Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 3, 80, 126.1 tato yogeśvareṇāpi yogam āsthāya bhūpate /
MBh, 6, BhaGī 18, 75.2 yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam //
MBh, 6, BhaGī 18, 78.1 yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ /
MBh, 12, 47, 8.2 yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim //
MBh, 12, 51, 4.2 yogeśvara namaste 'stu tvaṃ hi sarvaparāyaṇam //
MBh, 12, 209, 5.1 atrocyate yathā hyetad veda yogeśvaro hariḥ /
MBh, 13, 14, 163.2 yogeśvara namaste 'stu namaste viśvasaṃbhava //
Harivaṃśa
HV, 23, 143.2 yogād yogeśvarasyāgre prādurbhavati māyayā //
Kūrmapurāṇa
KūPur, 1, 11, 149.2 yogeśvareśvarī mātā mahāśaktirmanomayī //
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
KūPur, 2, 5, 39.1 yogeśvaraṃ rudramanantaśaktiṃ parāyaṇaṃ brahmatanuṃ pavitram /
Liṅgapurāṇa
LiPur, 1, 7, 19.2 vyāsāstvete ca śṛṇvantu kalau yogeśvarān kramāt //
LiPur, 2, 55, 32.1 yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 10.0 tathā yogeśvarā deveṣvantarbhūtāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 23.1 brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi /
BhāgPur, 1, 8, 14.1 antaḥsthaḥ sarvabhūtānām ātmā yogeśvaro hariḥ /
BhāgPur, 1, 18, 14.2 nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ //
BhāgPur, 2, 2, 10.1 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam /
BhāgPur, 3, 3, 23.2 ko viśrambheta yogena yogeśvaram anuvrataḥ //
BhāgPur, 3, 4, 25.2 jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te /
BhāgPur, 3, 5, 6.2 yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt //
BhāgPur, 3, 16, 37.1 viśvasya yaḥ sthitilayodbhavahetur ādyo yogeśvarair api duratyayayogamāyaḥ /
BhāgPur, 4, 7, 38.1 yogeśvarā ūcuḥ /
BhāgPur, 11, 5, 23.1 haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ /
Garuḍapurāṇa
GarPur, 1, 117, 2.2 yogeśvaraṃ pūjayecca bilvapatraiḥ kadambajam /
GarPur, 1, 131, 5.1 yogāya yogapataye yogeśvarāya yogasambhavāya govindāya namonamaḥ /
Kathāsaritsāgara
KSS, 2, 4, 49.2 yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ //
Skandapurāṇa
SkPur, 23, 54.1 mahāgaṇādhipataye mahāyogeśvarāya ca /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 3.3 yogeśvarābhidhānena trailokye viśrutaṃ bhavet //
GokPurS, 9, 8.2 yogeśvarābhidhaṃ liṅgaṃ tat spṛṣṭvā prāṇino dhruvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 40.2 mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ /
Sātvatatantra
SātT, 2, 72.1 yogeśvaro divi divaspatiśakramitro yogād ameyavapuṣā sa vitānatulyaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 19.1 yogeśvaro yogagamyo yogīśo yogapāragaḥ /