Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.11 danti [... au5 Zeichenjh] munayo yo yogibhir gīyate /
MBh, 1, 30, 14.2 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim /
MBh, 1, 56, 32.45 nityotthitaḥ sadā yogī mahābhāratam āditaḥ //
MBh, 1, 57, 68.3 vīrāsanam upāsthāya yogī dhyānaparo 'bhavat /
MBh, 1, 57, 68.87 dakṣiṇābandhasaṃyuktā yoginaḥ prapatanti te /
MBh, 1, 60, 15.3 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ //
MBh, 1, 99, 13.1 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ /
MBh, 1, 101, 3.2 ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ //
MBh, 1, 104, 5.4 sahasrasaṃkhyair yogīndraṃ samupācarad uttamā /
MBh, 1, 137, 16.43 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ /
MBh, 1, 197, 29.16 praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ /
MBh, 3, 3, 23.2 puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ //
MBh, 3, 37, 20.2 ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ //
MBh, 3, 86, 5.1 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ /
MBh, 3, 88, 27.1 ādidevo mahāyogī yatrāste madhusūdanaḥ /
MBh, 3, 148, 16.1 tataḥ paramakaṃ brahma yā gatir yogināṃ parā /
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 195, 27.3 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
MBh, 3, 203, 28.1 yoginām eṣa mārgas tu yena gacchanti tatparam /
MBh, 3, 245, 8.2 ājagāma mahāyogī pāṇḍavān avalokakaḥ //
MBh, 5, 45, 1.4 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 2.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 3.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 4.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 5.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 6.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 7.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 8.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 9.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 10.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 12.2 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 13.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 14.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 15.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 16.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 17.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 18.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 19.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 20.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 21.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 105, 15.2 prayato draṣṭum icchāmi mahāyoginam avyayam //
MBh, 6, BhaGī 3, 3.3 jñānayogena sāṃkhyānāṃ karmayogena yoginām //
MBh, 6, BhaGī 4, 25.1 daivamevāpare yajñaṃ yoginaḥ paryupāsate /
MBh, 6, BhaGī 5, 11.2 yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
MBh, 6, BhaGī 5, 24.2 sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati //
MBh, 6, BhaGī 6, 1.3 sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ //
MBh, 6, BhaGī 6, 2.2 na hyasaṃnyastasaṃkalpo yogī bhavati kaścana //
MBh, 6, BhaGī 6, 8.2 yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ //
MBh, 6, BhaGī 6, 10.1 yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ /
MBh, 6, BhaGī 6, 15.1 yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ /
MBh, 6, BhaGī 6, 19.2 yogino yatacittasya yuñjato yogamātmanaḥ //
MBh, 6, BhaGī 6, 27.1 praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam /
MBh, 6, BhaGī 6, 28.1 yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ /
MBh, 6, BhaGī 6, 31.2 sarvathā vartamāno 'pi sa yogī mayi vartate //
MBh, 6, BhaGī 6, 32.2 sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ //
MBh, 6, BhaGī 6, 42.1 athavā yogināmeva kule bhavati dhīmatām /
MBh, 6, BhaGī 6, 45.1 prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ /
MBh, 6, BhaGī 6, 46.1 tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ /
MBh, 6, BhaGī 6, 46.2 karmibhyaścādhiko yogī tasmādyogī bhavārjuna //
MBh, 6, BhaGī 6, 46.2 karmibhyaścādhiko yogī tasmādyogī bhavārjuna //
MBh, 6, BhaGī 6, 47.1 yogināmapi sarveṣāṃ madgatenāntarātmanā /
MBh, 6, BhaGī 8, 14.2 tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ //
MBh, 6, BhaGī 8, 23.1 yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ /
MBh, 6, BhaGī 8, 25.2 tatra cāndramasaṃ jyotiryogī prāpya nivartate //
MBh, 6, BhaGī 8, 27.1 naite sṛtī pārtha jānanyogī muhyati kaścana /
MBh, 6, BhaGī 8, 28.2 atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam //
MBh, 6, BhaGī 10, 17.1 kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan /
MBh, 6, BhaGī 12, 14.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
MBh, 6, BhaGī 15, 11.1 yatanto yoginaścainaṃ paśyantyātmanyavasthitam /
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 55, 97.1 nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī /
MBh, 6, 61, 57.2 na balaṃ yogayogīśa jānīmaste na saṃbhavam //
MBh, 6, 62, 20.1 yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum /
MBh, 6, 102, 53.2 kruddho nāma mahāyogī pracaskanda mahārathāt /
MBh, 7, 57, 42.1 yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim /
MBh, 9, 39, 13.1 sa rājā kauśikastāta mahāyogyabhavat kila /
MBh, 12, 12, 9.2 apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ //
MBh, 12, 188, 2.1 yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ /
MBh, 12, 188, 22.2 gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam //
MBh, 12, 199, 9.1 mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ /
MBh, 12, 202, 30.1 sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ /
MBh, 12, 225, 15.2 bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ //
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 274, 57.2 dāritaśca sa vajreṇa mahāyogī mahāsuraḥ /
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 278, 15.1 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ /
MBh, 12, 278, 26.1 sa tenāḍhyo mahāyogī tapasā ca dhanena ca /
MBh, 12, 278, 28.1 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca /
MBh, 12, 289, 21.1 tadvajjātabalo yogī dīptatejā mahābalaḥ /
MBh, 12, 289, 31.2 yuktaḥ samyak tathā yogī mokṣaṃ prāpnotyasaṃśayam //
MBh, 12, 289, 37.1 tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ /
MBh, 12, 289, 38.1 āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ /
MBh, 12, 289, 40.1 sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ /
MBh, 12, 289, 42.3 yogī balam avāpnoti tad bhavān vaktum arhati //
MBh, 12, 289, 43.3 snehānāṃ varjane yukto yogī balam avāpnuyāt //
MBh, 12, 289, 44.2 ekārāmo viśuddhātmā yogī balam avāpnuyāt //
MBh, 12, 289, 45.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt //
MBh, 12, 289, 46.2 upoṣya samyak śuddhātmā yogī balam avāpnuyāt //
MBh, 12, 289, 61.2 parasparaṃ prāpya mahānmahātmā viśeta yogī nacirād vimuktaḥ //
MBh, 12, 311, 9.2 paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ //
MBh, 12, 319, 6.2 mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam //
MBh, 12, 320, 40.2 vyāsaścaiva mahāyogī saṃjalpeṣu pade pade //
MBh, 12, 328, 18.2 ugravratadharo rudro yogī tripuradāruṇaḥ //
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 334, 17.2 tat sāṃkhyayogibhir udāradhṛtaṃ buddhyā yatātmabhir viditaṃ satatam //
MBh, 12, 335, 84.1 tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 335, 85.1 sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām /
MBh, 12, 337, 17.2 nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ //
MBh, 12, 338, 11.3 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ //
MBh, 13, 14, 155.1 ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ /
MBh, 13, 15, 17.1 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum /
MBh, 13, 17, 27.2 yoginām api yo yogī kāraṇānāṃ ca kāraṇam //
MBh, 13, 17, 27.2 yoginām api yo yogī kāraṇānāṃ ca kāraṇam //
MBh, 13, 17, 39.1 yogī yojyo mahābījo mahāretā mahātapāḥ /
MBh, 13, 17, 119.1 akṣaśca rathayogī ca sarvayogī mahābalaḥ /
MBh, 13, 18, 1.2 mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ /
MBh, 13, 18, 20.2 tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ //
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 18, 32.2 yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ //
MBh, 13, 110, 123.2 sukheṣvabhirato yogī duḥkhānām avijānakaḥ //
MBh, 14, 18, 20.2 yastu yogī ca muktaśca sa etebhyo viśiṣyate //
MBh, 14, 19, 14.2 yajjñātvā siddham ātmānaṃ loke paśyanti yoginaḥ //
MBh, 14, 19, 21.2 yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau //
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //