Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tattvavaiśāradī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 2, 11.0 brahma vanvāno ajaraṃ suvīram ity āśiṣam evāśāste //
AB, 5, 8, 11.0 haviṣpāntam ajaraṃ svarvidīty āgnimārutasya pratipaddhaviṣmat pañcame 'hani pañcamasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 2.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
AVPr, 5, 6, 3.2 pāvako yad vanaspatīn yasmān minoty ajaro nabhihita iti dve //
Atharvaveda (Paippalāda)
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 12, 19, 9.1 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaram rathaspṛtam /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 3, 19, 1.2 saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 5.2 eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ //
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 8, 3, 19.2 prati tye te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
AVŚ, 8, 3, 20.2 sakhā sakhāyam ajaro jarimne agne martāṁ amartyas tvaṃ naḥ //
AVŚ, 8, 3, 25.1 ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite /
AVŚ, 8, 4, 5.2 tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram //
AVŚ, 8, 9, 12.2 sūryapatnī saṃcarataḥ prajānatī ketumatī ajare bhūriretasā //
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 14.1 sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti /
AVŚ, 10, 8, 26.1 iyaṃ kalyāṇy ajarā martyasyāmṛtā gṛhe /
AVŚ, 10, 8, 44.2 tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam //
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
AVŚ, 18, 4, 88.1 ā tvāgna idhīmahi dyumantaṃ devājaram /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 34.2 ghṛtaṃ pibann ajaraṃ suvīraṃ brahma samidbhavaty āhutīnāṃ svāhā //
BaudhGS, 1, 6, 18.4 uruṃ naḥ panthāṃ pradiśan vibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ svāhā iti //
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 3.0 asyājarāso 'gna āyūṃṣi pavasa ity aindravāyavasya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 24.1 sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
BĀU, 5, 14, 8.6 evaṃ haivaivaṃvid yady api bahv iva pāpaṃ kurute sarvam eva tat saṃpsāya śuddhaḥ pūto 'jaro 'mṛtaḥ sambhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 28, 1.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
HirGS, 2, 17, 3.3 uruṃ naḥ panthāṃ pradiśanvibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.12 jyotiṣmad dhattājaraṃ ma āyur iti //
Kauśikasūtra
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 8, 9, 26.1 yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana /
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.7 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 1.2 agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //
MS, 2, 10, 1, 5.4 ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe //
MS, 2, 12, 3, 2.1 imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne /
MS, 2, 13, 7, 10.1 ā te agna idhīmahi dyumantaṃ devājaram /
MS, 2, 13, 10, 4.2 sūryapatnī vicarataḥ prajānatī ketumatī ajare bhūriretasau //
Mānavagṛhyasūtra
MānGS, 2, 11, 19.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.6 sugaṃ nu panthāṃ pradiśan na ehi jyotiṣmad dhehy ajaraṃ na āyuḥ /
PārGS, 3, 1, 3.2 sugaṃ nu panthāṃ pradiśanna ehi jyotiṣmad dhehyajaraṃ na āyuḥ svāheti //
PārGS, 3, 3, 5.19 samānamarthaṃ svapasyamānā bibhratī jarām ajara uṣa āgāḥ svāhā /
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.10 brahma vanvāno ajaraṃ suvīram //
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.6 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te /
TS, 1, 3, 14, 3.6 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te /
TS, 1, 3, 14, 4.2 sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ /
TS, 1, 5, 4, 7.1 punarnavam evainam ajaraṃ kṛtvādhatte //
TS, 1, 5, 7, 29.1 punarnavam evainam ajaraṃ karoti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 4, 1.3 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 1.6 sa etena karmaṇaitayāvṛtaikadhājaram amṛtam ātmānaṃ kurute //
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 8.6 tathaivaitad yajamāna ekadhājaram amṛtam ātmānaṃ kurute //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 13, 5.5 vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
Ṛgveda
ṚV, 1, 58, 2.1 ā svam adma yuvamāno ajaras tṛṣv aviṣyann ataseṣu tiṣṭhati /
ṚV, 1, 58, 4.2 tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara //
ṚV, 1, 64, 3.1 yuvāno rudrā ajarā abhogghano vavakṣur adhrigāvaḥ parvatā iva /
ṚV, 1, 112, 9.1 yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam /
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 126, 2.2 śataṃ kakṣīvāṁ asurasya gonāṃ divi śravo 'jaram ā tatāna //
ṚV, 1, 127, 5.3 bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ //
ṚV, 1, 127, 5.3 bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ //
ṚV, 1, 127, 9.3 adha smā te pari caranty ajara śruṣṭīvāno nājara //
ṚV, 1, 127, 9.3 adha smā te pari caranty ajara śruṣṭīvāno nājara //
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 1, 143, 3.2 bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ //
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 1, 146, 2.1 ukṣā mahāṁ abhi vavakṣa ene ajaras tasthāv itaūtir ṛṣvaḥ /
ṚV, 1, 160, 4.2 vi yo mame rajasī sukratūyayājarebhi skambhanebhiḥ sam ānṛce //
ṚV, 1, 164, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
ṚV, 1, 164, 14.1 sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti /
ṚV, 2, 8, 4.2 añjāno ajarair abhi //
ṚV, 3, 2, 2.2 havyavāḍ agnir ajaraś canohito dūḍabho viśām atithir vibhāvasuḥ //
ṚV, 3, 6, 4.2 āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū //
ṚV, 3, 8, 2.1 samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 23, 1.2 jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ //
ṚV, 3, 32, 7.1 yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 4, 45, 7.1 pra vām avocam aśvinā dhiyandhā rathaḥ svaśvo ajaro yo asti /
ṚV, 5, 4, 2.1 havyavāᄆ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme /
ṚV, 5, 6, 4.1 ā te agna idhīmahi dyumantaṃ devājaram /
ṚV, 5, 7, 4.2 pāvako yad vanaspatīn pra smā mināty ajaraḥ //
ṚV, 5, 27, 6.2 kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram //
ṚV, 5, 34, 1.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate /
ṚV, 5, 44, 3.2 prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ //
ṚV, 6, 2, 9.2 dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ //
ṚV, 6, 4, 3.2 vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi //
ṚV, 6, 5, 4.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
ṚV, 6, 5, 7.2 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te //
ṚV, 6, 5, 7.2 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te //
ṚV, 6, 6, 2.1 sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ /
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 6, 8, 6.1 asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam /
ṚV, 6, 15, 5.2 tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ //
ṚV, 6, 16, 45.2 śocā vi bhāhy ajara //
ṚV, 6, 19, 2.1 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 6, 21, 1.2 dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā //
ṚV, 6, 22, 3.2 yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai //
ṚV, 6, 38, 3.1 taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ /
ṚV, 6, 48, 3.1 vṛṣā hy agne ajaro mahān vibhāsy arciṣā /
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 6, 49, 15.2 kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma //
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 6, 70, 1.2 dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā //
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 15, 13.2 tapiṣṭhair ajaro daha //
ṚV, 7, 18, 25.2 aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatram ajaraṃ duvoyu //
ṚV, 7, 54, 2.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva //
ṚV, 7, 104, 5.2 tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram //
ṚV, 8, 6, 35.2 anuttamanyum ajaram //
ṚV, 8, 23, 4.1 ud asya śocir asthād dīdiyuṣo vy ajaram /
ṚV, 8, 23, 11.1 agne tava tye ajarendhānāso bṛhad bhāḥ /
ṚV, 8, 23, 20.2 viśām agnim ajaram pratnam īḍyam //
ṚV, 8, 99, 7.1 ita ūtī vo ajaram prahetāram aprahitam /
ṚV, 10, 31, 7.2 saṃtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta //
ṚV, 10, 46, 7.1 asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ /
ṚV, 10, 50, 5.2 aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe //
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 87, 20.2 prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
ṚV, 10, 87, 21.2 sakhe sakhāyam ajaro jarimṇe 'gne martāṁ amartyas tvaṃ naḥ //
ṚV, 10, 88, 1.1 haviṣpāntam ajaraṃ svarvidi divispṛśy āhutaṃ juṣṭam agnau /
ṚV, 10, 88, 3.1 devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam /
ṚV, 10, 91, 7.2 ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ //
ṚV, 10, 94, 7.2 daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ //
ṚV, 10, 94, 11.2 anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ //
ṚV, 10, 106, 6.2 udanyajeva jemanā maderū tā me jarāyv ajaram marāyu //
ṚV, 10, 115, 4.1 vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ /
ṚV, 10, 156, 4.1 agne nakṣatram ajaram ā sūryaṃ rohayo divi /
Ṛgvedakhilāni
ṚVKh, 4, 9, 5.2 vratāni bibhrad vratapā adabdho yajā no devāṁ ajaras suvīraḥ /
Buddhacarita
BCar, 12, 106.2 durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam //
Carakasaṃhitā
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Śār., 5, 19.1 yāti brahma yayā nityamajaraṃ śāntam avyayam /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 2, 7.3 asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.2 saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.6 tatprayogādvarṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 1, 3, 42.2 jīved varṣaśataṃ pūrṇam ajaro 'vyādhireva ca //
Ca, Cik., 1, 3, 44.2 ajaro 'ruk samābhyāsāj jīvec caiva samāḥ śatam //
Ca, Cik., 1, 4, 49.1 ajarairamaraistāvadvibudhaiḥ sādhipair dhruvaiḥ /
Mahābhārata
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
MBh, 1, 15, 3.2 śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam //
MBh, 1, 16, 36.23 ajarāmarāścārurūpāḥ pīnaśroṇipayodharāḥ /
MBh, 1, 29, 14.2 ajaraścāmaraśca syām amṛtena vināpyaham /
MBh, 1, 30, 15.8 ajaraścāmaraścaiva devānāṃ supriyo bhava /
MBh, 1, 57, 86.2 dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam /
MBh, 1, 84, 15.1 tato divyam ajaraṃ prāpya lokaṃ prajāpater lokapater durāpam /
MBh, 1, 122, 5.1 na sakhyam ajaraṃ loke jātu dṛśyeta karhicit /
MBh, 1, 122, 35.7 na sakhyam ajaraṃ loke vidyate jātu kasyacit /
MBh, 3, 32, 7.2 vedācchūdra ivāpeyāt sa lokād ajarāmarāt //
MBh, 3, 124, 10.3 yau cakratur māṃ maghavan vṛndārakam ivājaram //
MBh, 3, 165, 14.2 ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat //
MBh, 5, 44, 5.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 5, 45, 5.2 ketumantaṃ vahantyaśvāstaṃ divyam ajaraṃ divi /
MBh, 5, 45, 27.1 ātmaiva sthānaṃ mama janma cātmā vedaprokto 'ham ajarapratiṣṭhaḥ //
MBh, 5, 132, 6.2 kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ //
MBh, 7, 164, 113.2 dṛḍhajyam ajaraṃ divyaṃ śarāṃścāśīviṣopamān //
MBh, 8, 22, 45.2 tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi //
MBh, 8, 24, 13.3 viśvakarmāṇam ajaraṃ daityadānavapūjitam //
MBh, 8, 24, 83.2 tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā //
MBh, 12, 109, 17.3 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā //
MBh, 12, 175, 11.2 anādinidhano devastathābhedyo 'jarāmaraḥ //
MBh, 12, 192, 123.2 aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate //
MBh, 12, 203, 36.1 ajaraḥ so 'maraścaiva vyaktāvyaktopadeśavān /
MBh, 12, 211, 24.2 ajaro 'yam amṛtyuś ca rājāsau manyate tathā //
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 233, 13.1 yatra tad brahma paramam avyaktam ajaraṃ dhruvam /
MBh, 12, 237, 32.1 āvartamānam ajaraṃ vivartanaṃ ṣaṇnemikaṃ dvādaśāraṃ suparva /
MBh, 12, 245, 7.2 saptabhistvanvitaḥ sūkṣmaiścariṣṇur ajarāmaraḥ //
MBh, 12, 285, 38.2 prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ //
MBh, 12, 289, 38.2 pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram //
MBh, 12, 293, 21.2 adeham ajaraṃ divyam atīndriyam anīśvaram //
MBh, 12, 294, 11.2 tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ //
MBh, 12, 294, 25.2 evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param //
MBh, 12, 296, 14.1 etat tat tattvam ityāhur nistattvam ajarāmaram /
MBh, 12, 296, 16.1 ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ /
MBh, 12, 296, 42.2 nāvabudhyati tattvena budhyamāno 'jarāmaraḥ //
MBh, 12, 304, 17.1 tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram /
MBh, 12, 318, 7.1 sukhaduḥkhāni bhūtānām ajaro jarayann asau /
MBh, 12, 329, 3.6 etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt /
MBh, 12, 329, 3.7 akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ //
MBh, 13, 14, 71.2 granthakṛl lokavikhyāto bhavitāsyajarāmaraḥ //
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 14, 191.1 ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ /
MBh, 13, 18, 6.1 ajarāṇām aduḥkhānāṃ śatavarṣasahasriṇām /
MBh, 13, 18, 21.1 ajaraścāmaraścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 31.2 ajaraścāmaraścaiva parāśara sutastava //
MBh, 13, 78, 21.2 pradāya marutāṃ lokān ajarān pratipadyate //
MBh, 13, 83, 57.2 prajagmuḥ śaraṇaṃ devaṃ brahmāṇam ajaraṃ prabhum //
MBh, 13, 108, 18.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 13, 129, 30.2 aduḥkham asukhaṃ saumyam ajarāmaram avyayam //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 38, 11.1 hitvā sarvāṇi pāpāni niḥśokā hyajarāmarāḥ /
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /
Manusmṛti
ManuS, 2, 148.2 utpādayati sāvitryā sā satyā sājarāmarā //
Pāśupatasūtra
PāśupSūtra, 1, 35.0 ajaraḥ //
Rāmāyaṇa
Rām, Utt, 68, 8.1 athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kvacit /
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Saundarānanda
SaundĀ, 3, 10.1 avabudhya caiva paramārthamajaramanukampayā vibhuḥ /
SaundĀ, 10, 61.1 ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 21.1 vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt /
Bodhicaryāvatāra
BoCA, 9, 166.1 ajarāmaralīlānāmevaṃ viharatāṃ satām /
Kūrmapurāṇa
KūPur, 1, 4, 7.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
KūPur, 1, 5, 20.1 anādireṣa bhagavān kālo 'nanto 'jaro 'maraḥ /
KūPur, 2, 2, 46.1 sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
KūPur, 2, 29, 22.2 ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param //
Liṅgapurāṇa
LiPur, 1, 43, 26.2 ajaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ //
LiPur, 1, 52, 40.2 devalokāgatāstatra jāyante hyajarāmarāḥ //
LiPur, 1, 70, 4.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
LiPur, 1, 86, 86.2 ajaraṃ tamanantaṃ ca aśokamamṛtaṃ dhruvam //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
Matsyapurāṇa
MPur, 38, 16.1 tato divyamajaraṃ prāpya lokaṃ prajāpater lokapaterdurāpam /
MPur, 69, 15.2 bhaviṣyatyajaraḥ śrīmānkandarpa iva rūpavān //
MPur, 133, 39.2 tasmādumā kālarātrirdhanuṣo jyājarābhavat //
MPur, 142, 72.2 pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ //
MPur, 154, 184.1 mahādevo'calaḥ sthāṇurna jāto janako'jaraḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 152.2 yameṣu yukto niyameṣu caiva munir bhavaty eṣv ajaro 'maraśca //
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 35, 6.0 āha ajarāṇām api devādīnāṃ saṃhārād arvāṅ mṛtyur dṛśyate //
PABh zu PāśupSūtra, 1, 35, 8.0 ajarasya vā kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 38, 1.0 ity etaiḥ pūrvoktaiḥ avaśyatvānāveśyatvāvadhyatvābhītatvākṣayatvājaratvāmaratvāpratīghātatvākhyaiḥ aṣṭabhir guṇaiḥ siddhilakṣaṇair yukto bhagavato mahādevasya mahāgaṇapatir bhavati //
Suśrutasaṃhitā
Su, Cik., 13, 13.1 jīvedvarṣaśataṃ pūrṇamajaro 'marasannibhaḥ /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 9.1 manuṣyo hi kutaścinnimittād asurabhavanam upasaṃprāptaḥ kamanīyābhir asurakanyābhir upanītaṃ rasāyanam upayujyājarāmaraṇatvam anyāśca siddhīr āsādayati //
Viṣṇupurāṇa
ViPur, 1, 2, 20.1 akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam /
ViPur, 1, 14, 41.2 abhayaṃ bhrāntirahitam anidram ajarāmaram //
ViPur, 5, 23, 33.1 śabdādihīnamajaramameyaṃ kṣayavarjitam /
ViPur, 5, 37, 70.1 ajanmanyajare 'nāśinyaprameye 'khilātmani /
ViPur, 5, 38, 21.1 tato 'rjuno dhanurdivyaṃ gāṇḍīvamajaraṃ yudhi /
ViPur, 6, 5, 66.1 yat tad avyaktam ajaram acintyam ajam avyayam /
ViPur, 6, 8, 61.2 avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya //
Viṣṇusmṛti
ViSmṛ, 30, 46.2 utpādayati sāvitryā sā satyā sājarāmarā //
Śatakatraya
ŚTr, 3, 72.1 tasmād anantam ajaraṃ paramaṃ vikāsi tad brahma cintaya kim ebhir asadvikalpaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 18.1 na te 'jarākṣabhramir āyur eṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva /
BhāgPur, 3, 25, 20.1 prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ /
BhāgPur, 4, 17, 21.1 māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam /
Bhāratamañjarī
BhāMañj, 7, 802.1 smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam /
Garuḍapurāṇa
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 1, 13.1 jagato rakṣaṇārthāya vāsudevo 'jaro 'maraḥ /
GarPur, 1, 14, 10.2 mukto buddho 'jaro vyāpī satya ātmāsmyahaṃ śivaḥ //
GarPur, 1, 50, 2.1 cintayeddhṛdi padmasthamānandamajaraṃ harim /
Hitopadeśa
Hitop, 0, 3.1 ajarāmaravat prājño vidyāmarthaṃ ca cintayet /
Rasahṛdayatantra
RHT, 1, 13.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
Rasamañjarī
RMañj, 1, 7.2 ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande //
Rasaratnasamuccaya
RRS, 1, 43.2 eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
RRS, 5, 7.2 dhāraṇādeva tatkuryāccharīramajarāmaram //
Rasaratnākara
RRĀ, Ras.kh., 3, 94.2 ajarāmarakārīyaṃ guṭikā gaganeśvarī //
RRĀ, Ras.kh., 8, 62.2 ajarāmaratāṃ yāti na bādhyastridaśairapi //
Rasendracintāmaṇi
RCint, 1, 15.1 acirājjāyate devi śarīramajarāmaram /
Rasendracūḍāmaṇi
RCūM, 14, 6.2 dhāraṇādeva tat kuryāccharīram ajarāmaram //
Rasārṇava
RArṇ, 1, 8.1 ajarāmaradehasya śivatādātmyavedanam /
RArṇ, 1, 21.1 acirājjāyate devi śarīram ajarāmaram /
RArṇ, 11, 219.2 baddhena khecarīsiddhiḥ māritenājarāmaraḥ //
RArṇ, 12, 303.0 māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //
RArṇ, 12, 353.2 akṣayo hy ajaraścaiva bhavettena mahābalaḥ /
RArṇ, 12, 380.3 ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //
RArṇ, 14, 148.2 rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //
RArṇ, 15, 44.0 baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //
RArṇ, 16, 84.2 tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //
RArṇ, 18, 29.3 rudratulyo mahādevi ajarāmarakāriṇi //
RArṇ, 18, 161.1 evaṃ krameṇa kurute śarīramajarāmaram /
RArṇ, 18, 194.2 yena bhakṣitamātreṇa jāyate hyajarāmaraḥ //
Rājanighaṇṭu
RājNigh, 2, 22.1 jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
SDS, Rāseśvaradarśana, 39.1 ajarāmarīkaraṇasamarthaśca rasendra eva tadāha /
SDS, Rāseśvaradarśana, 39.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kuruta iti //
Skandapurāṇa
SkPur, 6, 11.1 tamāhāthākṣayaścāsi ajarāmara eva ca /
SkPur, 21, 47.2 avaśyāyāpyavadhyāya ajarāyāmarāya ca //
SkPur, 23, 55.1 akṣayāyāmṛtāyaiva ajarāyāmarāya ca /
Ānandakanda
ĀK, 1, 23, 505.1 māsamātraṃ samaśnīyātsa bhavedajarāmaraḥ /
ĀK, 1, 23, 553.1 akṣayo hyajaraścaiva bhavettena mahābalaḥ /
ĀK, 1, 23, 581.1 ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet /
ĀK, 1, 23, 727.1 rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ /
ĀK, 2, 2, 8.2 dhāraṇādeva tatkuryāccharīramajarāmayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.3 ajarāmaratvavitaraṇakalpataruṃ taṃ raseśvaraṃ vande //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.2 dhāraṇādeva tatkuryāccharīramajarāmaram //
Haribhaktivilāsa
HBhVil, 3, 73.2 anādyanantam ajarāmaraṃ hariṃ ye saṃsmaranty aharahar niyataṃ narā bhuvi /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 6.0 asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Rasārṇavakalpa
RAK, 1, 321.1 ṣaṇmāsasya prayogena ajarāmaratāṃ vrajet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 29.1 purā hyārādhitaḥ śūlī tenāhamajarāmaraḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 11.2 ajaro vyādhirahitaḥ pañcaviṃśativarṣavat /
SkPur (Rkh), Revākhaṇḍa, 186, 33.2 ajaraścāmaraścaiva adhṛṣyaśca surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 6.2 ajarāmamarāṃ devīṃ daityadhvaṃsakarīṃ parām //
SkPur (Rkh), Revākhaṇḍa, 232, 7.2 tasyāmābadhya satprema jātaḥ so 'pyajarāmaraḥ //