Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 3, 271, 6.1 taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān /
MBh, 3, 274, 2.2 abhidudrāva rāmaṃ sa pothayan hariyūthapān //
MBh, 6, 53, 1.4 śarair atiratho yuddhe pātayan rathayūthapān //
MBh, 7, 155, 25.2 kesarīva vane mardan mattamātaṅgayūthapān /
Rāmāyaṇa
Rām, Ay, 90, 3.2 tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata //
Rām, Ār, 65, 20.1 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān /
Rām, Ki, 19, 6.2 yūthād iva paribhraṣṭān mṛgān nihatayūthapān //
Rām, Ki, 34, 19.2 ānetuṃ vānarān yuddhe subahūn hariyūthapān //
Rām, Ki, 51, 1.1 atha tān abravīt sarvān viśrāntān hariyūthapān /
Rām, Ki, 51, 18.2 pratyuvāca tataḥ sarvān idaṃ vānarayūthapān //
Rām, Ki, 63, 17.2 imāṃśca yūthapān sarvānmocayet ko mahābhayāt //
Rām, Su, 62, 4.1 sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān /
Rām, Yu, 8, 15.2 eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān //
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Rām, Yu, 18, 25.1 yo gaṅgām anu paryeti trāsayan hastiyūthapān /
Rām, Yu, 20, 1.1 śukena tu samākhyātāṃstān dṛṣṭvā hariyūthapān /
Rām, Yu, 35, 1.2 dideśātibalo rāmo daśavānarayūthapān //
Rām, Yu, 36, 17.2 yūthapān api tān sarvāṃstāḍayāmāsa rāvaṇiḥ //
Rām, Yu, 46, 7.1 bahavo rākṣasā yuddhe bahūn vānarayūthapān /
Rām, Yu, 110, 9.1 tatastān pūjitān dṛṣṭvā ratnair arthaiśca yūthapān /