Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
Aitareyabrāhmaṇa
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 2.0 tad yad yūpa ūrdhvo nimīyate yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 7.0 puṣyati prajāṃ ca paśūṃś ca ya evaṃ vidvān bailvaṃ yūpaṃ kurute //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 11.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān pālāśaṃ yūpaṃ kurute //
AB, 2, 2, 1.0 añjmo yūpam anubrūhīty āhādhvaryuḥ //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 2, 3, 1.0 tiṣṭhed yūpāḥ anupraharait ity āhuḥ //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
Atharvaprāyaścittāni
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
AVPr, 2, 6, 1.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
AVPr, 2, 6, 5.0 atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt //
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 3, 2, 10.0 vaiṣṇavo yūpaḥ //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 28, 2.2 anāṣṭraṃ naḥ pitaras tat kṛṇotu yūpe baddhaṃ pramumucimā yad annam //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 22.1 srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa //
AVŚ, 12, 1, 38.1 yasyāṃ sadohavirdhāne yūpo yasyāṃ nimīyate /
AVŚ, 13, 1, 47.1 himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 5.1 caityavṛkṣaṃ citiṃ yūpaṃ caṇḍālaṃ vedavikrayam /
BaudhDhS, 1, 11, 37.1 vedavikrayiṇaṃ yūpaṃ patitaṃ citim eva ca /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 4.1 aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi /
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 2, 36.0 tayā yūpāvaṭaṃ parilikhati yathāntarvedy ardhaṃ syād bahirvedy ardham parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BaudhŚS, 4, 4, 12.0 yūpa eṣa prakṣālitaḥ prapannaḥ sampannacaṣālaḥ prāg avaṭād upaśete //
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 4, 24.0 atha sruveṇāgniṣṭhām aśrim abhighārayann āha yūpāyājyamānāyānubrūhīti //
BaudhŚS, 4, 4, 42.0 svarvantaṃ yūpam utsṛjati //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 7, 5.0 athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati //
BaudhŚS, 4, 8, 34.0 āharanti taṃ paśum antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya taṃ dakṣiṇataḥ pañcahotrāsādayati //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 4, 11, 17.1 atha yūpam upatiṣṭhate āśāsānaḥ suvīryam rāyaspoṣaṃ svaśviyam /
BaudhŚS, 16, 29, 8.0 ulūkhalabudhna eṣāṃ yūpo bhavati //
BaudhŚS, 16, 29, 11.0 tasmin saṃsthite 'bhi yūpaṃ vahanty abhi dhiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣāṃ samavaśamayitavyaṃ bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 2.0 sruveṇa yūpāhutiṃ juhoty uru viṣṇo vikramasvety etayā //
BhārŚS, 7, 1, 4.0 yasyāṃ diśi yūpam eśiṣyanto bhavanti tāṃ diśaṃ yanti //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 2, 11.1 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātirecayati /
BhārŚS, 7, 2, 19.0 yat prāguttarasmāt parigrāhāt tat kṛtvāpareṇa yūpāvaṭadeśaṃ śamyayottaravediṃ parimimīte //
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 7, 11.1 uparasaṃmitaṃ khātvā yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BhārŚS, 7, 7, 12.1 yavamatībhiḥ prokṣaṇībhir yūpaṃ prokṣati /
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
BhārŚS, 7, 8, 1.0 tataḥ saṃpreṣyati yūpāyājyamānāyānubrūhīti //
BhārŚS, 7, 8, 2.0 devas tvā savitā madhvānaktv iti yūpasyāgram anakti //
BhārŚS, 7, 8, 4.0 yajamāno yūpaśakalenāntam anakti sarvataḥ parimṛśan //
BhārŚS, 7, 8, 6.0 āñjanaprabhṛti yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt //
BhārŚS, 7, 8, 11.0 agner ardhaṃ pratyupanataṃ yūpasya kuryād bahiṣṭān ninatam //
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
BhārŚS, 7, 8, 16.0 tad viṣṇoḥ paramaṃ padam iti yūpasyāgram udīkṣate //
BhārŚS, 7, 9, 11.1 agreṇa yūpaṃ purastāt pratyañcaṃ śākhayā barhirbhyāṃ paśum upākaroti /
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 9.0 ye 'rvācīnam ekādaśinyāḥ paśava ālabhyante tān uttarato yūpasya niyunakti dakṣiṇata ekādaśinān //
BhārŚS, 7, 12, 4.0 āhavanīyād ulmukam ādāyāgnīdhraḥ paryagnikaroti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyānīti //
BhārŚS, 7, 12, 8.0 yūpāt paśuṃ pramucya vapāśrapaṇībhyām anvārabhete adhvaryur yajamānaś ca //
BhārŚS, 7, 15, 6.0 antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ ca vapām atyāhṛtya dakṣiṇata udaṅṅ āsīnaḥ pratiprasthātāhavanīye vapāṃ śrapayati //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 23, 7.0 yūpaṃ yajamāna upatiṣṭhate āśāsānaḥ suvīryam ity etayā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 11.0 yathā cātvāle tathā yūpe śāmitre ca paśau //
DrāhŚS, 13, 3, 13.0 paśūnāṃ yūpāhutiṃ hoṣyatsu tūṣṇīm upaviśet //
Gautamadharmasūtra
GautDhS, 1, 1, 26.0 apīḍitā yūpavakrāḥ saśalkāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 16.1 na yūpamupaspṛśet /
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
Jaiminīyabrāhmaṇa
JB, 2, 298, 1.0 cakravatī sadohavirdhāne bhavata ulūkhalabudhno yūpa utkrāntyā anapabhraṃśāya //
Kauśikasūtra
KauśS, 8, 5, 21.0 dakṣiṇaṃ paścārdhaṃ yūpenopasicya //
KauśS, 13, 1, 32.0 yūpe virohati //
KauśS, 13, 33, 1.1 atha yatraitad yūpo virohati tatra juhuyāt //
KauśS, 13, 33, 2.1 yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya lokān /
KauśS, 13, 33, 2.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
Kauṣītakibrāhmaṇa
KauṣB, 10, 1, 1.0 vajro vā eṣa yad yūpaḥ //
KauṣB, 10, 1, 2.0 tad yad upavasathe yūpam ucchrayanti //
KauṣB, 10, 1, 9.0 anaśanāyukā hāsya bhāryā bhavanti ya evaṃrūpaṃ yūpaṃ kurute //
KauṣB, 10, 2, 1.0 etā mātrāḥ sampado yūpasya //
KauṣB, 10, 2, 2.0 tāsām ekāṃ sampadam abhisaṃpādya yūpaṃ kurvīta //
KauṣB, 10, 2, 3.0 tadu vā āhur na mined yūpam //
KauṣB, 10, 2, 9.0 tad yūpasya ca vedeśceti ha smāha //
KauṣB, 10, 2, 14.0 vājapeyayūpa evāvadhṛtaḥ saptadaśāratniḥ //
KauṣB, 10, 3, 12.0 iti nvekayūpa ekapaśau ca //
KauṣB, 10, 3, 13.0 atha yady ekayūpa ekādaśinīm ālabheran //
KauṣB, 10, 3, 16.0 iti nvekayūpe //
KauṣB, 10, 3, 17.0 atha kathaṃ yūpaikādaśinyām iti //
KauṣB, 10, 4, 2.0 yajamāno vā eṣa yad yūpaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 16.0 yūpaḥ //
KātyŚS, 6, 1, 4.0 yūpāhutiṃ juhoti caturgṛhītaṃ sruveṇa voru viṣṇav iti //
KātyŚS, 6, 1, 6.0 yūpam abhimṛśaty aty anyān iti //
KātyŚS, 6, 1, 21.0 yūpe vā tatsaṃskārāt //
KātyŚS, 6, 1, 30.0 dvyaṅgulaṃ tryaṅgulaṃ vā tardmātikrāntaṃ yūpasya //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 2, 11.0 tad agreṇa yūpaṃ prāñcaṃ nidadhāti //
KātyŚS, 6, 2, 21.0 purastāt parikramyādhvaryur yajamāno vā yūpam anakty udaṅṅ upaviśya //
KātyŚS, 6, 3, 1.0 yūpāyājyamānāyānuvācayati //
KātyŚS, 6, 3, 12.0 samaṃbhūmi kṛtvādbhir upasicya viṣṇoḥ karmāṇīti vācayati yūpam anvārabdham //
KātyŚS, 6, 3, 17.0 yūpaśakalam asyām avagūhaty uttareṇāgniṣṭhāṃ divaḥ sūnur asīti //
KātyŚS, 6, 3, 28.0 devasya tveti yūpe //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 6, 10, 4.0 glāyann udapātraṃ niṣicya pūrveṇa yūpaṃ yathoktam upagūhati //
KātyŚS, 6, 10, 10.0 vrataṃ visṛjyāparāgnīnāṃ pūrve caturgṛhītaṃ yūpāhutivat //
KātyŚS, 15, 4, 22.0 yūpam uttareṇa naimittikīr asambhavāt //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 15, 10, 8.0 triyūpo vaikādaśiniliṅgāt //
KātyŚS, 20, 4, 16.0 ekādaśinīvad ekaviṃśatir yūpāḥ //
KātyŚS, 20, 5, 20.0 brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti //
KātyŚS, 20, 6, 6.0 kapiñjalādīn pṛṣatāntāṃs trayodaśa trayodaśa yūpāntareṣu //
KātyŚS, 21, 1, 4.0 yūpaikādaśinī bhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
Kāṭhakasaṃhitā
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
KS, 12, 13, 38.0 audumbaro yūpo bhavati //
KS, 20, 4, 24.0 sa tredhābhavat sphyas tṛtīyaṃ yūpas tṛtīyaṃ rathas tṛtīyam //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 64.0 yajamāno yūpaḥ //
MS, 1, 8, 7, 66.0 evam iva hi yūpaḥ samṛddhyai //
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 3, 16, 1, 7.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
MS, 3, 16, 1, 7.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
Mānavagṛhyasūtra
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
MānGS, 2, 5, 6.0 ayūpān eke pākayajñapaśūn āhuḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 10, 2.0 asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 2.3 ādityo yūpaḥ /
Taittirīyasaṃhitā
TS, 2, 1, 1, 6.9 audumbaro yūpo bhavati /
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 1.8 bailvo yūpo bhavati /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 5, 2, 6, 13.1 sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 5, 5, 7, 5.0 ekayūpam minoti //
TS, 6, 1, 3, 4.4 indro vṛtrāya vajram prāharat sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 2.2 yūpaśakalam avāsyati satejasam evainam minoti /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 5.3 parivyayaty ūrg vai raśanā yajamānena yūpaḥ saṃmito yajamānam evorjā samardhayati /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 8.1 yad yūpam minoti suvargasya lokasya prajñātyai /
TS, 6, 3, 4, 9.1 yūpasya yad ūrdhvaṃ caṣālāt teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti /
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 10, 3.2 paśuṃ vai hriyamāṇaṃ rakṣāṃsy anusacante 'ntarā yūpaṃ cāhavanīyaṃ ca harati rakṣasām apahatyai /
TS, 6, 6, 4, 3.0 yūpam minoti //
TS, 6, 6, 4, 18.0 yad ekasmin yūpe dve raśane parivyayati tasmād eko dve jāye vindate //
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
TS, 6, 6, 4, 28.0 sarve vā anye yūpāḥ paśumantaḥ //
TS, 6, 6, 4, 40.0 yad daśa yūpā bhavanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 7.0 palāśo bilvo rohitakaḥ khadiraś ca yūpavṛkṣāḥ //
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 8, 6.0 caṣālam unmucya tenaiva mantreṇa yūpāgram anakti //
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 8, 10.0 raśanādeśe yūpaṃ sarvatas triḥ parimṛśati //
VaikhŚS, 10, 8, 11.0 añjanaprabhṛti yajamāno yūpaṃ notsṛjati yāvat parivyayati //
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 9, 1.0 ud divaṃ stabhāneti yūpam ucchrayan yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 9, 2.0 te te dhāmānīti yūpam avaṭe 'vadadhāti //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 9, 7.0 tad viṣṇoḥ paramaṃ padam iti yūpāgraṃ paśyet //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
VaikhŚS, 10, 15, 9.0 antarā yūpam āhavanīyaṃ ca pratiprasthātā vapām āhṛtya dakṣiṇata udaṅmukho vapāṃ śrapayati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 22, 8.0 namaḥ sakhibhyaḥ sannān māvagātāśāsānaḥ suvīryam iti yajamānaḥ saṃsthite yūpam upatiṣṭhata upatiṣṭhate //
Vaitānasūtra
VaitS, 2, 6, 2.1 arātīyor iti yūpaṃ vṛścyamānam anumantrayate //
VaitS, 2, 6, 17.4 anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam /
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 14, 11.1 yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ //
VaitS, 4, 3, 5.1 yūpam ārohyamāṇo yajamāna āha devasya savituḥ save svargaṃ varṣiṣṭhaṃ nākaṃ ruheyam pṛṣṭhāt pṛthivyā aham iti //
VaitS, 4, 3, 7.1 avaruhya bhūme māta iti yūpavāsāṃsi brahmaṇe dadāti //
VaitS, 7, 2, 8.1 saṃsthite pañcapaśur viśākhayūpaḥ //
VaitS, 7, 2, 10.1 viśākhayūpartupaśavo dviguṇāḥ puruṣamedhe /
VaitS, 7, 2, 23.1 udīratām iti tisṛbhir yūpe badhyamānam anumantrayate /
Vasiṣṭhadharmasūtra
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 17, 35.1 śunaḥśepo vai yūpe niyukto devatās tuṣṭāva /
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 5.0 uru viṣṇo vikramasveti vaiṣṇavyā hutvā yūpam acchaiti bilvapalāśakhadirarohitakodumbarāṇām ekam //
VārŚS, 1, 6, 1, 23.0 vitsva yajñapater iti paścād yūpāvaṭasya nivapati //
VārŚS, 1, 6, 2, 11.4 yūpaśalkam /
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 1.4 śundhantāṃ lokā iti yūpāvaṭam //
VārŚS, 1, 6, 3, 5.1 purastāt pratyañcaṃ yajamāno yūpam anakti //
VārŚS, 1, 6, 3, 6.1 yūpāyājyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 8.1 devas tvā savitā madhvānaktv iti yūpāgram anakti /
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
VārŚS, 1, 6, 3, 10.1 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 24.1 añjanādi yajamāno yūpaṃ nāparivītam avasṛjati //
VārŚS, 1, 6, 3, 27.1 uttarato yūpasya pratyañcaṃ paśum avasthāpyāhutī juhoti //
VārŚS, 1, 6, 4, 15.1 dharṣā mānuṣā iti yūpe niyunakti //
VārŚS, 1, 6, 4, 25.1 śāmitraṃ cātvālaṃ paśum āhavanīyaṃ yūpam ājyānīty āgnīdhras triḥ paryagnikṛtvāhavanīya ulmukam avasṛjya triḥ pratiparyeti //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 6, 7, 29.1 ūrdhvaṃ svaruhomāt prāg anudeśād yūpo nopaspṛśyaḥ //
VārŚS, 1, 7, 5, 11.1 vaiśvadeve sanneṣu haviḥṣu yūpāya vaiśvadevaṃ paśum upākaroti //
VārŚS, 1, 7, 5, 26.1 varuṇapraghāseṣūbhayatra yūpau //
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 2, 5, 2.1 ekayūpa aikādaśinān upākaroti yady ekāho bhavati //
VārŚS, 3, 1, 1, 7.0 khādiraś caturasro yūpaḥ saptadaśāratniḥ //
VārŚS, 3, 1, 1, 8.0 godhūmapiṣṭānāṃ caṣālaṃ samaṃ yūpāgreṇa //
VārŚS, 3, 1, 2, 16.0 ahaṃ nāv ubhayo rokṣyāmīty uktvāyuryajñena kalpata iti yajamāno yūpam ārohati //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 6, 1.0 ekādaśinyāṃ pratipaśu yūpāṃś chindanti //
VārŚS, 3, 2, 6, 3.0 ekā yūpāhutiḥ //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
VārŚS, 3, 2, 6, 11.0 udagapavargā yūpā dakṣiṇāpavargāḥ paśavaḥ //
VārŚS, 3, 2, 6, 13.0 rathākṣamātrāṇi yūpāntarālāni //
VārŚS, 3, 2, 6, 22.0 dakṣiṇasmāt pakṣād dakṣiṇataḥ prāñcam upaśayaṃ nidadhāti idam aham amumāmuṣyāyaṇam amuṣyāḥ putram indra pāśenābhinaṃsyāmīti yūpaṃ raśanayābhinaṃsyati //
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 2, 6, 59.0 anavastīrṇo yūpāvaṭaḥ //
VārŚS, 3, 2, 7, 24.1 yūpaṃ saṃmīya paśūn upākaroty āśvinam ajaṃ sārasvatīṃ meṣīm aindraṃ vṛṣabhaṃ vṛṣṇiṃ vā //
VārŚS, 3, 4, 1, 54.1 ekaviṃśatir yūpā rājjudālo 'gniṣṭha ekaviṃśatyaratniḥ pautudravāvamitaḥ //
VārŚS, 3, 4, 3, 11.1 sopaśayān yūpān saṃmīya paśūn upākaroti //
VārŚS, 3, 4, 3, 23.1 yūpeṣu grāmyān paśūn niyunakty antarāleṣv āraṇyān dhārayanti //
VārŚS, 3, 4, 5, 18.1 triśākho yūpo 'ṣṭāśrayaḥ śākhāpṛthukapālāni tantraṃ svarur apaharati //
VārŚS, 3, 4, 5, 19.1 tvaitānāṃ prathamaḥ kālakamevivabhrustaṃ madhyame viśākhayūpa āśvinam ālabheta //
Āpastambadharmasūtra
ĀpDhS, 2, 26, 2.0 brāhmaṇasvāny apajigīṣamāṇo rājā yo hanyate tam āhur ātmayūpo yajño 'nantadakṣiṇa iti //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 12.0 yūpasakāśe vāgniṃ mathitvā tasmiñjuhuyāt //
ĀpŚS, 7, 1, 14.0 yatra yūpas tad yanti //
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 9, 6.0 pūrvavad ājyāny abhimantryāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi //
ĀpŚS, 7, 9, 9.1 agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidhāya yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
ĀpŚS, 7, 9, 9.2 āpas tat sarvaṃ jīvalāḥ śundhantu śucayaḥ śucim iti yūpaṃ prakṣālyāthainaṃ yavamatībhiḥ prokṣati /
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti vā //
ĀpŚS, 7, 10, 4.0 raśanādeśe triḥ sarvato yūpaṃ saṃmṛśati //
ĀpŚS, 7, 10, 5.0 añjanādi yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt //
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti vā //
ĀpŚS, 7, 10, 11.0 agram āhavanīyam upanataṃ yūpasyāvanataṃ mūlam //
ĀpŚS, 7, 11, 2.2 dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya //
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 7, 11, 4.2 yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 7, 28, 4.2 yūpo vai yajñasya duriṣṭam āmuñcate /
ĀpŚS, 7, 28, 4.3 yad yūpam upaspṛśed duriṣṭaṃ yajñasyāmuñcet tam abhimantrayeta vāyav eṣa te vāyav ity ekam /
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā //
ĀpŚS, 18, 1, 12.1 raśanākāle saptadaśabhir vāsobhir yūpaṃ veṣṭayati //
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
ĀpŚS, 18, 5, 21.1 agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya //
ĀpŚS, 19, 1, 11.1 ekayūpaṃ chinatti //
ĀpŚS, 19, 1, 20.1 pūtāṃ yathāyatanaṃ sādayitvaikayūpe paśūn upākaroti //
ĀpŚS, 19, 16, 12.1 sphyo yūpa iti sphyākṛtiyūpa agnyāgāriko vā //
ĀpŚS, 19, 16, 12.1 sphyo yūpa iti sphyākṛtiyūpa agnyāgāriko vā //
ĀpŚS, 19, 16, 15.1 viśākho yūpa iti yad ūrdhvaṃ raśanāyās tad viśākham /
ĀpŚS, 19, 16, 21.1 sūryācandramobhyāṃ yamau śvetaṃ kṛṣṇam caikayūpe //
ĀpŚS, 20, 14, 3.1 tān yūpāntarāleṣu dhārayanti //
ĀpŚS, 20, 22, 14.1 pātnīvata āgneya aindrāgna āśvinas te viśālayūpa ālabhyante //
ĀpŚS, 20, 23, 1.2 traitānāṃ prathamajaṃ kālakābhrum aśvibhyāṃ madhyame viśālayūpa ālabhate /
ĀpŚS, 20, 23, 7.1 udavasāya viśālayūpam eke samāmananti //
ĀpŚS, 20, 24, 4.1 ekādaśasu yūpeṣv ekādaśāgnīṣomīyāḥ //
ĀpŚS, 20, 24, 9.1 tān yūpāntarāleṣu dhārayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 15.0 khalevālī yūpaḥ //
ĀśvŚS, 9, 7, 16.0 sphyagro yūpaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 2.1 tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 8.1 atha yūpaśakalam prāsyati /
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 22.1 atha yūpaśakalamavagūhati /
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 23.2 yadyūpaśakala iyaṃ raśanā raśanāyai yūpaśakalo yūpaśakalāccaṣālaṃ caṣālātsvargaṃ lokaṃ samaśnute //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 8.1 atha patnībhyaḥ patnīyūpam ucchrayanti /
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.1 paśuśca vai yūpaśca /
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 8, 1, 5.1 atha yūpaśakalamādatte /
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 20.1 tāmantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 3, 10.1 taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 4, 5, 2, 8.1 taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 2, 1, 5.1 aṣṭāśrir yūpo bhavati /
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 7.1 gartanvān yūpo 'tīkṣṇāgro bhavati /
ŚBM, 5, 2, 1, 14.1 atha śīrṣṇā yūpam atyujjihīte /
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 2, 5.0 aṣṭācatvāriṃśatam madhyame yūpa ālabhate aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
Ṛgveda
ṚV, 1, 51, 14.1 indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ /
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
ṚV, 4, 33, 3.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā /
ṚV, 5, 2, 7.1 śunaś cicchepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ /
ṚV, 8, 23, 24.1 nūnam arca vihāyase stomebhi sthūrayūpavat /
Avadānaśataka
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
Mahābhārata
MBh, 1, 1, 171.2 caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā //
MBh, 1, 89, 25.2 caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ /
MBh, 1, 89, 55.15 yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ /
MBh, 1, 89, 55.20 bhūmiṃ yūpasahasrāṅkāṃ kaṇvāya bahudakṣiṇām /
MBh, 1, 102, 12.1 babhūva ramaṇīyaśca caityayūpaśatāṅkitaḥ /
MBh, 2, 3, 11.1 yatra yūpā maṇimayāścityāścāpi hiraṇmayāḥ /
MBh, 2, 3, 15.1 suvarṇamālino yūpāścityāścāpyatibhāsvarāḥ /
MBh, 2, 22, 22.2 kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ //
MBh, 3, 82, 75.1 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ /
MBh, 3, 82, 75.2 yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet //
MBh, 3, 86, 7.2 yūpaś ca bharataśreṣṭha varuṇasrotase girau //
MBh, 3, 88, 12.2 viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai //
MBh, 3, 109, 16.2 yūpaprakārā bahavo vṛkṣāśceme viśāṃ pate //
MBh, 3, 121, 5.2 saptaikaikasya yūpasya caṣālāś copari sthitāḥ //
MBh, 3, 121, 6.1 tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān /
MBh, 3, 129, 14.2 yūpolūkhalinas tāta gacchantyavabhṛthāplavam //
MBh, 3, 134, 14.3 aṣṭau vasūñśuśruma devatāsu yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ //
MBh, 3, 134, 17.2 ekādaśaikādaśinaḥ paśūnām ekādaśaivātra bhavanti yūpāḥ /
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 5, 139, 37.2 yūpāḥ samupakalpantām asmin yajñe janārdana //
MBh, 6, 7, 42.1 yūpā maṇimayāstatra cityāścāpi hiraṇmayāḥ /
MBh, 7, 17, 18.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 80, 22.1 saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ /
MBh, 7, 80, 23.1 sa yūpaḥ kāñcano rājan saumadatter virājate /
MBh, 7, 80, 23.2 rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ //
MBh, 7, 92, 13.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 8, 24, 30.2 ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā /
MBh, 12, 12, 3.1 viśākhayūpe devānāṃ sarveṣām agnayaścitāḥ /
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 29, 67.1 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ /
MBh, 12, 29, 68.1 caṣālo yasya sauvarṇastasmin yūpe hiraṇmaye /
MBh, 12, 98, 10.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 99, 24.2 sa yūpastasya śūrasya khādiro 'ṣṭāśrir ucyate //
MBh, 12, 99, 26.2 ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ //
MBh, 12, 128, 40.2 yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ //
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 12, 255, 31.1 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ /
MBh, 12, 257, 8.1 yadi yajñāṃśca vṛkṣāṃśca yūpāṃścoddiśya mānavāḥ /
MBh, 12, 274, 33.1 kecid yūpān samutpāṭya babhramur vikṛtānanāḥ /
MBh, 13, 120, 12.3 akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām /
MBh, 14, 53, 8.2 yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe //
MBh, 14, 87, 5.1 yūpāṃśca śāstrapaṭhitān dāravān hemabhūṣitān /
MBh, 14, 90, 27.1 devadārumayau dvau tu yūpau kurupateḥ kratau /
MBh, 14, 90, 28.1 śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha /
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 91, 24.2 toraṇāni ca yūpāṃśca ghaṭāḥ pātrīstatheṣṭakāḥ /
Rāmāyaṇa
Rām, Bā, 13, 25.2 paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā /
Rām, Bā, 61, 18.2 vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara //
Rām, Bā, 61, 23.2 paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat //
Rām, Ay, 55, 13.1 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ /
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Utt, 25, 3.1 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam /
Amarakośa
AKośa, 2, 90.2 tūdas tu yūpaḥ kramuko brahmaṇyo brahmadāru ca //
AKośa, 2, 424.1 caṣālo yūpakaṭakaḥ kumbā sugahanā vṛtiḥ /
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
Divyāvadāna
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //
Divyāv, 3, 18.0 bhikṣavo yūpaṃ draṣṭumārabdhāḥ //
Divyāv, 3, 20.0 tatra bhagavān bhikṣūnāmantrayate sma ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta antardhāsyatīti //
Divyāv, 3, 22.0 bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhikṣavo yūpaṃ paśyanti //
Divyāv, 3, 73.0 divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 3, 76.0 tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 93.0 tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ //
Divyāv, 3, 96.0 kutra bhadantāsau yūpo vilayaṃ gamiṣyati bhaviṣyanti bhikṣavo 'nāgate 'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ //
Divyāv, 3, 110.0 enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti //
Divyāv, 3, 114.0 tataste māṇavakāstam yūpaṃ khaṇḍaṃ khaṇḍaṃ chittvā bhājayiṣyanti //
Divyāv, 3, 115.0 tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati //
Divyāv, 3, 128.0 yaṃ ca saṃvegamāpatsyante tatrāsau yūpo vilayaṃ gamiṣyati //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 18, 321.1 tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā //
Harivaṃśa
HV, 23, 146.2 sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ //
HV, 30, 24.1 yūpān samitsrucaṃ somaṃ pavitraṃ paridhīn api /
Kumārasaṃbhava
KumSaṃ, 5, 73.2 apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā //
Kūrmapurāṇa
KūPur, 1, 14, 58.2 gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ //
Liṅgapurāṇa
LiPur, 1, 89, 75.1 yūpaṃ cāṇḍālakādyāṃś ca spṛṣṭvā snānena śudhyati /
LiPur, 1, 100, 14.1 gaṇeśvarāś ca saṃkruddhā yūpānutpāṭya cikṣipuḥ /
LiPur, 1, 100, 33.2 tat pratidhvastakalaśaṃ bhagnayūpaṃ satoraṇam //
Matsyapurāṇa
MPur, 43, 21.2 sarve kāñcanayūpāste sarvāḥ kāñcanavedikāḥ //
MPur, 58, 15.1 tryaratnimātro yūpaḥ syātkṣāravṛkṣavinirmitaḥ /
MPur, 121, 28.2 yūpā maṇimayāstatra vimānāśca hiraṇmayāḥ //
Suśrutasaṃhitā
Su, Sū., 29, 64.2 śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam //
Viṣṇupurāṇa
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 8, 20.2 citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 3.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /
ViSmṛ, 22, 69.1 śavaspṛśaṃ ca spṛṣṭvā rajasvalācaṇḍālayūpāṃś ca //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 19.2 caṣālayūpataśchanno hiraṇyaraśanaṃ vibhuḥ //
Bhāratamañjarī
BhāMañj, 12, 60.1 raṇayajñamahīyūpe yūpadhvajabhuje tava /
BhāMañj, 12, 60.1 raṇayajñamahīyūpe yūpadhvajabhuje tava /
BhāMañj, 13, 141.2 yūpe hiraṇmaye yasya nanṛtustridivaukasaḥ //
BhāMañj, 13, 376.2 kabandhayūpe kṛtinā hutānena nijā tanuḥ //
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
BhāMañj, 14, 180.2 yūpabhāṇḍaghanasthālīparyaṅkagṛhatoraṇam //
Garuḍapurāṇa
GarPur, 1, 65, 104.2 vājikuñjaraśrīvṛkṣayūpeṣuyavatomaraiḥ //
GarPur, 1, 84, 18.2 śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ //
GarPur, 1, 84, 20.1 kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ /
GarPur, 1, 84, 21.2 yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 4.1 yūpo 'yaṃ nihito madhye meḍhir nāma hi karṣakaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 246.2 apīḍitā yūpavaktrāḥ saśalkāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 42.1 dhurīṣu niścalāḥ kecitkecidyūpeṣu saṃsthitāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 15, 1, 16.0 caturaśro godhūmacaṣālo bailvo yūpaḥ saptadaśāratniḥ //
ŚāṅkhŚS, 16, 3, 1.0 ekaviṃśatir yūpā ekaviṃśatyaratnayaḥ //
ŚāṅkhŚS, 16, 3, 20.0 agreṇa yūpaṃ tiṣṭhantaṃ yad akranda ity ekādaśabhir apraṇavābhiḥ //
ŚāṅkhŚS, 16, 9, 25.0 pañcapaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 11, 2.0 yathā śunaḥśepa ājīgartir yūpe niyukto mumuce //
ŚāṅkhŚS, 16, 12, 1.0 pañcaviṃśatir yūpāḥ //
ŚāṅkhŚS, 16, 14, 19.0 daśapaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 15, 17.0 viṃśatipaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 17, 11.0 yūpaṃ rohantam ūṣapuṭair arpayanti //