Occurrences

Carakasaṃhitā
Mahābhārata
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Narmamālā
Rasaratnākara
Skandapurāṇa
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 21, 33.1 rasāyanānāṃ vṛṣyāṇāṃ yogānāmupasevanam /
Mahābhārata
MBh, 5, 155, 14.1 sa samāsādya vārṣṇeyaṃ yogānām īśvaraṃ prabhum /
MBh, 6, 63, 21.3 prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum //
MBh, 7, 157, 14.2 vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum //
MBh, 12, 178, 16.1 eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam /
MBh, 12, 193, 22.2 jāpakaistulyaphalatā yogānāṃ nātra saṃśayaḥ //
MBh, 12, 290, 9.1 devarṣiviṣayāñjñātvā yogānām api ceśvarān /
MBh, 12, 294, 7.1 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam /
MBh, 12, 294, 25.1 yogam etaddhi yogānāṃ manye yogasya lakṣaṇam /
MBh, 12, 295, 44.2 asmiṃśca śāstre yogānāṃ punar dadhi punaḥ śaraḥ //
MBh, 12, 298, 8.3 yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ //
MBh, 12, 303, 21.2 ataḥ paraṃ pravakṣyāmi yogānām api darśanam //
MBh, 12, 304, 8.1 dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam /
MBh, 12, 304, 27.1 etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam /
MBh, 12, 330, 39.3 saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ //
MBh, 13, 16, 25.2 yā gatiḥ sāṃkhyayogānāṃ sa bhavānnātra saṃśayaḥ //
Kāmasūtra
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
Kūrmapurāṇa
KūPur, 2, 11, 9.2 sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ //
Liṅgapurāṇa
LiPur, 1, 10, 3.2 alubdhānāṃ sayogānāṃ śrutismṛtividāṃ dvijāḥ //
LiPur, 1, 21, 73.1 sarveṣāṃ siddhiyogānāmadhiṣṭhānaṃ tavodaram /
Suśrutasaṃhitā
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 43, 10.2 vamanadravyayogāṇāṃ digiyaṃ saṃprakīrtitā /
Su, Śār., 2, 16.1 yogānāṃ śuddhikaraṇaṃ śeṣāsvapyārtavārtiṣu /
Su, Utt., 61, 23.1 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 7.1 teṣāṃ supakvayogānāṃ jitaśvāsendriyātmanām /
BhāgPur, 11, 16, 24.1 yogānām ātmasaṃrodho mantro 'smi vijigīṣatām /
Narmamālā
KṣNarm, 2, 30.1 yā mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā /
Rasaratnākara
RRĀ, Ras.kh., 3, 193.1 sarveṣām uktayogānām anu syācchuddhagandhakam /
RRĀ, Ras.kh., 4, 40.2 sarveṣāṃ lohayogānāmanu syātkṣīrapānakam /
RRĀ, Ras.kh., 8, 184.1 śrīśaile sarvayogānām uktānāṃ vidhirucyate /
RRĀ, V.kh., 4, 116.2 ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //
RRĀ, V.kh., 14, 17.2 ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //
Skandapurāṇa
SkPur, 4, 8.1 sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
Mugdhāvabodhinī
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 19.2 sarveṣāmeva yogānāṃ yogo māheśvaro varaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 52.1 eteṣāṃ duṣṭayogānāṃ śatrave tad udāhṛtam /
UḍḍT, 5, 9.2 adhunā sampravakṣyāmi yogānāṃ sāram uttamam //