Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Narmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
Bhāradvājaśrautasūtra
BhārŚS, 7, 19, 2.0 yūṣe medo 'vadhāya medasā juhūṃ prorṇoti //
BhārŚS, 7, 19, 8.0 yūṣe medo 'vadhāya medasopabhṛtaṃ prorṇoti //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 12.0 caror uddhṛtya bilvamātram avadānaiḥ saha yūṣeṇa saṃnayet //
Kauśikasūtra
KauśS, 5, 3, 4.0 yūṣapiśitārtham //
KauśS, 5, 3, 14.0 śakalenāvasicya yūṣapiśitānyāśayati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 5.1 yūṣe medaḥ pariplāvya traidhaṃ vicchidya juhūpabhṛtau pracchādayati //
VārŚS, 1, 6, 7, 10.1 klomānaṃ purītatam iti saṃkṛtya vardhayitveḍāṃ yūṣeṇopasicya pratiparītya pracarati //
VārŚS, 3, 1, 2, 14.0 darbhamayaṃ vāsaḥ patnī paridhatte tārpyaṃ yajamānaḥ kṣaumaṃ yūṣe sarpiṣi vā paryastam //
Āpastambaśrautasūtra
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 19, 9, 2.1 manotākāle pṛthak pātreṣu paśūnāṃ yūṣāṇi nidadhāti //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
Carakasaṃhitā
Ca, Sū., 6, 38.2 purāṇā jāṅgalair māṃsair bhojyā yūṣaiśca saṃskṛtaiḥ //
Ca, Sū., 7, 61.2 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā //
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 13, 23.2 yavāgūḥ sūpaśākau ca yūṣaḥ kāmbalikaḥ khaḍaḥ //
Ca, Sū., 13, 93.1 drākṣāmalakayūṣābhyāṃ dadhnā cāmlena sādhayet /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 22.2 ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 41.7 kuṣṭhatālīśakalkaṃ balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe vā yūṣe maṇḍūkaparṇīpippalīsampāke vā saṃplāvya pāyayedenām /
Ca, Śār., 8, 41.7 kuṣṭhatālīśakalkaṃ balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe vā yūṣe maṇḍūkaparṇīpippalīsampāke vā saṃplāvya pāyayedenām /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 157.1 tanunā mudgayūṣeṇa jāṅgalānāṃ rasena vā /
Ca, Cik., 3, 163.2 yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ //
Ca, Cik., 3, 189.1 yūṣārthe yūṣasātmyānāṃ jvaritānāṃ pradāpayet /
Ca, Cik., 3, 189.1 yūṣārthe yūṣasātmyānāṃ jvaritānāṃ pradāpayet /
Ca, Cik., 3, 340.2 hitāśca laghavo yūṣā jāṅgalāmiṣajā rasāḥ //
Ca, Cik., 4, 37.2 praśastāḥ sūpayūṣārthe kalpitā raktapittinām //
Ca, Cik., 4, 40.2 svinnaṃ vā sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam //
Ca, Cik., 4, 43.1 kaphānuge yūṣaśākaṃ dadyādvātānuge rasam /
Ca, Cik., 5, 98.2 vāṭyaṃ pippalīyūṣeṇa mūlakānāṃ rasena vā /
Ca, Cik., 5, 135.2 yavāgūbhiḥ khaḍairyūṣaiḥ saṃdhukṣyo 'gnirvilaṅghite //
Ca, Cik., 5, 164.2 kaulattho mudgayūṣaśca pippalyā nāgarasya ca //
Ca, Cik., 5, 165.1 śuṣkamūlakayūṣaśca bilvasya varuṇasya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 45.2 jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam //
AHS, Sū., 13, 12.1 viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medoghnam auṣadham /
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Śār., 1, 87.2 yūṣeṇa vā kulatthānāṃ bālbajenāsavena vā //
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Cikitsitasthāna, 1, 34.2 kuryāt peyauṣadhaireva rasayūṣādikān api //
AHS, Cikitsitasthāna, 1, 38.1 dakalāvaṇikair yūṣai rasair vā mudgalāvajaiḥ /
AHS, Cikitsitasthāna, 1, 71.2 yūṣān kulatthacaṇakakalāyādikṛtān laghūn //
AHS, Cikitsitasthāna, 1, 74.2 mudgādyair laghubhir yūṣāḥ kulatthaiśca jvarāpahāḥ //
AHS, Cikitsitasthāna, 3, 1.4 vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ //
AHS, Cikitsitasthāna, 3, 19.2 rasair māṣātmaguptānāṃ yūṣair vā bhojayeddhitān //
AHS, Cikitsitasthāna, 3, 33.1 mudgādiyūṣaiḥ śākaiśca tiktakair mātrayā hitāḥ /
AHS, Cikitsitasthāna, 3, 35.2 pittakāse rasakṣīrapeyāyūṣān prakalpayet //
AHS, Cikitsitasthāna, 3, 176.1 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ /
AHS, Cikitsitasthāna, 3, 177.1 vātaghnauṣadhaniḥkvāthe kṣīraṃ yūṣān rasān api /
AHS, Cikitsitasthāna, 4, 20.2 yūṣāśca śigruvārtākakāsaghnavṛṣamūlakaiḥ //
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 5, 10.1 hitā maulakakaulatthās tadvad yūṣāśca sādhitāḥ /
AHS, Cikitsitasthāna, 6, 4.2 upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ //
AHS, Cikitsitasthāna, 6, 51.2 phaladhānyāmlakaulatthayūṣamūtrāsavais tathā //
AHS, Cikitsitasthāna, 6, 65.2 mudgādīnāṃ tathā yūṣair jīvanīyarasānvitaiḥ //
AHS, Cikitsitasthāna, 6, 74.1 mudgayūṣaṃ ca savyoṣapaṭolīnimbapallavam /
AHS, Cikitsitasthāna, 7, 36.1 yūṣeṇa yavagodhūmaṃ tanunālpena bhojayet /
AHS, Cikitsitasthāna, 7, 102.1 siddhaṃ madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ /
AHS, Cikitsitasthāna, 8, 40.2 yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā //
AHS, Cikitsitasthāna, 8, 51.1 phalāmlān yamakasnehān peyāyūṣarasādikān /
AHS, Cikitsitasthāna, 8, 121.1 peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā /
AHS, Cikitsitasthāna, 9, 29.2 mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet //
AHS, Cikitsitasthāna, 9, 32.1 phalāmlaṃ yamake bhṛṣṭaṃ yūṣaṃ gṛñjanakasya vā /
AHS, Cikitsitasthāna, 9, 85.2 kāśmaryaphalayūṣaśca kiṃcidamlaḥ saśarkaraḥ //
AHS, Cikitsitasthāna, 10, 18.1 madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ /
AHS, Cikitsitasthāna, 13, 23.2 yavakolakulatthotthayūṣairannaṃ ca śasyate //
AHS, Cikitsitasthāna, 14, 52.2 snigdhaṃ paippalikair yūṣair mūlakānāṃ rasena vā //
AHS, Cikitsitasthāna, 15, 35.2 pibed ambu tataḥ peyāṃ tato yūṣaṃ kulatthajam //
AHS, Cikitsitasthāna, 15, 56.1 yūṣai rasair vā mandāmlalavaṇairedhitānalam /
AHS, Cikitsitasthāna, 16, 49.2 śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet //
AHS, Cikitsitasthāna, 17, 6.2 paraṃ pañcapalaṃ māsaṃ yūṣakṣīrarasāśanaḥ //
AHS, Cikitsitasthāna, 18, 28.1 mūlakānāṃ kulatthānāṃ yūṣaiḥ sakṣāradāḍimaiḥ /
AHS, Cikitsitasthāna, 21, 2.2 yūṣair grāmyaudakānūparasair vā snehasaṃyutaiḥ //
AHS, Kalpasiddhisthāna, 1, 39.1 dhānyatumburuyūṣeṇa kalkastasya viṣāpahaḥ /
AHS, Kalpasiddhisthāna, 3, 29.2 snigdhāmlalavaṇā hṛdyā yūṣamāṃsarasā hitāḥ //
AHS, Kalpasiddhisthāna, 5, 28.1 māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām /
AHS, Utt., 20, 4.1 bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ /
AHS, Utt., 22, 110.2 yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya //
AHS, Utt., 39, 107.1 asanakhadirayūṣair bhāvitāṃ somarājīṃ madhughṛtaśikhipathyālohacūrṇair upetām /
AHS, Utt., 39, 137.1 phalatrayasya yūṣeṇa paṭolyā madhukasya ca /
AHS, Utt., 39, 152.1 khadirāsanayūṣabhāvitāyās triphalāyā ghṛtamākṣikaplutāyāḥ /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 10, 2.5 accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca /
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 44, 14.1 rasena teṣāṃ paribhāvya mudgān yūṣaḥ sasindhūdbhavasarpiriṣṭaḥ /
Su, Sū., 44, 43.2 tenaiva saha yūṣeṇa kalase pūrvavatkṣipet //
Su, Sū., 46, 367.2 jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ //
Su, Sū., 46, 371.1 paṭolanimbayūṣau tu kaphamedoviśoṣiṇau /
Su, Sū., 46, 372.2 hanti mūlakayūṣastu kaphamedogalāmayān /
Su, Sū., 46, 372.3 kulatthayūṣo 'nilahā śvāsapīnasanāśanaḥ //
Su, Sū., 46, 373.2 dāḍimāmalakair yūṣo hṛdyaḥ saṃśamano laghuḥ //
Su, Sū., 46, 374.2 mudgāmalakayūṣastu grāhī pittakaphe hitaḥ //
Su, Sū., 46, 375.1 yavakolakulatthānāṃ yūṣaḥ kaṇṭhyo 'nilāpahaḥ /
Su, Sū., 46, 381.1 dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ /
Su, Sū., 46, 420.1 śītoṣṇatoyāsavamadyayūṣaphalāmladhānyāmlapayorasānām /
Su, Sū., 46, 424.1 anupānaṃ vadantyeke taile yūṣāmlakāñjikam /
Su, Sū., 46, 456.2 khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet //
Su, Cik., 3, 5.1 śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ /
Su, Cik., 4, 14.1 susnigdho dhānyayūṣo vā hito vātavikāriṇām /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 38.1 śuṣkamūlakayūṣeṇa paṭolasya rasena vā /
Su, Cik., 5, 43.2 jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 7, 8.2 kṣārān yavāgūryūṣāṃśca kaṣāyāṇi payāṃsi ca //
Su, Cik., 7, 13.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 7, 16.1 kṣārān yavāgūryūṣāṃś ca kaṣāyāṇi payāṃsi ca /
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 13, 28.2 pakṣaṃ parihareccāpi mudgayūṣaudanāśanaḥ //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 16, 37.1 yavakolakulatthānāṃ yūṣair bhuñjīta mānavaḥ /
Su, Cik., 22, 47.2 paṭolanimbavārtākukṣārayūṣaiśca bhojayet //
Su, Cik., 22, 56.2 kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 100.1 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakair vinā /
Su, Cik., 24, 105.2 yūṣaṃ varṣati tasyānte prapibecchītalaṃ jalam //
Su, Cik., 27, 7.2 jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena ghṛtavantamodanamaśnīyāt /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 12.2 jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 29, 12.25 āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ /
Su, Cik., 31, 35.1 deyau yūṣarasau vāpi sugandhī snehavarjitau /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 37, 57.1 yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya vā /
Su, Cik., 37, 113.2 bhojayet payasā mātrāṃ yūṣeṇātha rasena vā //
Su, Cik., 38, 12.1 pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt /
Su, Cik., 39, 9.2 asnigdhalavaṇaṃ svacchamudgayūṣayutaṃ tataḥ //
Su, Ka., 1, 84.1 sakṣaudraḥ saghṛtaścaiva śimbīyūṣo hitaḥ sadā /
Su, Utt., 21, 31.2 tiktauṣadhānāṃ yūṣāśca svedāśca kaphanāśanāḥ //
Su, Utt., 39, 136.1 sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam /
Su, Utt., 39, 137.2 mudgayūṣaudanaścāpi hitaḥ kaphasamutthite //
Su, Utt., 39, 138.2 dāḍimāmalamudgānāṃ yūṣaścānilapaittike //
Su, Utt., 39, 139.1 hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ /
Su, Utt., 39, 139.2 paṭolanimbayūṣastu pathyaḥ pittakaphātmake //
Su, Utt., 39, 142.1 yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ /
Su, Utt., 39, 151.1 āhārakāle yūṣārthaṃ jvaritāya pradāpayet /
Su, Utt., 40, 27.2 khaḍayūṣayavāgūṣu pippalyādyaṃ ca yojayet //
Su, Utt., 40, 60.1 mudgādiṣu ca yūṣāḥ syurdravyairetaiḥ susaṃskṛtāḥ /
Su, Utt., 40, 97.2 etaireva yavāgūṃśca ṣaḍān yūṣāṃśca kārayet //
Su, Utt., 40, 149.1 khādet pradehaiḥ śikhilāvajair vā bhuñjīta yūṣair dadhibhiśca mukhyaiḥ /
Su, Utt., 42, 93.1 kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ /
Su, Utt., 42, 93.1 kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ /
Su, Utt., 42, 98.1 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ /
Su, Utt., 42, 107.2 pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram //
Su, Utt., 42, 111.2 citrakasya ca niryūhe pibedyūṣaṃ sahārjakam //
Su, Utt., 45, 14.2 rasayūṣau pradātavyau surabhisnehasaṃskṛtau /
Su, Utt., 45, 16.1 payāṃsi śītāni rasāśca jāṅgalāḥ satīnayūṣāśca saśāliṣaṣṭikāḥ /
Su, Utt., 47, 27.2 lāvaiṇatittirirasāṃśca pibedanamlān maudgān sukhāya saghṛtān sasitāṃśca yūṣān //
Su, Utt., 47, 28.2 seveta tiktakaṭukāṃśca rasānudārān yūṣāṃśca tiktakaṭukopahitān hitāya //
Su, Utt., 49, 19.2 mudgāmalakayūṣo vā sasarpiṣkaḥ sasaindhavaḥ /
Su, Utt., 64, 34.2 lāvādiviṣkirarasair dadyādyūṣaiśca yuktitaḥ //
Narmamālā
KṣNarm, 2, 86.1 durbalo dṛśyase bhrātaryūṣaṃ na kuruṣe katham /
Rasaratnasamuccaya
RRS, 11, 104.1 niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /
Rasendracintāmaṇi
RCint, 8, 235.1 payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 79.1 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
RājNigh, Śālyādivarga, 90.1 caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 12.3 yavāgūḥ sūpaśāke ca yūṣaḥ kāmbalikaḥ khalaḥ //
Ānandakanda
ĀK, 1, 15, 171.2 triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ //
ĀK, 1, 15, 461.2 kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam //
ĀK, 1, 15, 499.1 pānakaṃ mudgayūṣaṃ vā peyaṃ vā śārkaraṃ madhu /
ĀK, 1, 15, 568.1 yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ /
ĀK, 1, 17, 36.1 patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
ĀK, 1, 17, 50.1 kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā /
ĀK, 1, 19, 154.2 mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam //
ĀK, 1, 19, 170.1 maudgayūṣaṃ pradoṣe tu himacandanacarcitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 75.2, 9.0 yūṣeṇa payasā veti vikalpo'gnibalāpekṣayā //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
Abhinavacintāmaṇi
ACint, 1, 71.2 kaṣāyaḥ pañcadhā proktas tadbhedau yūṣamanthakau //
ACint, 1, 78.2 vāriprasthe ca vipacet taddravo yūṣa ucyate //
ACint, 1, 83.3 aṣṭādaśaguṇe toye yūṣaḥ śārṅgadhareritam //
Bhāvaprakāśa
BhPr, 7, 3, 138.1 phalatrayasya yūṣeṇa paṭolyā madhukasya ca /
BhPr, 7, 3, 160.1 sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /
Yogaratnākara
YRā, Dh., 286.1 tṛṣṇāyāṃ nārikelāmbu mudgayūṣaṃ saśarkaram /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 10.0 sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti //