Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasādhyāyaṭīkā
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 14, 3.0 yad yuktayor ayogakṣemaḥ prajā vindet tāḥ prajāḥ pariplaveran //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 9, 12.0 kᄆptir asi diśām mayi devebhyaḥ kalpata kalpatām me yogakṣemo'bhayam me 'stu //
Atharvaprāyaścittāni
AVPr, 4, 2, 7.2 yogakṣemasya śāntyā asmin āsīda barhir iti //
Gautamadharmasūtra
GautDhS, 1, 9, 63.1 yogakṣemārtham īśvaram adhigacchet //
GautDhS, 2, 2, 16.1 tadadhīnam api hyeke yogakṣemaṃ pratijānate //
GautDhS, 3, 10, 44.1 udakayogakṣemakṛtānneṣv avibhāgaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 4, 6, 21.0 sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 89, 29.0 yady etāḥ prajā dodruvā iva syur dodruvo yogakṣemo bhaviṣyati //
JB, 1, 89, 31.0 yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati //
Kauśikasūtra
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
Kaṭhopaniṣad
KaṭhUp, 2, 2.2 śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte //
Kāṭhakasaṃhitā
KS, 9, 13, 23.0 nāsyānyo yogakṣemasyeśe ya evaṃ veda //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 42.0 nāsyānyo yogakṣemasyeśe //
Taittirīyopaniṣad
TU, 3, 10, 2.3 yogakṣema iti prāṇāpānayoḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Ṛgveda
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
Arthaśāstra
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
ArthaŚ, 1, 5, 2.1 vinayamūlo daṇḍaḥ prāṇabhṛtāṃ yogakṣemāvahaḥ //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 13, 7.1 tena bhṛtā rājānaḥ prajānāṃ yogakṣemāvahāḥ //
Aṣṭasāhasrikā
ASāh, 11, 9.6 sa ca tena tena gamiṣyati yena yena durbhikṣaś ca ayogakṣemaś ca jīvitāntarāyaś ca bhaviṣyati /
ASāh, 11, 9.7 te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti asau pradeśo durbhikṣaś ca ayogakṣemaś ca /
Carakasaṃhitā
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Śār., 4, 15.5 samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 75, 9.3 yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ //
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 1, 116, 30.35 kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe /
MBh, 1, 143, 19.29 tasmāt katipayāhena yogakṣemaṃ bhaviṣyati /
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 5, 36, 55.1 na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām /
MBh, 5, 38, 38.1 yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata /
MBh, 5, 123, 23.2 ādatsva śivam atyantaṃ yogakṣemavad avyayam //
MBh, 5, 127, 5.2 śamayeccirarātrāya yogakṣemavad avyayam //
MBh, 6, BhaGī 9, 22.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
MBh, 12, 17, 7.1 yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau /
MBh, 12, 70, 9.1 yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ /
MBh, 12, 70, 20.2 yogakṣemasya nāśaśca vartate varṇasaṃkaraḥ //
MBh, 12, 72, 11.2 aśeṣān kalpayed rājā yogakṣemān atandritaḥ //
MBh, 12, 73, 22.2 rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ //
MBh, 12, 75, 1.2 yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate /
MBh, 12, 75, 1.3 yogakṣemaśca rājño 'pi samāyattaḥ purohite //
MBh, 12, 76, 30.2 yogakṣemastadā rājan kuśalāyaiva kalpate //
MBh, 12, 87, 24.2 yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet //
MBh, 12, 88, 11.2 yogakṣemaṃ ca samprekṣya vaṇijaḥ kārayet karān //
MBh, 12, 88, 33.2 yogakṣemaṃ ca samprekṣya gominaḥ kārayet karān //
MBh, 12, 139, 9.2 rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ /
MBh, 12, 336, 67.2 teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ //
MBh, 13, 30, 5.1 brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ /
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
MBh, 13, 61, 39.2 yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat //
MBh, 13, 61, 41.2 yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ //
Manusmṛti
ManuS, 7, 127.2 yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān //
ManuS, 8, 230.2 yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt //
ManuS, 9, 215.2 yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate //
Rāmāyaṇa
Rām, Ay, 42, 16.1 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati /
Rām, Ay, 42, 16.2 sītā nārījanasyāsya yogakṣemaṃ kariṣyati //
Rām, Ay, 47, 3.2 yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ //
Rām, Ay, 61, 19.1 nārājake janapade yogakṣemaṃ pravartate /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 104, 21.2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
Rām, Ay, 105, 12.2 ayodhyāyāṃ mahāprājña yogakṣemakare tava //
Rām, Ay, 107, 14.2 yogakṣemavahe ceme pāduke hemabhūṣite /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 10.1 yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ /
BKŚS, 27, 53.2 yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti //
Daśakumāracarita
DKCar, 2, 8, 16.0 na cāvajñātasyājñā prabhavati prajānāṃ yogakṣemārādhanāya //
Divyāvadāna
Divyāv, 8, 92.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitam //
Divyāv, 8, 553.0 aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṣṭhe 'nuttare yogakṣeme nirvāṇe pratiṣṭhāpitāḥ //
Kūrmapurāṇa
KūPur, 1, 9, 77.2 bhaviṣyati taveśāno yogakṣemavaho hariḥ //
KūPur, 2, 11, 88.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
KūPur, 2, 18, 55.1 upeyādīśvaraṃ cātha yogakṣemaprasiddhaye /
Matsyapurāṇa
MPur, 29, 11.2 yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ //
MPur, 41, 16.2 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 19, 2.0 ato'numānenaikayogakṣematvād anumānam evetyuktaṃ bhavati //
Viṣṇusmṛti
ViSmṛ, 18, 44.2 yogakṣemaṃ pracāraś ca na vibhājyaṃ ca pustakam //
ViSmṛ, 63, 1.1 atha yogakṣemārtham īśvaram abhigacchet //
Yājñavalkyasmṛti
YāSmṛ, 1, 100.1 upeyād īśvaraṃ caiva yogakṣemārthasiddhaye /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 7.1 sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī /
Garuḍapurāṇa
GarPur, 1, 50, 37.1 upayādīśvaraṃ caiva yogakṣemaprasiddhaye /
GarPur, 1, 96, 10.2 yogakṣemādisiddhyartham upeyādīśvaraṃ gṛhī //
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 196.0 [... au1 letterausjhjh] kalpate 'smai tredhā yogakṣemaḥ prajāyāḥ paśūnāṃ viśaḥ //