Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 5, 32.1 āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle /
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 6, 48.1 syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti /
SaundĀ, 14, 19.1 yogācārastathāhāraṃ śarīrāya prayacchati /
SaundĀ, 14, 20.2 vidhūya nidrāṃ yogena niśāmapyatināmayet //
SaundĀ, 14, 34.2 bhūyo yogaṃ manaḥśuddhau kurvīthā niyatendriyaḥ //
SaundĀ, 14, 46.1 yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva /
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
SaundĀ, 16, 20.2 abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi //
SaundĀ, 16, 33.2 idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya //
SaundĀ, 16, 49.2 yogo 'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya //
SaundĀ, 16, 52.1 taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam /
SaundĀ, 16, 86.1 etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni /
SaundĀ, 16, 92.1 yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva /
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
SaundĀ, 17, 4.2 sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede //
SaundĀ, 17, 10.1 sa tadvighātāya nimittamanyad yogānukūlaṃ kuśalaṃ prapede /
SaundĀ, 17, 11.2 rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge //
SaundĀ, 17, 19.1 yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ /
SaundĀ, 17, 37.1 sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
SaundĀ, 17, 38.2 kāyasvabhāvādhigatair bibheda yogāyudhāstrair aśubhāpṛṣatkaiḥ //
SaundĀ, 17, 41.2 yogādanāgāmiphalaṃ prapadya dvārīva nirvāṇapurasya tasthau //
SaundĀ, 17, 49.2 prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha //
SaundĀ, 17, 69.2 dviṣatsakāśādiva cāpayānaṃ durbhikṣayogācca yathā subhikṣam //