Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 11, 46.2 yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān /
ViPur, 1, 12, 26.2 trāsāya tasya bālasya yogayuktasya sarvataḥ //
ViPur, 1, 13, 76.3 ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ //
ViPur, 1, 20, 3.1 tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt /
ViPur, 1, 20, 4.1 yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure /
ViPur, 1, 22, 59.2 mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate //
ViPur, 1, 22, 60.1 sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ /
ViPur, 2, 1, 9.1 medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ /
ViPur, 2, 1, 33.2 yogābhyāsarataḥ prāṇān sālagrāme 'tyajanmune //
ViPur, 2, 8, 101.2 tatsārṣṭyotpannayogeddhāstadviṣṇoḥ paramaṃ padam //
ViPur, 2, 13, 4.2 yogayuktaḥ samādhāya vāsudeve manaḥ sadā //
ViPur, 2, 13, 11.2 nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ //
ViPur, 2, 13, 42.1 saṃmānanā parāṃ hāniṃ yogarddheḥ kurute yataḥ /
ViPur, 2, 13, 42.2 janenāvamato yogī yogasiddhiṃ ca vindati //
ViPur, 2, 14, 15.1 ātmā dhyeyaḥ sadā bhūpa yogayuktaistathā param /
ViPur, 2, 14, 27.1 paramātmātmanoryogaḥ paramārtha itīṣyate /
ViPur, 2, 15, 7.2 nidāgho nāma yogajña ṛbhuśiṣyo 'vasatpurā //
ViPur, 3, 14, 15.1 māghāsite pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena /
ViPur, 3, 15, 55.1 somādhāraḥ pitṛgaṇo yogādhāraśca candramāḥ /
ViPur, 3, 18, 81.2 uvāca tanvī bhartāramupalabhyātmayogataḥ //
ViPur, 4, 1, 69.2 ślāghyo varo 'sau tanayā taveyaṃ strīratnabhūtā sadṛśo hi yogaḥ //
ViPur, 4, 2, 86.2 ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ //
ViPur, 4, 4, 105.1 tasmāddhiraṇyanābhaḥ yo mahāyogīśvarājjaimineḥ śiṣyād yājñavalkyādyogam avāpa //
ViPur, 4, 4, 107.1 yo 'sau yogam āsthāyādyāpi kalāpagrāmam āśritya tiṣṭhati //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 4, 19, 51.1 yaṃ hiraṇyanābho yogam adhyāpayāmāsa //
ViPur, 4, 24, 117.2 mahāyogabalopetau kalāpagrāmasaṃśrayau //
ViPur, 4, 24, 119.1 etena kramayogena manuputrair vasuṃdharā /
ViPur, 5, 1, 71.1 yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā /
ViPur, 5, 10, 9.1 pūrvatyaktaiḥ saro'mbhobhirhaṃsā yogaṃ punaryayuḥ /
ViPur, 5, 10, 10.2 kramāvāptamahāyogo niścalātmā yathā yatiḥ //
ViPur, 5, 10, 12.2 yogāgnidagdhakleśaughaṃ yogināmiva mānasam //
ViPur, 5, 13, 45.2 tasyaiva rūpaṃ dhyāyantī yogārūḍheva cābabhau //
ViPur, 5, 18, 42.1 sanandanādyairmunibhiḥ siddhayogairakalmaṣaiḥ /
ViPur, 5, 32, 24.1 so 'yaṃ so 'yamitītyukte tayā sā yogagāminī /
ViPur, 5, 33, 5.1 etasmin eva kāle tu yogavidyābalena tam /
ViPur, 5, 37, 53.2 yoge sthitvāhamapyetatparityakṣye kalevaram //
ViPur, 5, 37, 62.2 yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama //
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
ViPur, 6, 4, 43.1 jñānātmā jñānayogena jñānamūrtiḥ sa cejyate /
ViPur, 6, 6, 2.1 svādhyāyād yogam āsīta yogāt svādhyāyam ācaret /
ViPur, 6, 6, 2.1 svādhyāyād yogam āsīta yogāt svādhyāyam ācaret /
ViPur, 6, 6, 2.2 svādhyāyayogasaṃpattyā paramātmā prakāśate //
ViPur, 6, 6, 3.1 tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam /
ViPur, 6, 6, 4.2 bhagavaṃs tam ahaṃ yogaṃ jñātum icchāmi taṃ vada /
ViPur, 6, 6, 5.3 janakāya purā yogaṃ tathāhaṃ kathayāmi te //
ViPur, 6, 6, 6.3 kathaṃ tayoś ca saṃvādo yogasaṃbandhavān abhūt //
ViPur, 6, 6, 13.1 ekadā vartamānasya yāge yogavidāṃ vara /
ViPur, 6, 7, 25.2 kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate //
ViPur, 6, 7, 26.2 taṃ bravīhi mahābhāga yogaṃ yogaviduttama /
ViPur, 6, 7, 26.2 taṃ bravīhi mahābhāga yogaṃ yogaviduttama /
ViPur, 6, 7, 26.3 vijñātayogaśāstrārthas tvam asyāṃ nimisaṃtatau //
ViPur, 6, 7, 27.2 yogasvarūpaṃ khāṇḍikya śrūyatāṃ gadato mama /
ViPur, 6, 7, 31.2 tasyā brahmaṇi saṃyogo yoga ity abhidhīyate //
ViPur, 6, 7, 32.2 yasya yogaḥ sa vai yogī mumukṣur abhidhīyate //
ViPur, 6, 7, 33.1 yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate /
ViPur, 6, 7, 35.2 prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt //
ViPur, 6, 7, 43.1 śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit /
ViPur, 6, 7, 44.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
ViPur, 6, 7, 55.1 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
ViPur, 6, 7, 68.2 yatas tacchaktiyogena yuktāni nabhasā yathā //
ViPur, 6, 7, 73.1 tad rūpaṃ viśvarūpasya tasya yogayujā nṛpa /
ViPur, 6, 7, 96.1 ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ /
ViPur, 6, 7, 97.2 kathite yogasadbhāve sarvam eva kṛtaṃ mama /
ViPur, 6, 7, 100.2 yad vimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ //
ViPur, 6, 7, 102.1 khāṇḍikyo 'pi sutaṃ kṛtvā rājānaṃ yogasiddhaye /