Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 322.1 mṛteḥ parīkṣā yogīśīmelakādividhistathā /
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 3, 77.2 idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ //
TĀ, 3, 108.3 yasmin āśu samāveśādbhavedyogī nirañjanaḥ //
TĀ, 3, 166.1 amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate /
TĀ, 4, 49.2 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ //
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 200.1 kule yogina udriktabhairavīyaparāsavāt /
TĀ, 4, 218.2 tattve cetaḥ sthirīkāryaṃ suprasannena yoginā //
TĀ, 4, 221.1 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
TĀ, 4, 228.1 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 5, 78.2 saṃhārabījaviśrānto yogī paramayo bhavet //
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
TĀ, 5, 109.1 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 5, 158.1 laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 54.2 trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām //
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 6, 188.1 avedyayatno yatnena yogibhiḥ samupāsyate /
TĀ, 6, 189.1 brahmādayo 'nāśritāntāḥ sevyante 'tra suyogibhiḥ /
TĀ, 7, 21.2 evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ //
TĀ, 8, 5.2 anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet //
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
TĀ, 11, 30.2 sparśaḥ ko 'pi sadā yasmai yoginaḥ spṛhayālavaḥ //
TĀ, 11, 63.2 ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ //
TĀ, 16, 293.2 anenaitadapi proktaṃ yogī tattvaikyasiddhaye //
TĀ, 17, 114.2 indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate //
TĀ, 19, 23.2 iyam utkrāmaṇī dīkṣā kartavyā yogino guroḥ //
TĀ, 21, 29.2 yogīva sādhyahṛdayāttadā tādātmyamujhati //