Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyopaniṣad
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 14, 3.0 yad yuktayor ayogakṣemaḥ prajā vindet tāḥ prajāḥ pariplaveran //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 9, 12.0 kᄆptir asi diśām mayi devebhyaḥ kalpata kalpatām me yogakṣemo'bhayam me 'stu //
Gopathabrāhmaṇa
GB, 1, 1, 13, 22.0 svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viriṣyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 1, 14, 14.0 svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 2, 17.0 svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 3, 3, 18.0 svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam //
GB, 1, 4, 6, 21.0 sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 89, 29.0 yady etāḥ prajā dodruvā iva syur dodruvo yogakṣemo bhaviṣyati //
JB, 1, 89, 31.0 yady u śāntā iva syuḥ śānto yogakṣemo bhaviṣyati //
Taittirīyopaniṣad
TU, 3, 10, 2.3 yogakṣema iti prāṇāpānayoḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Aṣṭasāhasrikā
ASāh, 11, 9.6 sa ca tena tena gamiṣyati yena yena durbhikṣaś ca ayogakṣemaś ca jīvitāntarāyaś ca bhaviṣyati /
ASāh, 11, 9.7 te ca dhārmaśravaṇikāḥ parebhyaḥ śroṣyanti asau pradeśo durbhikṣaś ca ayogakṣemaś ca /
Carakasaṃhitā
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Mahābhārata
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 12, 73, 22.2 rājanyevāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ //
MBh, 12, 75, 1.2 yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate /
MBh, 12, 75, 1.3 yogakṣemaśca rājño 'pi samāyattaḥ purohite //
MBh, 12, 76, 30.2 yogakṣemastadā rājan kuśalāyaiva kalpate //
MBh, 13, 30, 5.1 brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ /
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
Rāmāyaṇa
Rām, Ay, 47, 3.2 yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 196.0 [... au1 letterausjhjh] kalpate 'smai tredhā yogakṣemaḥ prajāyāḥ paśūnāṃ viśaḥ //