Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 28, 7.1 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ /
Rām, Bā, 32, 14.1 sa ca tāṃ kālayogena provāca raghunandana /
Rām, Bā, 54, 1.2 vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ //
Rām, Ay, 3, 24.2 tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi //
Rām, Ay, 4, 21.2 śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ //
Rām, Ay, 17, 27.1 upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ /
Rām, Ay, 57, 32.1 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā /
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena vā /
Rām, Ay, 76, 28.1 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
Rām, Ār, 5, 5.2 sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ /
Rām, Ār, 10, 17.2 ramayanti tapoyogān muniṃ yauvanam āsthitam //
Rām, Ki, 29, 16.2 ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena //
Rām, Ki, 29, 17.1 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam /
Rām, Su, 35, 26.2 yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 45, 30.1 iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān /
Rām, Yu, 19, 17.1 satyam āgamayogena mamaiṣa vidito hariḥ /
Rām, Yu, 31, 49.1 ānantaryam abhiprepsuḥ kramayogārthatattvavit /
Rām, Yu, 39, 3.2 sthiratvāt sattvayogācca śaraiḥ saṃdānito 'pi san //
Rām, Yu, 51, 7.1 trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati /
Rām, Yu, 51, 11.2 yogaṃ ca rakṣasāṃ śreṣṭha tāvubhau ca nayānayau //
Rām, Yu, 55, 84.2 kumbhakarṇavadhe yukto yogān parimṛśan bahūn //
Rām, Yu, 72, 32.1 sa samprāpya dhanuṣpāṇir māyāyogam ariṃdama /
Rām, Yu, 98, 24.2 tava caiva mahābāho daivayogād upāgataḥ //
Rām, Yu, 101, 31.1 bhāgyavaiṣamyayogena purā duścaritena ca /
Rām, Yu, 101, 32.1 prāptavyaṃ tu daśāyogānmayaitad iti niścitam /
Rām, Yu, 114, 45.2 avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi //
Rām, Yu, 116, 79.1 sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam /
Rām, Utt, 30, 32.2 etenādharmayogena yastvayeha pravartitaḥ //
Rām, Utt, 57, 17.2 kālaparyāyayogena rājā mitrasaho 'bhavat //