḥ //