Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa

Atharvaveda (Śaunaka)
AVŚ, 3, 19, 1.2 saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ //
AVŚ, 3, 19, 5.2 eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ //
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 14.1 sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti /
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
Ṛgveda
ṚV, 1, 164, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
ṚV, 1, 164, 14.1 sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti /
ṚV, 8, 23, 4.1 ud asya śocir asthād dīdiyuṣo vy ajaram /
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 88, 1.1 haviṣpāntam ajaraṃ svarvidi divispṛśy āhutaṃ juṣṭam agnau /
Buddhacarita
BCar, 12, 106.2 durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam //
Carakasaṃhitā
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 2, 7.3 asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.2 saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.6 tatprayogādvarṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Mahābhārata
MBh, 1, 3, 64.2 anemi cakraṃ parivartate 'jaraṃ māyāśvinau samanakti carṣaṇī //
MBh, 1, 122, 5.1 na sakhyam ajaraṃ loke jātu dṛśyeta karhicit /
MBh, 1, 122, 35.7 na sakhyam ajaraṃ loke vidyate jātu kasyacit /
MBh, 8, 22, 45.2 tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi //
MBh, 12, 192, 123.2 aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate //
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 233, 13.1 yatra tad brahma paramam avyaktam ajaraṃ dhruvam /
MBh, 12, 237, 32.1 āvartamānam ajaraṃ vivartanaṃ ṣaṇnemikaṃ dvādaśāraṃ suparva /
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
Rāmāyaṇa
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Kūrmapurāṇa
KūPur, 1, 4, 7.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
Liṅgapurāṇa
LiPur, 1, 70, 4.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
Viṣṇupurāṇa
ViPur, 1, 2, 20.1 akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam /
ViPur, 5, 23, 33.1 śabdādihīnamajaramameyaṃ kṣayavarjitam /
ViPur, 6, 5, 66.1 yat tad avyaktam ajaram acintyam ajam avyayam /