Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 25.1 yogenāvāpyate jñānaṃ yogo dharmasya lakṣaṇam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 20.0 etena hy ahaṃ yogena bhūyaḥ pūrvasmāt kālācchrutam akurvīti //
Arthaśāstra
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
Aṣṭasāhasrikā
ASāh, 1, 8.7 adhimucyate 'dhyāśayena avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ sthito 'vinivartanīyāyāṃ bodhisattvabhūmau susthito 'sthānayogena /
ASāh, 1, 31.11 api tu sthāsyati sarvajñatāyām asthānayogena /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 6, 10.15 tatkasya hetoḥ na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti /
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 9, 3.17 sarvadharmāṇām anutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā /
Carakasaṃhitā
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Cik., 2, 2, 17.1 jarāparīto'pyabalo yogenānena vindati /
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
Mahābhārata
MBh, 1, 7, 6.1 yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu /
MBh, 1, 39, 22.1 sa cintayāmāsa tadā māyāyogena pārthivaḥ /
MBh, 1, 55, 18.2 mokṣayāmāsa yogena te muktāḥ prādravan bhayāt /
MBh, 1, 102, 15.19 te trayaḥ kālayogena kumārā janamejaya /
MBh, 1, 123, 14.1 parayā śraddhayā yukto yogena parameṇa ca /
MBh, 1, 123, 56.2 tenaiva kramayogena jijñāsuḥ paryapṛcchata //
MBh, 1, 173, 22.2 jñānayogena mahatā tapasā ca paraṃtapa /
MBh, 1, 188, 22.68 vijajñuṣī ca sā tatra daivayogena bhāminī /
MBh, 1, 188, 22.74 eṣā nāᄆāyanī jajñe daivayogena kenacit /
MBh, 1, 188, 22.133 abhogā lapsyase siddhiṃ yogenāpi mahatvatām /
MBh, 3, 38, 27.2 yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ //
MBh, 3, 104, 2.1 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ /
MBh, 3, 104, 22.2 anena kramayogena mā te buddhir ato 'nyathā //
MBh, 3, 106, 40.3 vanājjagāma tridivaṃ kālayogena bhārata //
MBh, 3, 107, 25.1 tatas tena samāgamya kālayogena kenacit /
MBh, 3, 113, 8.1 tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam /
MBh, 3, 195, 27.3 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
MBh, 3, 227, 3.2 manyate 'bhyadhikāṃścāpi tapoyogena pāṇḍavān //
MBh, 3, 247, 33.2 śubhānuśayayogena manuṣyeṣūpajāyate //
MBh, 3, 247, 42.2 jñānayogena śuddhena dhyānanityo babhūva ha //
MBh, 3, 278, 1.3 upaviṣṭaḥ sabhāmadhye kathāyogena bhārata //
MBh, 5, 6, 17.1 sa bhavān puṣyayogena muhūrtena jayena ca /
MBh, 5, 34, 37.1 satyena rakṣyate dharmo vidyā yogena rakṣyate /
MBh, 5, 66, 12.2 ātmayogena bhagavān parivartayate 'niśam //
MBh, 5, 66, 15.1 tena vañcayate lokānmāyāyogena keśavaḥ /
MBh, 5, 109, 25.2 catasraḥ kramayogena kāmāśāṃ gantum icchasi //
MBh, 6, BhaGī 3, 3.3 jñānayogena sāṃkhyānāṃ karmayogena yoginām //
MBh, 6, BhaGī 3, 3.3 jñānayogena sāṃkhyānāṃ karmayogena yoginām //
MBh, 6, BhaGī 10, 7.2 so 'vikampena yogena yujyate nātra saṃśayaḥ //
MBh, 6, BhaGī 12, 6.2 ananyenaiva yogena māṃ dhyāyanta upāsate //
MBh, 6, BhaGī 12, 9.2 abhyāsayogena tato māmicchāptuṃ dhanaṃjaya //
MBh, 6, BhaGī 13, 10.1 mayi cānanyayogena bhaktiravyabhicāriṇī /
MBh, 6, BhaGī 13, 24.2 anye sāṃkhyena yogena karmayogena cāpare //
MBh, 6, BhaGī 13, 24.2 anye sāṃkhyena yogena karmayogena cāpare //
MBh, 6, BhaGī 14, 26.1 māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate /
MBh, 6, BhaGī 18, 33.2 yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī //
MBh, 6, 61, 3.2 yathā hi dṛśyate sarvaṃ daivayogena saṃjaya //
MBh, 6, 62, 35.1 tasya māhātmyayogena yogenātmana eva ca /
MBh, 6, 62, 35.1 tasya māhātmyayogena yogenātmana eva ca /
MBh, 6, 63, 11.2 dhyānayogena viprāśca taṃ vadanti mahaujasam //
MBh, 7, 16, 5.1 apanīte tu yogena kenacicchvetavāhane /
MBh, 7, 32, 13.2 yogena kenacid rājann arjunastvapanīyatām //
MBh, 7, 73, 43.2 yuktaṃ yogena yogajñāstāvakāḥ samapūjayan //
MBh, 9, 1, 12.2 hradād āhūya yogena bhīmasenena pātitaḥ //
MBh, 9, 29, 55.1 atyadbhutena vidhinā daivayogena bhārata /
MBh, 10, 3, 6.1 kāraṇāntarayogena yoge yeṣāṃ samā matiḥ /
MBh, 11, 8, 15.2 putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ //
MBh, 11, 26, 20.2 divyaṃ cakṣur api prāptaṃ jñānayogena vai purā //
MBh, 12, 47, 65.1 abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ /
MBh, 12, 49, 17.1 tām ṛcīkastadā dṛṣṭvā dhyānayogena vai tataḥ /
MBh, 12, 66, 33.1 suprasannastu bhāvena yogena ca narādhipa /
MBh, 12, 68, 36.2 mahatā balayogena tadā lokaḥ prasīdati //
MBh, 12, 106, 23.1 siddhenauṣadhayogena sarvaśatruvināśinā /
MBh, 12, 108, 5.2 laghunādeśarūpeṇa granthayogena bhārata //
MBh, 12, 113, 17.1 tvam apyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ /
MBh, 12, 117, 33.1 kadācit kālayogena sarvaprāṇivihiṃsakaḥ /
MBh, 12, 156, 10.2 sarvadharmāviruddhaṃ ca yogenaitad avāpyate //
MBh, 12, 188, 20.2 pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati //
MBh, 12, 189, 17.1 na cāhaṃkārayogena manaḥ prasthāpayet kvacit /
MBh, 12, 203, 39.2 tathaivātmā śarīrastho yogenaivātra dṛśyate //
MBh, 12, 215, 1.3 puruṣaṃ yojayatyeva phalayogena bhārata //
MBh, 12, 224, 58.2 tadanteṣu yathāyuktaṃ kramayogena lakṣyate //
MBh, 12, 228, 7.2 evaṃ hyetena yogena yuñjāno 'pyekam antataḥ /
MBh, 12, 230, 11.2 vedānteṣu punar vyaktaṃ kramayogena lakṣyate //
MBh, 12, 266, 10.1 anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ /
MBh, 12, 272, 28.2 yogena mahatā yuktastāṃ māyāṃ vyapakarṣata //
MBh, 12, 278, 9.2 ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu //
MBh, 12, 278, 12.3 yogenātmagatiṃ kṛtvā niḥsṛtaśca mahātapāḥ //
MBh, 12, 286, 17.1 bhāvitaṃ karmayogena jāyate tatra tatra ha /
MBh, 12, 289, 35.1 tadvad ātmasamādhānaṃ yuktvā yogena tattvavit /
MBh, 12, 290, 69.1 taranti munayaḥ siddhā jñānayogena bhārata /
MBh, 12, 304, 6.2 yogena lokān vicaran sukhaṃ saṃnyasya cānagha //
MBh, 12, 305, 20.2 jayecca mṛtyuṃ yogena tatpareṇāntarātmanā //
MBh, 12, 308, 120.2 anena kramayogena pūrvaṃ pūrvaṃ na labhyate //
MBh, 12, 308, 178.2 āśritāśrayayogena pṛthaktvenāśrayā vayam //
MBh, 12, 310, 13.1 yogenātmānam āviśya yogadharmaparāyaṇaḥ /
MBh, 12, 313, 25.1 anena kramayogena bahujātiṣu karmaṇā /
MBh, 12, 321, 40.1 dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ /
MBh, 12, 330, 3.1 iḍopahūtayogena hare bhāgaṃ kratuṣvaham /
MBh, 12, 336, 69.1 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ /
MBh, 12, 337, 23.2 yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā //
MBh, 12, 339, 7.2 sāṃkhyena vidhinā caiva yogena ca yathākramam //
MBh, 13, 12, 34.1 teṣāṃ ca vairam utpannaṃ kālayogena vai dvija /
MBh, 13, 14, 60.2 āviśya yogenātmānaṃ trīṇi varṣaśatānyapi //
MBh, 13, 16, 40.1 ye cainaṃ samprapadyante bhaktiyogena bhārata /
MBh, 13, 31, 30.1 yogena ca samāviṣṭo bharadvājena dhīmatā /
MBh, 13, 40, 50.1 yogenānupraviśyeha gurupatnyāḥ kalevaram /
MBh, 13, 41, 11.2 nijagrāha mahātejā yogena balavat prabho /
MBh, 14, 21, 6.1 kena vijñānayogena matiścittaṃ samāsthitā /
MBh, 14, 30, 28.3 yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau //
MBh, 14, 50, 22.1 dhyānayogena śuddhena nirmamā nirahaṃkṛtāḥ /
MBh, 15, 31, 13.1 tān rājā svarayogena sparśena ca mahāmanāḥ /
Manusmṛti
ManuS, 2, 164.1 anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ /
ManuS, 6, 65.1 sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ /
ManuS, 6, 73.2 dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ //
ManuS, 6, 79.2 visṛjya dhyānayogena brahmābhyeti sanātanam //
ManuS, 6, 85.1 anena kramayogena parivrajati yo dvijaḥ /
ManuS, 8, 211.2 anena vidhiyogena kartavyāṃśaprakalpanā //
ManuS, 9, 295.1 cāreṇotsāhayogena kriyayaiva ca karmaṇām /
Rāmāyaṇa
Rām, Bā, 32, 14.1 sa ca tāṃ kālayogena provāca raghunandana /
Rām, Ay, 3, 24.2 tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi //
Rām, Ki, 29, 16.2 ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena //
Rām, Yu, 19, 17.1 satyam āgamayogena mamaiṣa vidito hariḥ /
Rām, Yu, 101, 31.1 bhāgyavaiṣamyayogena purā duścaritena ca /
Rām, Yu, 114, 45.2 avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi //
Rām, Utt, 30, 32.2 etenādharmayogena yastvayeha pravartitaḥ //
Rām, Utt, 57, 17.2 kālaparyāyayogena rājā mitrasaho 'bhavat //
Saundarānanda
SaundĀ, 14, 20.2 vidhūya nidrāṃ yogena niśāmapyatināmayet //
SaundĀ, 17, 37.1 sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
Agnipurāṇa
AgniPur, 248, 17.2 anena vidhiyogena sampuṭaṃ parikīrtitaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 35.2 hīnātimithyāyogena bhidyate tat punas tridhā //
AHS, Sū., 18, 27.1 samyagyogena vamitaṃ kṣaṇam āśvāsya pāyayet /
AHS, Nidānasthāna, 1, 18.1 pracchardanādyayogena bhuktamātravasantayoḥ /
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Utt., 17, 1.4 mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.3 arthakarmakālāḥ punaḥ samyagyogenopaśayād bhūyiṣṭhaṃ svāsthyahetavaḥ /
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
Divyāvadāna
Divyāv, 19, 376.1 tasyāṃ matsyā udakapūrṇāyāmiva yantrayogenoparibhramanto dṛśyante //
Divyāv, 19, 381.1 deva yantrayogenaite paribhramanti //
Harivaṃśa
HV, 9, 74.2 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
HV, 18, 10.2 putratvaṃ prāpya yogena yujyeyam iti bhārata //
HV, 29, 35.1 atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim /
HV, 30, 29.2 nṛṇām indriyapūrveṇa yogena ramate ca yaḥ /
Kirātārjunīya
Kir, 3, 28.1 anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan /
Kir, 15, 39.2 dhṛtolkānalayogena tulyam aṃśumatā babhau //
Kāmasūtra
KāSū, 2, 6, 38.1 etenaiva yogena śaunam aiṇeyaṃ chāgalaṃ gardabhākrāntaṃ mārjāralalitakaṃ vyāghrāvaskandanaṃ gajopamarditaṃ varāhaghṛṣṭakaṃ turagādhirūḍhakam iti yatra yatra viśeṣo yogo 'pūrvastat tad upalakṣayet //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
Kūrmapurāṇa
KūPur, 1, 1, 59.2 jñānena karmayogena na teṣāṃ prabhavāmyaham //
KūPur, 1, 1, 85.3 jñānena bhaktiyogena pūjanīyo na cānyathā //
KūPur, 1, 1, 95.2 tatastvaṃ karmayogena śāśvataṃ samyagarcaya //
KūPur, 1, 2, 34.1 tāsu kṣīṇāsvaśeṣāsu kālayogena tāḥ punaḥ /
KūPur, 1, 4, 13.2 kṣobhayāmāsa yogena pareṇa parameśvaraḥ //
KūPur, 1, 5, 18.2 procyate kālayogena punareva ca saṃbhavaḥ //
KūPur, 1, 9, 21.2 anujñāpyātha yogena praviṣṭo brahmaṇastanum //
KūPur, 1, 10, 63.2 svātmānubhūtiyogena tasmai viśvātmane namaḥ //
KūPur, 1, 11, 264.1 dhyānena karmayogena bhaktyā jñānena caiva hi /
KūPur, 1, 11, 312.1 jñānena karmayogena bhaktiyogena vā nṛpa /
KūPur, 1, 11, 312.1 jñānena karmayogena bhaktiyogena vā nṛpa /
KūPur, 1, 16, 58.1 ālokya taṃ puruṣaṃ viśvakāyaṃ mahān balirbhaktiyogena viṣṇum /
KūPur, 1, 24, 82.2 mahādevaṃ mahāyogaṃ svena yogena keśava //
KūPur, 1, 24, 84.1 jñātaṃ hi bhavatā sarvaṃ svena yogena śaṅkara /
KūPur, 2, 4, 24.2 apare bhaktiyogena karmayogena cāpare //
KūPur, 2, 4, 32.2 so 'vikalpena yogena yujyate nātra saṃśayaḥ //
KūPur, 2, 11, 71.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
KūPur, 2, 11, 72.2 jñānayogena māṃ tasmād yajeta parameśvaram //
KūPur, 2, 11, 73.1 athavā bhaktiyogena vairāgyeṇa pareṇa tu /
KūPur, 2, 13, 21.2 tarjanyaṅguṣṭhayogena spṛśen nāsāpṛṭadvayam //
KūPur, 2, 13, 22.1 kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet /
KūPur, 2, 13, 22.2 sarvāsāmatha yogena hṛdayaṃ tu talena vā /
KūPur, 2, 31, 14.2 yo yajñairakhilairīśo yogena ca samarcyate /
KūPur, 2, 31, 31.2 mamāra ceśayogena jīvitaṃ prāpa viśvasṛk //
KūPur, 2, 34, 75.2 tatraiva bhaktiyogena rudram ārādhayanmuniḥ //
KūPur, 2, 37, 71.2 yatra tiṣṭhati tad brahma yogena tu samanvitam //
KūPur, 2, 37, 125.1 kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
KūPur, 2, 37, 125.2 jñānena vātha yogena pūjayāmaḥ sadaiva hi //
KūPur, 2, 37, 128.2 yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam //
KūPur, 2, 37, 129.1 na kevalena yogena dṛśyate puruṣaḥ paraḥ /
KūPur, 2, 37, 144.2 bahavo 'nena yogena pūtā madbhāvamāgatāḥ //
Laṅkāvatārasūtra
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo vā tailasya /
LAS, 2, 101.32 teṣāmapi mahāmate trisaṃgatipratyayakriyāyogenopadeśo vidyate hetuphalasvalakṣaṇatayā atītānāgatapratyutpannāsatsallakṣaṇāstitāṃ yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti /
Liṅgapurāṇa
LiPur, 1, 7, 5.2 yogena jāyate muktiḥ prasādādakhilaṃ tataḥ //
LiPur, 1, 9, 29.2 lokeṣvālokya yogena yogavitparamaṃ sukham //
LiPur, 1, 10, 40.1 tapasā vidyayā vāpi yogeneha vada prabho /
LiPur, 1, 13, 9.2 viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru //
LiPur, 1, 13, 12.1 tatastāṃ dhyānayogena viditvā parameśvarīm /
LiPur, 1, 14, 12.1 yogena yogasampannāḥ praviśya manasā śivam /
LiPur, 1, 14, 13.1 evametena yogena ye'pi cānye manīṣiṇaḥ /
LiPur, 1, 16, 37.2 tatastena yathoktena yogena sumahaujasaḥ //
LiPur, 1, 23, 11.1 vijñātaḥ svena yogena tasminvarṇāntare sthitaḥ /
LiPur, 1, 24, 4.2 kena vā tapasā deva dhyānayogena kena vā //
LiPur, 1, 24, 7.1 na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ /
LiPur, 1, 24, 134.2 bhaktyā mayi ca yogena dhyānaniṣṭhā jitendriyāḥ //
LiPur, 1, 31, 10.1 yatra tiṣṭhati tadbrahma yogena tu samanvitam /
LiPur, 1, 35, 24.1 svādhyāyena ca yogena dhyānena ca yajāmahe /
LiPur, 1, 40, 6.2 śūdrāṇāṃ mantrayogena saṃbandho brāhmaṇaiḥ saha //
LiPur, 1, 54, 13.2 etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām //
LiPur, 1, 57, 26.1 jyotiṣāṃ gatiyogena sūryasya tamasā vṛtaḥ /
LiPur, 1, 59, 20.1 etena kramayogena bhūmyardhe dakṣiṇottare /
LiPur, 1, 70, 76.1 kṣobhayāmāsa yogena pareṇa parameśvaraḥ /
LiPur, 1, 70, 149.1 te sattvasya ca yogena sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ /
LiPur, 1, 72, 171.2 prasīda bhaktiyogena sārathyena ca sarvadā //
LiPur, 1, 75, 38.1 bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ /
LiPur, 1, 88, 1.2 kena yogena vai sūta guṇaprāptiḥ satāmiha /
LiPur, 1, 88, 8.2 tatsarvaṃ kramayogena hyucyamānaṃ nibodhata //
LiPur, 1, 88, 39.1 yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam /
LiPur, 1, 88, 44.1 yukto yogena ceśānaṃ sarvataś ca sanātanam /
LiPur, 1, 89, 34.2 triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ //
LiPur, 1, 92, 115.2 prakṛtermūrtimāsthāya yogena parameśvarī //
LiPur, 1, 101, 27.2 tayoryogena sambhūtaḥ skandaḥ śaktidharaḥ prabhuḥ //
LiPur, 2, 1, 12.1 mūrcchanāsvarayogena śrutibhedena bheditam /
LiPur, 2, 1, 15.2 kālayogena samprāptāḥ śiṣyā vai kauśikasya ca //
LiPur, 2, 1, 37.1 gānayogena ye nityaṃ pūjayanti janārdanam /
LiPur, 2, 2, 1.3 kālayogena viśvātmā samaṃ cakre 'tha tumbaroḥ //
LiPur, 2, 3, 1.2 mārkaṇḍeya mahāprājña kena yogena labdhavān /
LiPur, 2, 3, 16.2 kauśikādyāḥ samāsīnā gānayogena vai harim //
LiPur, 2, 3, 26.2 nivārayan svake rājye geyayogena keśavam //
LiPur, 2, 3, 28.1 gānayogena sarvatra striyo gāyantu nityaśaḥ /
LiPur, 2, 3, 53.2 ṣaṣṭiṃ varṣasahasrāṇāṃ gānayogena me mune //
LiPur, 2, 3, 62.2 niryātajihvāyogena na geyaṃ hi kathañcana //
LiPur, 2, 3, 69.2 svarāṇāṃ bhedayogena jñātavānmunisattamaḥ //
LiPur, 2, 3, 92.2 śramayogena saṃyukto nārado'pi mahāmuniḥ //
LiPur, 2, 3, 105.2 prahasya gānayogena gāyasva mama sannidhau //
LiPur, 2, 5, 135.2 māyāyogena tasmāttvāṃ tamo hyabhibhaviṣyati //
LiPur, 2, 9, 14.1 sa eva mocakasteṣāṃ jñānayogena sevitaḥ /
LiPur, 2, 9, 21.2 dṛḍhena bhaktiyogena paśubhiḥ samupāsitaḥ //
LiPur, 2, 20, 43.2 bodhayed eva yogena sarvatattvāni śodhya ca //
LiPur, 2, 20, 44.1 ṣaḍardhaśuddhir vihitā jñānayogena yoginām /
LiPur, 2, 21, 71.2 viṣuveṇa tu yogena nivṛttyādi śivāntikam //
LiPur, 2, 23, 24.7 śaivāni ca samāsena nyāsayogena suvrata //
LiPur, 2, 55, 10.1 samastavyastayogena jayo vāyoḥ prakīrtitaḥ /
Matsyapurāṇa
MPur, 2, 11.1 āropya rajjuyogena matpradattena suvrata /
MPur, 2, 18.2 bhūtānsarvānsamākṛṣya yogenāropya dharmavit //
MPur, 7, 59.2 viditvā dhyānayogena madanadvādaśīphalam //
MPur, 13, 6.1 siddhiṃ prayānti yogena punarāvṛttidurlabhām /
MPur, 20, 14.2 te tu vairāgyayogena āsthāyānaśanaṃ punaḥ //
MPur, 73, 8.2 palāśāśvatthayogena pañcagavyajalena ca //
MPur, 109, 5.2 kimarthamalpayogena bahu dharmaṃ praśaṃsasi /
MPur, 109, 18.3 kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā //
MPur, 124, 43.2 etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām //
MPur, 128, 15.2 etena kramayogeṇa bhūmyardhe dakṣiṇottare //
MPur, 129, 31.2 puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati //
MPur, 129, 32.1 puṣyayogeṇa ca divi sameṣyanti parasparam /
MPur, 129, 32.2 puṣyayogeṇa yuktāni yastānyāsādayiṣyati //
MPur, 132, 16.3 puṣyayogeṇa yuktāni tāni caikakṣaṇena tu //
MPur, 135, 12.1 yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram /
MPur, 140, 44.2 babhūva cāpi saṃyuktaṃ tadyogena puratrayam //
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 154, 276.1 jagāma śubhayogena tadā sampūrṇamānasaḥ /
MPur, 154, 355.1 yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam /
Nāṭyaśāstra
NāṭŚ, 2, 31.2 puṣyanakṣatrayogena śuklaṃ sūtraṃ prasārayet //
NāṭŚ, 2, 48.2 tithinakṣatrayogena śubhena karaṇena ca //
NāṭŚ, 4, 71.1 nikuñcitārdhayogena bhavedardhanikuṭṭakam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.21 yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye /
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 4.0 yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti //
Suśrutasaṃhitā
Su, Sū., 12, 36.2 śirovirecanaṃ cāsmai dadyād yogena śāstravit //
Su, Śār., 4, 30.2 āśayyābhyāsayogena karotyāśayasaṃbhavam //
Su, Cik., 3, 27.1 matimāṃścakrayogena hy āñchedūrvasthi nirgatam /
Su, Cik., 13, 3.2 yogenānena matimān pramehiṇamupācaret //
Su, Cik., 13, 20.1 yogenānena matimān sādhayed api kuṣṭhinam /
Su, Utt., 40, 142.1 pakvāni samyak puṭapākayogenāpothya tebhyo rasamādadīta /
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 4, 24, 119.1 etena kramayogena manuputrair vasuṃdharā /
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
ViPur, 6, 4, 43.1 jñānātmā jñānayogena jñānamūrtiḥ sa cejyate /
ViPur, 6, 7, 68.2 yatas tacchaktiyogena yuktāni nabhasā yathā //
Viṣṇusmṛti
ViSmṛ, 1, 32.2 dhyānayogena cārvaṅgi tvadarthaṃ tatprasādataḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 11.1, 1.1 kleśānāṃ yā vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 8.2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
YāSmṛ, 3, 64.2 dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ //
YāSmṛ, 3, 116.1 gītajño yadi yogena nāpnoti paramaṃ padam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 5.0 yadekena yogena nopayujyate tad evānyenopayujyate //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 4.1 bhaktiyogena manasi samyak praṇihite 'male /
BhāgPur, 2, 3, 10.2 tīvreṇa bhaktiyogena yajeta puruṣaṃ param //
BhāgPur, 2, 9, 26.1 yathātmamāyāyogena nānāśaktyupabṛṃhitam /
BhāgPur, 3, 2, 4.2 tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ //
BhāgPur, 3, 2, 19.2 yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tadvirahaṃ saheta //
BhāgPur, 3, 3, 23.2 ko viśrambheta yogena yogeśvaram anuvrataḥ //
BhāgPur, 3, 5, 32.1 kālamāyāṃśayogena bhagavadvīkṣitaṃ nabhaḥ /
BhāgPur, 3, 7, 12.2 bhagavadbhaktiyogena tirodhatte śanair iha //
BhāgPur, 3, 8, 22.1 kālena so 'jaḥ puruṣāyuṣābhipravṛttayogena virūḍhabodhaḥ /
BhāgPur, 3, 16, 31.1 mayi saṃrambhayogena nistīrya brahmahelanam /
BhāgPur, 3, 20, 14.2 saṃhatya daivayogena haimam aṇḍam avāsṛjan //
BhāgPur, 3, 20, 52.1 tapasā vidyayā yukto yogena susamādhinā /
BhāgPur, 3, 21, 7.1 tataḥ samādhiyuktena kriyāyogena kardamaḥ /
BhāgPur, 3, 24, 17.1 jñānavijñānayogena karmaṇām uddharan jaṭāḥ /
BhāgPur, 3, 25, 27.2 yogena mayy arpitayā ca bhaktyā māṃ pratyagātmānam ihāvarundhe //
BhāgPur, 3, 25, 44.1 jñānavairāgyayuktena bhaktiyogena yoginaḥ /
BhāgPur, 3, 25, 45.2 tīvreṇa bhaktiyogena mano mayy arpitaṃ sthiram //
BhāgPur, 3, 27, 5.2 bhaktiyogena tīvreṇa viraktyā ca nayed vaśam //
BhāgPur, 3, 27, 22.2 tapoyuktena yogena tīvreṇātmasamādhinā //
BhāgPur, 3, 28, 12.1 yadā manaḥ svaṃ virajaṃ yogena susamāhitam /
BhāgPur, 3, 29, 15.2 kriyāyogena śastena nātihiṃsreṇa nityaśaḥ //
BhāgPur, 3, 32, 27.1 etāvān eva yogena samagreṇeha yoginaḥ /
BhāgPur, 3, 32, 35.1 yogena vividhāṅgena bhaktiyogena caiva hi /
BhāgPur, 3, 32, 35.1 yogena vividhāṅgena bhaktiyogena caiva hi /
BhāgPur, 3, 33, 24.1 bhaktipravāhayogena vairāgyeṇa balīyasā /
BhāgPur, 4, 8, 30.1 atha mātropadiṣṭena yogenāvarurutsasi /
BhāgPur, 4, 8, 61.1 viraktaś cendriyaratau bhaktiyogena bhūyasā /
BhāgPur, 4, 14, 35.2 sunīthā pālayāmāsa vidyāyogena śocatī //
BhāgPur, 4, 18, 8.2 tatra yogena dṛṣṭena bhavānādātumarhati //
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 4, 21, 36.2 svadharmayogena yajanti māmakā nirantaraṃ kṣoṇitale dṛḍhavratāḥ //
BhāgPur, 4, 22, 53.1 evamadhyātmayogena karmāṇyanusamācaran /
BhāgPur, 8, 6, 9.2 yogena dhātaḥ saha nas trilokān paśyāmy amuṣminnu ha viśvamūrtau //
BhāgPur, 11, 9, 11.2 vairāgyābhyāsayogena dhriyamāṇam atandritaḥ //
BhāgPur, 11, 11, 47.1 prāyeṇa bhaktiyogena satsaṅgena vinoddhava /
BhāgPur, 11, 12, 9.1 yaṃ na yogena sāṃkhyena dānavratatapo'dhvaraiḥ /
BhāgPur, 11, 14, 25.2 ātmā ca karmānuśayaṃ vidhūya madbhaktiyogena bhajaty atho mām //
BhāgPur, 11, 15, 34.2 yogenāpnoti tāḥ sarvā nānyair yogagatiṃ vrajet //
BhāgPur, 11, 20, 25.2 yogenaiva dahed aṃho nānyat tatra kadācana //
BhāgPur, 11, 20, 29.1 proktena bhaktiyogena bhajato māsakṛn muneḥ /
BhāgPur, 11, 20, 32.2 yogena dānadharmeṇa śreyobhir itarair api //
BhāgPur, 11, 20, 33.1 sarvaṃ madbhaktiyogena madbhakto labhate 'ñjasā /
Bhāratamañjarī
BhāMañj, 12, 6.2 jalabudbudavatsarve karmayogena jantavaḥ //
BhāMañj, 13, 989.2 kuṇḍadhārasya yogena brāhmaṇo hitakāriṇā //
BhāMañj, 13, 1270.2 dvidhātmānaṃ vibhajyaiṣā yogenaughavatī nadī /
BhāMañj, 13, 1420.2 uvāca puṇyaṃ tīrthānāṃ tapoyogena sasmitam //
Garuḍapurāṇa
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 48, 67.1 vaiṣṇavena tu yogena paraṃ tejastu niḥkṣipet /
GarPur, 1, 50, 12.2 yaugikaṃ snānamākhyātaṃ yogena haricintanam //
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 113, 10.1 satyena rakṣyate dharmo vidyā yogena rakṣyate /
GarPur, 1, 146, 19.1 pracchardanādyayogena bhuktānnasyāpyajīrṇake /
GarPur, 1, 164, 34.1 doṣasyābhīkṣṇayogena dalanaṃ syācca medasi /
Hitopadeśa
Hitop, 3, 144.3 jāyate puṇyayogena parārthe jīvitavyayaḥ //
Kathāsaritsāgara
KSS, 1, 8, 34.1 ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
KSS, 3, 3, 104.1 yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā /
Mātṛkābhedatantra
MBhT, 1, 18.3 vahniyogena girije lājarūpaṃ cakāra ha //
MBhT, 6, 15.1 tithinakṣatrayogena yad yogaṃ parameśvari /
MBhT, 7, 46.2 anena vāyuyogena kuṇḍalīcakraṃ saṃcaret //
MBhT, 8, 25.1 tad evauṣadhayogena baddho bhavati nānyathā //
MBhT, 8, 34.2 vinā hy auṣadhayogena bhasma bhavati nānyathā //
MBhT, 9, 20.2 sūtrayogeṇa deveśi baddhaṃ kuryāt prayatnataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 27.0 na cetanāyogena paṭhanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 16.2 rūpabāhulyayogena iti //
Rasahṛdayatantra
RHT, 5, 13.1 tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /
RHT, 5, 14.1 athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /
RHT, 5, 15.1 rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /
RHT, 5, 33.1 iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /
RHT, 5, 42.2 tālakayogena tathā nirvaṅgaṃ yantrayogena //
RHT, 5, 42.2 tālakayogena tathā nirvaṅgaṃ yantrayogena //
RHT, 5, 49.2 garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //
RHT, 5, 55.1 pāko vaṭakavidhinā kartavyastailayogena /
RHT, 6, 4.2 samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //
RHT, 8, 9.2 viḍayogena tu jīrṇo rasarājo rāgamupayāti //
RHT, 12, 1.3 tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //
RHT, 12, 11.1 saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /
RHT, 14, 9.2 athavā śilayā sūto mākṣikayogena vā siddhaḥ /
RHT, 15, 11.2 āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //
RHT, 18, 38.1 svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /
RHT, 18, 58.1 krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /
RHT, 19, 18.2 athavā bhasma ca kṛtvā baddho vā kalkayogena //
Rasamañjarī
RMañj, 2, 8.1 athavā biḍayogena śikhipittena lepitam /
RMañj, 7, 17.2 khadirāṅgārayogena druto 'yaṃ jāyate rasaḥ //
RMañj, 7, 18.1 mūṣāyāṃ biḍayogena samaṃ hema ca jārayet /
RMañj, 10, 47.2 ṣaṇmāsābhyāsayogena bhūcarāṇāṃ patirbhavet //
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /
RMañj, 10, 55.2 japena jñānayogena jāyate kālabandhanam //
Rasaprakāśasudhākara
RPSudh, 1, 79.1 jalayaṃtrasya yogena viḍena sahito rasaḥ /
RPSudh, 1, 132.0 hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //
RPSudh, 1, 153.2 iṣṭikāyantrayogena gandharāgeṇa rañjayet //
RPSudh, 2, 42.1 kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /
RPSudh, 2, 87.2 uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //
RPSudh, 4, 7.1 rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /
RPSudh, 4, 90.2 vipacedagniyogena yāmaṣoḍaśamātrayā //
RPSudh, 5, 47.1 mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /
RPSudh, 11, 15.2 puṭadvādaśayogena nāgabhasma prajāyate //
Rasaratnasamuccaya
RRS, 2, 69.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
RRS, 2, 129.2 nānāvidhānayogena sattvaṃ muñcati niścitam //
RRS, 3, 41.2 amunā kramayogena vinaśyatyativegataḥ /
RRS, 3, 111.0 sūryāvartādiyogena śuddhimeti rasāñjanam //
RRS, 3, 166.1 anena kramayogena gairikaṃ vimalaṃ bhavet /
RRS, 5, 37.2 mārayetpuṭayogena nirutthaṃ jāyate dhruvam //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 183.2 mārayetpuṭayogena nirutthaṃ jāyate tathā //
RRS, 6, 10.3 hastamastakayogena varaṃ labdhvā susādhayet //
RRS, 8, 65.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RRS, 8, 84.1 auṣadhādhmānayogena lohadhātvādikaṃ tathā /
RRS, 9, 82.2 tattadaucityayogena khalleṣvanyeṣu yojayet //
RRS, 11, 74.2 tattadyogena saṃyuktā kajjalībandha ucyate //
RRS, 15, 51.1 sevitaḥ pathyayogena rasaḥ kanakasundaraḥ /
RRS, 16, 78.1 tattadauṣadhayogena sarvātīsāranāśanaḥ /
RRS, 16, 83.2 proktena kramayogena raso niṣpadyate hyayam //
Rasaratnākara
RRĀ, R.kh., 3, 13.1 athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /
RRĀ, R.kh., 3, 19.2 mārayet pūrvayogena māraṇaṃ cātra kathyate //
RRĀ, R.kh., 9, 58.1 kolapramāṇaṃ rogeṣu tacca yogena yojayet /
RRĀ, R.kh., 10, 1.2 yantrayogena yattailaṃ grāhyaṃ yogeṣu yojayet //
RRĀ, Ras.kh., 2, 95.2 catuḥṣaṣṭyaṃśayogena dattvā khalve vimardayet //
RRĀ, Ras.kh., 3, 15.2 khadirāṅgārayogena dhamed yāvad drutaṃ bhavet //
RRĀ, Ras.kh., 3, 28.1 jārayed viḍayogena tato mardyaṃ dinatrayam /
RRĀ, Ras.kh., 3, 112.2 pūrvavatkramayogena puṭed vārāṃścaturdaśa //
RRĀ, Ras.kh., 5, 47.1 pūrvavatkramayogena saptāhāttatphalaṃ bhavet /
RRĀ, Ras.kh., 5, 50.2 veṣṭayetpūrvayogena kapālarañjanaṃ bhavet //
RRĀ, Ras.kh., 7, 55.2 pūrvavatkramayogena vīryastambhakarī bhavet //
RRĀ, Ras.kh., 8, 53.1 pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet /
RRĀ, Ras.kh., 8, 120.2 pūrvavatkramayogena siddhiḥ syānnātra saṃśayaḥ //
RRĀ, V.kh., 1, 22.1 hastamastakayogena varaṃ labdhvā susādhayet /
RRĀ, V.kh., 2, 38.1 anena kramayogena mṛtaṃ bhavati niścitam /
RRĀ, V.kh., 3, 31.2 tālamatkuṇayogena saptavāraṃ punardhamet //
RRĀ, V.kh., 3, 57.1 sasūtam amlayogena dinamekaṃ vimardayet /
RRĀ, V.kh., 3, 103.2 pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ //
RRĀ, V.kh., 4, 48.2 pūrvavatkramayogena divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 70.1 pūrvavallepayogena pratyekena tu kārayet /
RRĀ, V.kh., 4, 120.1 pūrvavat kramayogena tāramāyāti kāñcanam /
RRĀ, V.kh., 4, 130.2 pūrvavat kramayogena tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 138.1 pūrvavallepayogena pratyekena tu kārayet /
RRĀ, V.kh., 5, 7.2 nāgavaikrāntayogena madhūcchiṣṭena lepayet //
RRĀ, V.kh., 6, 97.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RRĀ, V.kh., 6, 109.2 pūrvavatkramayogena vedhayedrasagarbhakaḥ //
RRĀ, V.kh., 7, 23.2 pūrvavatkramayogena khoṭo bhavati tadrasaḥ //
RRĀ, V.kh., 7, 105.1 mardayedamlayogena tasya bhāgacatuṣṭayam /
RRĀ, V.kh., 8, 55.1 anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 9, 20.2 mardayedamlayogena dinānte taṃ ca golakam //
RRĀ, V.kh., 9, 86.2 puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 9, 106.1 pūrvavatkramayogena puṭāndadyāccaturdaśa /
RRĀ, V.kh., 9, 128.1 pūrvavatsvedanenaiva viḍayogena jārayet /
RRĀ, V.kh., 10, 28.2 mardayedamlayogena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 10, 86.2 anena biḍayogena gaganaṃ grasate rasaḥ //
RRĀ, V.kh., 12, 21.1 khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /
RRĀ, V.kh., 12, 60.1 anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 12, 62.2 pūrvavatkramayogena phalaṃ syādubhayoḥ samam //
RRĀ, V.kh., 12, 81.2 jārayetpūrvayogena tataścāryaṃ ca jārayet //
RRĀ, V.kh., 13, 14.2 anena kramayogena kāntasattvaṃ ca mākṣikam //
RRĀ, V.kh., 13, 37.2 tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /
RRĀ, V.kh., 14, 14.2 jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //
RRĀ, V.kh., 14, 20.1 jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /
RRĀ, V.kh., 14, 40.2 pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //
RRĀ, V.kh., 14, 43.2 pūrvavat kramayogena rase cāryaṃ ca jārayet //
RRĀ, V.kh., 14, 56.1 pūrvavatkramayogena dhametsvarṇāvaśeṣitam /
RRĀ, V.kh., 14, 67.2 pūrvavatkramayogena sattvabījena sārayet //
RRĀ, V.kh., 14, 69.1 pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 14, 76.1 pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /
RRĀ, V.kh., 15, 31.1 dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
RRĀ, V.kh., 15, 66.2 anena kramayogena jārayettaṃ kalāguṇam //
RRĀ, V.kh., 15, 70.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 15, 74.1 pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /
RRĀ, V.kh., 15, 84.0 jārayetpūrvayogena kācakūpyantare'pi vā //
RRĀ, V.kh., 15, 91.2 anena kramayogena bhavellākṣānibho rasaḥ //
RRĀ, V.kh., 15, 104.2 anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 117.2 pūrvavatkacchape yantre biḍayogena vai tathā //
RRĀ, V.kh., 15, 125.1 pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat /
RRĀ, V.kh., 16, 10.2 vyomavatkramayogena rasabandhakaraṃ bhavet //
RRĀ, V.kh., 16, 70.1 anena kramayogena saptadhā pācayetpuṭaiḥ /
RRĀ, V.kh., 16, 71.2 raktavaikrāṃtayogena tāraṃ tenaiva mārayet //
RRĀ, V.kh., 16, 116.1 bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /
RRĀ, V.kh., 18, 57.2 tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //
RRĀ, V.kh., 18, 63.2 pūrvavatkramayogena tato raṃjakabījakam //
RRĀ, V.kh., 18, 65.2 jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //
RRĀ, V.kh., 18, 68.2 jārayetpūrvayogena tato raṃjakabījakam //
RRĀ, V.kh., 18, 72.3 daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 73.2 melitaṃ pūrvayogena jārayet tat krameṇa vai //
RRĀ, V.kh., 18, 77.2 anena kramayogena saptaśṛṅkhalikākramāt //
RRĀ, V.kh., 18, 91.2 pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ //
RRĀ, V.kh., 18, 93.1 pūrvavatkramayogena jārye tasmin caturguṇam /
RRĀ, V.kh., 18, 104.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 107.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 152.1 anena kramayogena samaṃ bījaṃ tu sārayet /
RRĀ, V.kh., 18, 156.2 anena kramayogena samabījaṃ samaṃ punaḥ //
RRĀ, V.kh., 18, 158.1 anena kramayogena samabījaṃ ca jārayet /
RRĀ, V.kh., 18, 165.3 pūrvavatkramayogena jīrṇe vajre samuddharet /
RRĀ, V.kh., 18, 165.4 anena kramayogena vajraṃ vā vajrabījakam //
RRĀ, V.kh., 18, 171.1 pūrvavatkramayogena dhamanātsvedanena vā /
RRĀ, V.kh., 18, 179.2 anena kramayogena punaḥ sāraṇajāraṇā //
RRĀ, V.kh., 20, 30.2 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 31.3 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 32.2 dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //
RRĀ, V.kh., 20, 139.2 mārayetpuṭayogena divyaṃ bhavati kāṃcanam //
Rasendracintāmaṇi
RCint, 3, 101.2 tena dravanti garbhā rasarājasyāmlavargayogena //
RCint, 3, 142.2 viḍayogena ca jīrṇe rasarājo bandham upayāti //
RCint, 5, 19.2 mardayedghṛtayogena jāyate gandhapiṣṭikā //
RCint, 6, 24.2 lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /
Rasendracūḍāmaṇi
RCūM, 4, 67.1 sakāñjikena saṃveṣṭya puṭayogena śoṣayet /
RCūM, 4, 86.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RCūM, 4, 101.1 tuṣadhānyādiyogena lohadhātvādikaṃ sadā /
RCūM, 5, 8.2 tattadaucityayogena khalveṣvanyeṣu śodhayet //
RCūM, 5, 32.2 puṭamaucityayogena dīyate tannigadyate //
RCūM, 10, 66.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
RCūM, 10, 78.2 nalikādhmānayogena sattvaṃ muñcati niścitam //
RCūM, 10, 147.2 tattadaucityayogena prayuktairanupānakaiḥ /
RCūM, 11, 30.1 amunā kramayogena vinaśyatyativegataḥ /
RCūM, 13, 57.2 tattadbhaiṣajyayogena tattadroganibarhaṇam //
RCūM, 13, 58.1 gomedaṃ gandhayogena lakucadravayoginā /
RCūM, 14, 64.2 tattadaucityayogena kuryācchītāṃ pratikriyām //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //
RCūM, 16, 37.1 tena tena hi yogena yojanīyo mahārasaḥ /
RCūM, 16, 43.1 amunā kramayogena grāso deyastṛtīyakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 38.2 jambīradravayogena yāvad āyāti piṇḍatām //
Rasādhyāya
RAdhy, 1, 185.1 athavā nirmuṣaṃ cemaṃ viḍayogena jārayet /
Rasārṇava
RArṇ, 1, 18.2 karmayogena deveśi prāpyate piṇḍadhāraṇam /
RArṇ, 3, 12.1 anena kramayogena mārjanīṃ paripūjayet /
RArṇ, 4, 14.2 anena kramayogena kuryādgandhakajāraṇam //
RArṇ, 5, 23.2 doṣān haranti yogena dhātūnāṃ pāradasya ca //
RArṇ, 6, 54.2 anena kramayogena drāvakaṃ bhavati priye //
RArṇ, 6, 64.2 abhrakakramayogena drutipātaṃ ca sādhayet //
RArṇ, 7, 84.1 anena kramayogena gairikaṃ vimalaṃ dhamet /
RArṇ, 8, 35.2 guñjāṭaṅkaṇayogena sarvasattveṣu melanam //
RArṇ, 10, 27.2 sāraṇāyantrayogena badhyate sārito rasaḥ //
RArṇ, 11, 27.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RArṇ, 11, 49.0 pūrvābhiṣekayogena garbhe dravati mardanāt //
RArṇ, 11, 78.1 bālastu pattralepena kalkayogena yauvanaḥ /
RArṇ, 11, 81.2 anena kramayogena sarvasattvāni jārayet //
RArṇ, 11, 83.1 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
RArṇ, 11, 111.2 kāñcanaṃ jārayet paścāt viḍayogena pārvati //
RArṇ, 11, 133.1 anena kramayogena hy ekādaśaguṇaṃ bhavet /
RArṇ, 11, 141.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
RArṇ, 11, 147.2 anena kramayogena koṭivedhī bhavedrasaḥ //
RArṇ, 12, 99.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RArṇ, 12, 185.1 bījāni sitaguñjāyāḥ puṣpayogena vāpayet /
RArṇ, 12, 379.1 sāraṇākramayogena navīnaṃ jāyate vapuḥ /
RArṇ, 13, 27.2 vedhayet pūrvayogena bhakṣayet sarvayogataḥ /
RArṇ, 13, 31.2 anena drutiyogena dehalohakaro rasaḥ //
RArṇ, 14, 46.1 anena kramayogena yāvacchakyaṃ tu mārayet /
RArṇ, 14, 73.1 anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /
RArṇ, 14, 73.2 anena kramayogena vahennāgaṃ ca ṣaḍguṇam //
RArṇ, 14, 85.2 sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //
RArṇ, 14, 90.2 anena kramayogeṇa vaṅgabhasma prajāyate //
RArṇ, 14, 111.1 pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /
RArṇ, 14, 120.1 anena kramayogeṇa mārayecca pṛthak pṛthak /
RArṇ, 14, 135.2 anena kramayogeṇa saptasaṃkalikāṃ kuru //
RArṇ, 14, 155.1 kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /
RArṇ, 14, 157.2 anena kramayogeṇa saptavārāṃśca dāpayet /
RArṇ, 15, 5.1 vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
RArṇ, 15, 63.6 bhāvayeccakrayogena bhasmībhavati sūtakam //
RArṇ, 15, 79.1 anena kramayogeṇa sapta saṃkalikā yadi /
RArṇ, 15, 88.2 anena kramayogeṇa jāyate gandhapiṣṭikā //
RArṇ, 15, 120.2 anena kramayogeṇa koṭivedhī bhavedrasaḥ //
RArṇ, 15, 129.1 punastenaiva yogena piṣṭīstambhaṃ tu kārayet /
RArṇ, 15, 137.2 pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //
RArṇ, 15, 146.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
RArṇ, 15, 155.1 pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /
RArṇ, 15, 173.2 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //
RArṇ, 16, 5.2 anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //
RArṇ, 16, 19.1 dolāyāṃ svedayeddevi viḍayogena jārayet /
RArṇ, 16, 22.2 tatkṣepājjāyate devi viḍayogena jāraṇam //
RArṇ, 16, 42.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 63.0 puṭayet pūrvayogena rañjayet pūrvayogataḥ //
RArṇ, 16, 70.2 mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //
RArṇ, 16, 72.1 anena kramayogeṇa śataṃ dadyāt puṭāni ca /
RArṇ, 16, 74.2 mārayet puṭayogena mriyate hema tatkṣaṇāt //
RArṇ, 16, 75.2 mārayet puṭayogena mriyate hema tatkṣaṇāt //
RArṇ, 16, 76.1 anena kramayogeṇa trīṇi vārāṇi kārayet /
RArṇ, 17, 5.1 jārayedviḍayogena prāgvaccātha punaḥ punaḥ /
RArṇ, 17, 20.1 anena kramayogeṇa tāre tāmraṃ tu vāhayet /
RArṇ, 17, 69.2 indragopasamaṃ kalkaṃ puṭayogena jārayet //
RArṇ, 17, 153.2 anena kramayogeṇa sahasrāṃśena vedhakaḥ //
Rājanighaṇṭu
RājNigh, Śat., 29.2 rucyā cāñjanayogena nānānetrāmayāpahā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 13.2 karmayogena deveśi prāpyate piṇḍadhāraṇam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Utt., 39, 12.1, 2.0 tena yogena samyag viricyate //
Skandapurāṇa
SkPur, 7, 2.2 jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram //
SkPur, 13, 135.1 yogenaiva tayorvyāsa tadomāparameśayoḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.2 naiva cāmṛtayogena kālamṛtyujayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.4 yogī svacchandayogena svacchandagaticāriṇā /
Tantrasāra
TantraS, 3, 30.0 vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti //
TantraS, 6, 74.0 vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ //
TantraS, 9, 20.0 sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
Tantrāloka
TĀ, 1, 96.1 viśvaṃ bibharti pūraṇadhāraṇayogena tena ca bhriyate /
TĀ, 3, 96.1 trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim /
TĀ, 3, 181.1 tannidarśanayogena pañcāśattamavarṇatā /
TĀ, 3, 234.2 śaktimadbhedayogena yāmalatvaṃ prapadyate //
TĀ, 4, 34.1 so 'pi sattarkayogena nīyate sadguruṃ prati /
TĀ, 4, 55.2 kadācidbhaktiyogena karmaṇā vidyayāpi vā //
TĀ, 4, 65.1 dīkṣayejjapayogena raktādevī kramādyataḥ /
TĀ, 4, 71.1 taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ /
TĀ, 4, 72.2 yo yathākramayogena kasmiṃścicchāstravastuni //
TĀ, 4, 181.1 tatra tādātmyayogena pūjā pūrṇaiva vartate /
TĀ, 5, 30.2 anena kramayogena yatra yatra patatyadaḥ //
TĀ, 5, 34.2 anena dhyānayogena viśvaṃ cakre vilīyate //
TĀ, 8, 233.2 taratamayogena tato 'pi devayonyaṣṭakaṃ lakṣyaṃ tu //
TĀ, 12, 10.2 tathāntarjalpayogena vimṛśañjapabhājanam //
TĀ, 16, 49.2 itthaṃ viśrāntiyogena ghaṭikārdhakrame sati //
TĀ, 16, 50.1 āvṛttiśatayogena paśornirvāpaṇaṃ bhavet /
TĀ, 16, 166.1 atrāpi nyāsayogena śodhye 'dhvani tathākṛteḥ /
TĀ, 16, 248.1 dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam /
TĀ, 17, 3.1 śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ /
TĀ, 17, 8.2 tatra svamantrayogena dharāmāvāhayetpurā //
TĀ, 17, 13.1 ityūhamantrayogena tattatkarma pravartayet /
TĀ, 19, 14.1 anena kramayogena yojito hutivarjitaḥ /
TĀ, 21, 39.1 nirbījadīkṣāyogena sarvaṃ kṛtvā puroditam /
TĀ, 26, 67.2 vacasā mantrayogena vapuṣā saṃniveśataḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 21.2 tathaivābhyāsayogena yadi vāyuḥ samo bhavet //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.1 yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 15.3 haṃsena vāyuyogena pūrakeṇa samānayet //
Ānandakanda
ĀK, 1, 4, 52.2 pātane tāmrayogena nāgavaṅgau tyajedrasaḥ //
ĀK, 1, 4, 435.1 limpecca biḍayogena melayejjārayetkramāt /
ĀK, 1, 4, 463.1 dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /
ĀK, 1, 4, 463.2 anena dvandvayogena vāpo deyo drutasya ca //
ĀK, 1, 5, 19.2 kāñcanaṃ jārayet paścād biḍayogena pārvati //
ĀK, 1, 5, 41.1 anena kramayogena hyekādaśaguṇaṃ bhavet /
ĀK, 1, 5, 49.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
ĀK, 1, 5, 55.2 anena kramayogena koṭivedhī bhavedrasaḥ //
ĀK, 1, 7, 70.1 tato dvipalayogena valīpalitavarjitaḥ /
ĀK, 1, 7, 72.1 devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet /
ĀK, 1, 7, 73.1 tathāṣṭapalayogena svecchāviharaṇe paṭuḥ /
ĀK, 1, 7, 135.1 asya vatsarayogena kṣudrāmayavināśanam /
ĀK, 1, 7, 135.2 etaddvivarṣayogena mahārogapraṇāśanam //
ĀK, 1, 9, 52.1 māsaṣoḍaśayogena valīpalitajidbalī /
ĀK, 1, 9, 59.1 māsaṣoḍaśayogena divyatejā mahābalaḥ /
ĀK, 1, 9, 59.2 ghanakāñcanayogena svarṇakāntārhako bhavet //
ĀK, 1, 9, 62.2 māsaṣoḍaśayogena valīpalitavarjitaḥ //
ĀK, 1, 9, 77.2 māsaṣoḍaśayogena bālasūryasamadyutiḥ //
ĀK, 1, 9, 81.2 māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ //
ĀK, 1, 9, 97.1 māsaṣoḍaśayogena sākṣādindrasamo bhavet /
ĀK, 1, 9, 128.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 133.1 māsaṣoḍaśayogena devatulyaścirāyuṣaḥ /
ĀK, 1, 9, 138.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 156.2 māsaṣoḍaśayogena jīvedācandratārakam //
ĀK, 1, 9, 172.1 māsaṣoḍaśayogena jīvedācandratārakam /
ĀK, 1, 9, 181.2 māsaṣoḍaśayogena siddho bhavati śāśvataḥ //
ĀK, 1, 9, 186.1 māsaṣoḍaśayogena bhavet siddhasamaḥ prabhuḥ /
ĀK, 1, 10, 65.2 pūrvavat kramayogena mākṣikaṃ dhautasattvakam //
ĀK, 1, 13, 33.1 tataḥ ṣaṇmāsayogena vṛddho yauvanamāpnuyāt /
ĀK, 1, 13, 34.1 tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet /
ĀK, 1, 14, 44.2 devi ṣaṇmāsayogena jarāpalitakhaṇḍanam //
ĀK, 1, 15, 42.1 evamekābdayogena śubhaṃyudarśanaḥ śuciḥ /
ĀK, 1, 15, 221.1 tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam /
ĀK, 1, 15, 390.1 sādhako'nena yogena jarāmaraṇavarjitaḥ /
ĀK, 1, 16, 36.1 rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
ĀK, 1, 20, 75.2 tāṃ ca prabodhayedādau vahniyogena pārvati //
ĀK, 1, 20, 130.2 yuktiyuktena yogena cirāyuśca sukhī bhavet //
ĀK, 1, 21, 95.1 ṣaṣṭhamaṇḍalayogena dehadaurgandhyanāśanam /
ĀK, 1, 21, 95.2 saptamaṇḍalayogena bhavedindriyapāṭavam //
ĀK, 1, 23, 82.1 jārayet pūrvayogena tato gandhaṃ samaṃ kṣipet /
ĀK, 1, 23, 207.1 tato'sau puṭayogena sūto bandhamavāpnuyāt /
ĀK, 1, 23, 328.2 mūṣāyāṃ pūrvayogena kurute sūtabandhanam //
ĀK, 1, 23, 404.1 vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā /
ĀK, 1, 23, 416.1 niṣṭhayā mudrayā tāṃ tu sthānayogena yojayet /
ĀK, 1, 23, 579.1 sāraṇākramayogena vajravajjāyate vapuḥ /
ĀK, 1, 23, 636.2 anena kramayogena yāvacchakyaṃ tu mārayet //
ĀK, 1, 23, 658.1 anena kramayogena vaṅgaṃ nirvāhya ṣaḍguṇam /
ĀK, 1, 23, 658.2 anena kramayogena vahannāgaṃ ca ṣaḍguṇam //
ĀK, 1, 23, 668.1 sāraṇātrayayogena śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 673.1 anena kramayogena vaṅgabhasma prajāyate /
ĀK, 1, 23, 688.1 anena kramayogena saptasaṅkalikākramāt /
ĀK, 1, 23, 700.1 anena kramayogena mārayecca pṛthak pṛthak /
ĀK, 1, 23, 715.1 anena kramayogena saptasaṅkalikāṃ kuru /
ĀK, 1, 23, 733.1 kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /
ĀK, 1, 23, 735.2 anena kramayogena saptavārāṃśca dāpayet //
ĀK, 1, 24, 5.1 vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /
ĀK, 1, 24, 55.2 mārayeccakrayogena bhasmībhavati sūtakaḥ //
ĀK, 1, 24, 68.2 anena kramayogena sapta saṅkalikā yadi //
ĀK, 1, 24, 79.1 anena kramayogena jāyate gandhapiṣṭikā /
ĀK, 1, 24, 113.1 anena kramayogena koṭivedhī bhavedrasaḥ /
ĀK, 1, 24, 121.2 punastenaiva yogena piṣṭīstaṃbhaṃ tu kārayet //
ĀK, 1, 24, 128.2 pūrvavat kramayogena khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 137.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
ĀK, 1, 24, 146.1 pūrvavatkramayogena khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 163.1 dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet /
ĀK, 1, 24, 207.1 pūrvavatkramayogena vīryastambhakaraṃ bhavet /
ĀK, 1, 25, 65.1 sakāñjikena saṃpeṣya puṭayogena śodhayet /
ĀK, 1, 25, 85.2 svedatāpādiyogena svarūpāpādanaṃ punaḥ //
ĀK, 1, 25, 100.2 auṣadhājyādiyogena lohadhātvādikaṃ sadā //
ĀK, 1, 26, 10.1 tattadaucityayogena khalveṣvanyeṣu śodhayet /
ĀK, 1, 26, 32.2 puṭamaucityayogena dīyate tannigadyate //
ĀK, 2, 1, 87.2 tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet //
ĀK, 2, 2, 32.1 yadvā mṛtena kariṇā śilāyogena bhasmayet /
ĀK, 2, 4, 54.2 tattadaucityayogena kuryācchītāṃ pratikriyām //
ĀK, 2, 5, 14.2 anena kramayogena drāvakaṃ bhavati priye //
ĀK, 2, 7, 47.2 anena kramayogena kāntasasyakamākṣikam //
ĀK, 2, 7, 80.2 anena kramayogena satvaṃ sindūrasannibham //
ĀK, 2, 8, 89.2 anena kramayogena mṛto bhavati niścitam //
ĀK, 2, 8, 125.1 sasūtamamlayogena dinamekaṃ vimardayet /
ĀK, 2, 8, 190.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
ĀK, 2, 8, 203.1 khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati /
Āryāsaptaśatī
Āsapt, 2, 459.1 yad vīkṣyate khalānāṃ māhātmyaṃ kvāpi daivayogena /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 128.2, 2.0 hīnayogenehāyogo grāhyaḥ //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 11.0 nānābhāvā hi mānavāḥ ityanena rūpādiguṇayogena sarvapuruṣān prati strīṇāṃ priyatvamiti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 7.0 kālayogena hemantādikālasambandhena vyavāye balavanto bhavantīti kālayogabalāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 4.0 tadantaḥ kālayogena somasūryau prakīrtitau //
Śyainikaśāstra
Śyainikaśāstra, 3, 47.2 badhnanti śikṣāyogena sajālāntargataiva sā //
Gheraṇḍasaṃhitā
GherS, 1, 34.2 nityam abhyāsayogena nādāntaraṃ prakāśanam //
GherS, 1, 35.2 evam abhyāsayogena kaphadoṣaṃ nivārayet //
GherS, 1, 40.3 nityam abhyāsayogena kaphapittaṃ nivārayet //
GherS, 1, 50.1 evam abhyāsayogena koṣṭhadoṣo na vidyate /
GherS, 1, 55.1 evam abhyāsayogena śāṃbhavī jāyate dhruvam /
GherS, 1, 58.2 evam abhyāsayogena kaphadoṣaṃ nivārayet //
GherS, 1, 60.2 evam abhyāsayogena kāmadevasamo bhavet //
GherS, 5, 84.3 evam abhyāsayogena samādhisiddhim āpnuyāt //
GherS, 6, 20.1 ātmanā saha yogena netrarandhrād vinirgatā /
GherS, 6, 21.1 śāmbhavīmudrayā yogī dhyānayogena sidhyati /
GherS, 7, 6.1 pañcadhā bhaktiyogena manomūrchā ca ṣaḍvidhā /
GherS, 7, 14.2 cintayed bhaktiyogena paramāhlādapūrvakam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 38.1 tenaiva puṇyayogena vānaraḥ sa nṛpottama /
Gorakṣaśataka
GorŚ, 1, 48.1 prabuddhā vahniyogena manasā mārutāhatā /
GorŚ, 1, 49.2 prabuddhā vahniyogena vratya ūrdhvaṃ suṣumṇayā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 16.1 śubhalagnena yogena śodhanaṃ kārayedbhiṣak /
Haribhaktivilāsa
HBhVil, 5, 245.4 satatābhyāsayogena dehabandhād vimocayet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 16.2 ayuktābhyāsayogena sarvarogasamudgamaḥ //
HYP, Dvitīya upadeśaḥ, 54.2 evam abhyāsayogena kāmadevo dvitīyakaḥ //
HYP, Dvitīya upadeśaḥ, 77.2 evam abhyāsayogena rājayogapadaṃ vrajet //
HYP, Tṛtīya upadeshaḥ, 101.2 vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 7.0 svedanādikayogena svarūpāpādanaṃ punaḥ //
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 14.2, 3.0 balinā gandhena saha vaṅgaṃ yantrayogena kṛṣṇaṃ jāyeta //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 50.2, 3.0 tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ //
MuA zu RHT, 5, 51.2, 1.0 atha vaṅgayogena bījamāha vaṅgamityādi //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 8, 6.2, 1.0 tīkṣṇasya hiṅgulayogena guṇādhikyamāha tadapītyādi //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 15, 4.2, 1.0 abhrakasattvaṃ vahniyogena drutaṃ āste dravarūpamevāvatiṣṭhate //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
Rasakāmadhenu
RKDh, 1, 1, 10.2 tattadaucityayogena khalveṣvanyeṣu yojayet //
RKDh, 1, 5, 6.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RKDh, 1, 5, 25.1 mardayed ghṛtayogena jāyate gandhapiṣṭikā /
RKDh, 1, 5, 70.4 sāmlena tāpyayogena dhametsvarṇāvaśeṣitam //
RKDh, 1, 5, 94.2 punaḥ pracārayogena bījānāmapyanantatā //
RKDh, 1, 5, 112.1 sāmlena tāpyayogena dhametsvarṇāvaśeṣitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 42, 2.0 punarudbhūtiḥ yantrādiyogena svarūpāpādanam ityarthaḥ //
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 8, 87.2, 2.0 śodhitasvarṇaraupyābhyāṃ tathā jīrṇatāmrādiyogena kriyāviśeṣam āśritya rasasya yat pītādirāgajananam ityanvayaḥ //
RRSBoṬ zu RRS, 11, 74.2, 3.0 tattadyogena saṃyuktā rasagandhakaśodhakadravyasaṃyogena śuddhā ityarthaḥ //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 5.0 bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca //
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 85.2, 2.0 biḍayantrādiyogena pāradodare dravībhūtasya grāsasya bījāder yaḥ parīṇāmo'vināśidṛḍhatarasaṃbandhena pāradena sahaikībhāvaḥ sā jāraṇetyucyate //
RRSṬīkā zu RRS, 8, 89.2, 8.1 lohāntaḥ praviśed yena dravyayogena pāradaḥ /
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
RRSṬīkā zu RRS, 11, 74.2, 2.0 tattadyogena rogavārakaviśiṣṭauṣadhīmiśraṇamardanayogena yuktā satī kajjalībandha ucyate //
RRSṬīkā zu RRS, 11, 74.2, 2.0 tattadyogena rogavārakaviśiṣṭauṣadhīmiśraṇamardanayogena yuktā satī kajjalībandha ucyate //
RRSṬīkā zu RRS, 11, 74.2, 3.0 atra tattadyogena saṃyukteti na lakṣaṇaghaṭakam //
Rasārṇavakalpa
RAK, 1, 145.2 bhakṣito rasayogena śivatulyaparākramaḥ //
RAK, 1, 146.2 prasvedāttasya yogena rasarājaśca badhyate //
RAK, 1, 154.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RAK, 1, 253.2 madhunā sahayogena jīryati kṣīrabhuk tataḥ //
RAK, 1, 257.3 meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 116.1 atha sa jātyandhapuruṣas tenopāyayogena cakṣuḥ pratilabheta //
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 127.2 evaṃ te tithimāhātmyaṃ dānayogena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 52, 17.2 kadāciddaivayogena ṛkṣaśṛṅgo mamāra saḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 48.2 pañcatvamagamacchīghraṃ dhyānayogena yogavit //
SkPur (Rkh), Revākhaṇḍa, 111, 26.1 tataḥ paryāyayogena narmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 117, 3.2 āviyogena tiṣṭheta pūjyamānaḥ śataṃ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 9.1 aṅguṣṭhāṅguliyogena tacchirastena kṛntitam /
SkPur (Rkh), Revākhaṇḍa, 190, 23.2 vidhinā tīrthayogena kṣayarogād vimucyate //
SkPur (Rkh), Revākhaṇḍa, 203, 6.2 tasya tīrthasya yogena sarvaṃ koṭiguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 227, 63.2 caturthaṃ jāpyayogena dehaśaktyā tvaharniśam //
Sātvatatantra
SātT, 4, 18.2 hiṃsārahitayogena bhagavatpratimādiṣu //
SātT, 5, 4.3 autpattikena yogena śāntāḥ śamadṛśo matāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 21.4 parṇānāṃ caiva yogena kṣipet parṇaṃ vinaśyati //
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 9, 25.2 ṣaṇmāsābhyāsayogena trailokyaṃ niścalaṃ kuru //
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Yogaratnākara
YRā, Dh., 154.2 abhrakaṃ vidhisaṃyuktaṃ pathyayogena yojitam //
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 275.2 asyānupānayogena sarvajvaravināśanaḥ //
YRā, Dh., 277.2 vidārīcūrṇayogena dhātuvṛddhikaro mataḥ /
YRā, Dh., 279.2 asyānupānayogena kṛmidoṣavināśanaḥ //
YRā, Dh., 282.1 guḍūcīsattvayogena sarvapuṣṭikaraḥ smṛtaḥ /
YRā, Dh., 315.1 puṣparāgaṃ ca kaulatthakvāthayogena śudhyati /