Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Rasamañjarī

Śatapathabrāhmaṇa
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Ṛgveda
ṚV, 10, 166, 5.1 yogakṣemaṃ va ādāyāham bhūyāsam uttama ā vo mūrdhānam akramīm /
Mahābhārata
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 6, BhaGī 9, 22.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
MBh, 12, 87, 24.2 yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet //
MBh, 12, 88, 11.2 yogakṣemaṃ ca samprekṣya vaṇijaḥ kārayet karān //
MBh, 12, 88, 33.2 yogakṣemaṃ ca samprekṣya gominaḥ kārayet karān //
Manusmṛti
ManuS, 7, 127.2 yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān //
ManuS, 9, 215.2 yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate //
Rāmāyaṇa
Rām, Ay, 42, 16.1 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati /
Rām, Ay, 70, 8.1 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure /
Rām, Ay, 104, 21.2 ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ //
Kūrmapurāṇa
KūPur, 2, 11, 88.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
Matsyapurāṇa
MPur, 41, 16.2 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 7.1 sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī /
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //