Occurrences

Haṭhayogapradīpikā

Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 10.2 aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ //
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
HYP, Prathama upadeśaḥ, 14.2 gurūpadiṣṭamārgeṇa yogam eva samabhyaset //
HYP, Prathama upadeśaḥ, 15.2 janasaṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati //
HYP, Prathama upadeśaḥ, 16.2 janasaṅgaparityāgāt ṣaḍbhir yogaḥ prasidhyati //
HYP, Prathama upadeśaḥ, 19.1 niyamā daśa samproktā yogaśāstraviśāradaiḥ /
HYP, Prathama upadeśaḥ, 25.1 kūrmāsanaṃ bhaved etad iti yogavido viduḥ /
HYP, Prathama upadeśaḥ, 61.1 brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ /
HYP, Prathama upadeśaḥ, 69.2 abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ //
HYP, Prathama upadeśaḥ, 70.2 na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate //
HYP, Dvitīya upadeśaḥ, 16.2 ayuktābhyāsayogena sarvarogasamudgamaḥ //
HYP, Dvitīya upadeśaḥ, 54.2 evam abhyāsayogena kāmadevo dvitīyakaḥ //
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Dvitīya upadeśaḥ, 77.2 evam abhyāsayogena rājayogapadaṃ vrajet //
HYP, Tṛtīya upadeshaḥ, 1.2 sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī //
HYP, Tṛtīya upadeshaḥ, 64.2 gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 83.1 svecchayā vartamāno'pi yogoktair niyamair vinā /
HYP, Tṛtīya upadeshaḥ, 88.1 evaṃ saṃrakṣayed binduṃ jayati yogavit /
HYP, Tṛtīya upadeshaḥ, 91.2 meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit //
HYP, Tṛtīya upadeshaḥ, 94.2 ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 95.1 ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām /
HYP, Tṛtīya upadeshaḥ, 101.2 vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ //
HYP, Tṛtīya upadeshaḥ, 103.1 dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ /
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 107.2 bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit //
HYP, Caturthopadeśaḥ, 5.1 salile saindhavaṃ yadvat sāmyaṃ bhajati yogataḥ /
HYP, Caturthopadeśaḥ, 12.2 tadā sarvāṇi karmāṇi nirmūlayati yogavit //
HYP, Caturthopadeśaḥ, 39.2 pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt //
HYP, Caturthopadeśaḥ, 49.1 abhyaset khecarīṃ tāvad yāvat syād yoganidritaḥ /
HYP, Caturthopadeśaḥ, 49.2 samprāptayoganidrasya kālo nāsti kadācana //
HYP, Caturthopadeśaḥ, 69.2 niṣpattiḥ sarvayogeṣu syād avasthācatuṣṭayam //
HYP, Caturthopadeśaḥ, 93.2 nāda evānusaṃdheyo yogasāmrājyam icchatā //