Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 8.2 prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā //
RājNigh, Pipp., 177.2 phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam //
RājNigh, Śat., 29.2 rucyā cāñjanayogena nānānetrāmayāpahā //
RājNigh, Śālm., 13.1 mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt /
RājNigh, Kar., 62.2 cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt //
RājNigh, Kar., 207.1 lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ /
RājNigh, 12, 91.2 maṅgalyā guruśiśirā gandhāḍhyā yogavāhikā //
RājNigh, Pānīyādivarga, 136.1 daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam /
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
RājNigh, Kṣīrādivarga, 127.2 viṣasāmyaguṇatvācca yoge tanna prayojayet //
RājNigh, Rogādivarga, 37.1 tacca pañcavidhaṃ proktaṃ svasvayogaviśeṣataḥ /
RājNigh, Rogādivarga, 97.1 ādyau sānantarau triḥ ṣaḍekaikāgrimayogataḥ /
RājNigh, Miśrakādivarga, 30.2 śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ //
RājNigh, Miśrakādivarga, 38.2 kīṭāriḥ kathito yogaḥ pañcaśairīṣakābhidhaḥ //
RājNigh, Miśrakādivarga, 40.2 śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ //
RājNigh, Miśrakādivarga, 41.2 prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ //
RājNigh, Miśrakādivarga, 42.2 saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ //
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
RājNigh, Miśrakādivarga, 63.2 yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ //
RājNigh, Miśrakādivarga, 69.1 aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena /
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
RājNigh, Miśrakādivarga, 71.2 vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ //