Occurrences

Kātyāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Saundarānanda
Yogasūtra
Agnipurāṇa
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 21.0 puruṣayogimantrasaṃskārayos tyāge sāmarthyāt //
Carakasaṃhitā
Ca, Sū., 21, 38.2 puruṣaṃ yoginaṃ siddhyā satyā buddhirivāgatā //
Ca, Śār., 1, 141.1 ityaṣṭavidham ākhyātaṃ yogināṃ balamaiśvaram /
Ca, Śār., 1, 151.1 ayanaṃ punarākhyātametadyogasya yogibhiḥ /
Mahābhārata
MBh, 1, 1, 1.11 danti [... au5 Zeichenjh] munayo yo yogibhir gīyate /
MBh, 1, 30, 14.2 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim /
MBh, 1, 56, 32.45 nityotthitaḥ sadā yogī mahābhāratam āditaḥ //
MBh, 1, 57, 68.3 vīrāsanam upāsthāya yogī dhyānaparo 'bhavat /
MBh, 1, 57, 68.87 dakṣiṇābandhasaṃyuktā yoginaḥ prapatanti te /
MBh, 1, 60, 15.3 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ //
MBh, 1, 99, 13.1 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ /
MBh, 1, 101, 3.2 ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ //
MBh, 1, 104, 5.4 sahasrasaṃkhyair yogīndraṃ samupācarad uttamā /
MBh, 1, 137, 16.43 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ /
MBh, 1, 197, 29.16 praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ /
MBh, 3, 3, 23.2 puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ //
MBh, 3, 37, 20.2 ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ //
MBh, 3, 86, 5.1 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ /
MBh, 3, 88, 27.1 ādidevo mahāyogī yatrāste madhusūdanaḥ /
MBh, 3, 148, 16.1 tataḥ paramakaṃ brahma yā gatir yogināṃ parā /
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 195, 27.3 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
MBh, 3, 203, 28.1 yoginām eṣa mārgas tu yena gacchanti tatparam /
MBh, 3, 245, 8.2 ājagāma mahāyogī pāṇḍavān avalokakaḥ //
MBh, 5, 45, 1.4 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 2.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 3.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 4.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 5.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 6.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 7.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 8.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 9.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 10.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 12.2 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 13.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 14.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 15.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 16.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 17.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 18.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 19.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 20.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 21.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 105, 15.2 prayato draṣṭum icchāmi mahāyoginam avyayam //
MBh, 6, BhaGī 3, 3.3 jñānayogena sāṃkhyānāṃ karmayogena yoginām //
MBh, 6, BhaGī 4, 25.1 daivamevāpare yajñaṃ yoginaḥ paryupāsate /
MBh, 6, BhaGī 5, 11.2 yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
MBh, 6, BhaGī 5, 24.2 sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati //
MBh, 6, BhaGī 6, 1.3 sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ //
MBh, 6, BhaGī 6, 2.2 na hyasaṃnyastasaṃkalpo yogī bhavati kaścana //
MBh, 6, BhaGī 6, 8.2 yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ //
MBh, 6, BhaGī 6, 10.1 yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ /
MBh, 6, BhaGī 6, 15.1 yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ /
MBh, 6, BhaGī 6, 19.2 yogino yatacittasya yuñjato yogamātmanaḥ //
MBh, 6, BhaGī 6, 27.1 praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam /
MBh, 6, BhaGī 6, 28.1 yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ /
MBh, 6, BhaGī 6, 31.2 sarvathā vartamāno 'pi sa yogī mayi vartate //
MBh, 6, BhaGī 6, 32.2 sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ //
MBh, 6, BhaGī 6, 42.1 athavā yogināmeva kule bhavati dhīmatām /
MBh, 6, BhaGī 6, 45.1 prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ /
MBh, 6, BhaGī 6, 46.1 tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ /
MBh, 6, BhaGī 6, 46.2 karmibhyaścādhiko yogī tasmādyogī bhavārjuna //
MBh, 6, BhaGī 6, 46.2 karmibhyaścādhiko yogī tasmādyogī bhavārjuna //
MBh, 6, BhaGī 6, 47.1 yogināmapi sarveṣāṃ madgatenāntarātmanā /
MBh, 6, BhaGī 8, 14.2 tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ //
MBh, 6, BhaGī 8, 23.1 yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ /
MBh, 6, BhaGī 8, 25.2 tatra cāndramasaṃ jyotiryogī prāpya nivartate //
MBh, 6, BhaGī 8, 27.1 naite sṛtī pārtha jānanyogī muhyati kaścana /
MBh, 6, BhaGī 8, 28.2 atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam //
MBh, 6, BhaGī 10, 17.1 kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan /
MBh, 6, BhaGī 12, 14.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
MBh, 6, BhaGī 15, 11.1 yatanto yoginaścainaṃ paśyantyātmanyavasthitam /
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 55, 97.1 nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī /
MBh, 6, 61, 57.2 na balaṃ yogayogīśa jānīmaste na saṃbhavam //
MBh, 6, 62, 20.1 yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum /
MBh, 6, 102, 53.2 kruddho nāma mahāyogī pracaskanda mahārathāt /
MBh, 7, 57, 42.1 yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim /
MBh, 9, 39, 13.1 sa rājā kauśikastāta mahāyogyabhavat kila /
MBh, 12, 12, 9.2 apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ //
MBh, 12, 188, 2.1 yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ /
MBh, 12, 188, 22.2 gacchanti yogino hyevaṃ nirvāṇaṃ tannirāmayam //
MBh, 12, 199, 9.1 mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ /
MBh, 12, 202, 30.1 sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ /
MBh, 12, 225, 15.2 bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ //
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 274, 57.2 dāritaśca sa vajreṇa mahāyogī mahāsuraḥ /
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 278, 15.1 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ /
MBh, 12, 278, 26.1 sa tenāḍhyo mahāyogī tapasā ca dhanena ca /
MBh, 12, 278, 28.1 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca /
MBh, 12, 289, 21.1 tadvajjātabalo yogī dīptatejā mahābalaḥ /
MBh, 12, 289, 31.2 yuktaḥ samyak tathā yogī mokṣaṃ prāpnotyasaṃśayam //
MBh, 12, 289, 37.1 tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ /
MBh, 12, 289, 38.1 āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ /
MBh, 12, 289, 40.1 sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ /
MBh, 12, 289, 42.3 yogī balam avāpnoti tad bhavān vaktum arhati //
MBh, 12, 289, 43.3 snehānāṃ varjane yukto yogī balam avāpnuyāt //
MBh, 12, 289, 44.2 ekārāmo viśuddhātmā yogī balam avāpnuyāt //
MBh, 12, 289, 45.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt //
MBh, 12, 289, 46.2 upoṣya samyak śuddhātmā yogī balam avāpnuyāt //
MBh, 12, 289, 61.2 parasparaṃ prāpya mahānmahātmā viśeta yogī nacirād vimuktaḥ //
MBh, 12, 311, 9.2 paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ //
MBh, 12, 319, 6.2 mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam //
MBh, 12, 320, 40.2 vyāsaścaiva mahāyogī saṃjalpeṣu pade pade //
MBh, 12, 328, 18.2 ugravratadharo rudro yogī tripuradāruṇaḥ //
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 334, 17.2 tat sāṃkhyayogibhir udāradhṛtaṃ buddhyā yatātmabhir viditaṃ satatam //
MBh, 12, 335, 84.1 tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 335, 85.1 sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām /
MBh, 12, 337, 17.2 nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ //
MBh, 12, 338, 11.3 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ //
MBh, 13, 14, 155.1 ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ /
MBh, 13, 15, 17.1 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum /
MBh, 13, 17, 27.2 yoginām api yo yogī kāraṇānāṃ ca kāraṇam //
MBh, 13, 17, 27.2 yoginām api yo yogī kāraṇānāṃ ca kāraṇam //
MBh, 13, 17, 39.1 yogī yojyo mahābījo mahāretā mahātapāḥ /
MBh, 13, 17, 119.1 akṣaśca rathayogī ca sarvayogī mahābalaḥ /
MBh, 13, 18, 1.2 mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ /
MBh, 13, 18, 20.2 tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ //
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 18, 32.2 yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ //
MBh, 13, 110, 123.2 sukheṣvabhirato yogī duḥkhānām avijānakaḥ //
MBh, 14, 18, 20.2 yastu yogī ca muktaśca sa etebhyo viśiṣyate //
MBh, 14, 19, 14.2 yajjñātvā siddham ātmānaṃ loke paśyanti yoginaḥ //
MBh, 14, 19, 21.2 yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau //
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //
Pāśupatasūtra
Saundarānanda
SaundĀ, 13, 29.2 etatsthānamathānye ca mokṣārambheṣu yoginām //
SaundĀ, 16, 1.2 dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca //
SaundĀ, 17, 12.1 vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ /
Yogasūtra
YS, 4, 7.1 karmāśuklākṛṣṇaṃ yoginas trividham itareṣām //
Agnipurāṇa
AgniPur, 14, 3.2 siddhyasiddhyoḥ samo yogī rājadharmaṃ prapālaya //
AgniPur, 20, 12.2 somaṃ durvāsasaṃ putraṃ dattātreyaṃ ca yoginam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 14.1 jñānabuddhipradīpena yo nāviśati yogivat /
Bodhicaryāvatāra
BoCA, 9, 3.1 tatra loko dvidhā dṛṣṭo yogī prākṛtakas tathā /
BoCA, 9, 3.2 tatra prākṛtako loko yogilokena bādhyate //
BoCA, 9, 4.1 bādhyante dhīviśeṣeṇa yogino'pyuttarottaraiḥ /
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
BoCA, 9, 8.1 na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ /
BoCA, 9, 93.2 vikalpakṣetrasambhūtadhyānāhārā hi yoginaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 313.2 devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau //
BKŚS, 19, 40.2 tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā //
BKŚS, 20, 152.1 tasya kiṃ varṇyate yatra yoginām eva kevalam /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
Harivaṃśa
HV, 9, 74.2 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
HV, 13, 11.1 ete sma pitaras tāta yogināṃ yogavardhanāḥ /
HV, 13, 12.1 tasmācchrāddhāni deyāni yogināṃ dvijasattama /
HV, 13, 45.2 bhaviṣyati yuge tasmin mahāyogī dvijarṣabhaḥ /
HV, 13, 48.2 mahāyogī tadā gantā punar āvartinīṃ gatim //
HV, 15, 11.1 brahmadatto mahārājo yogī rājarṣisattamaḥ /
HV, 15, 68.2 brahmadattatṛtīyānāṃ yogināṃ brahmacāriṇām //
HV, 23, 28.1 mahāyogī sa tu balir babhūva nṛpatiḥ purā /
HV, 23, 30.2 mahāyogitvam āyuś ca kalpasya parimāṇataḥ /
HV, 23, 150.2 rathī dvīpān anucaran yogī saṃdṛśyate nṛbhiḥ //
HV, 30, 32.1 candrasūryadvayaṃ jyotir yogīśaḥ kṣaṇadātanuḥ /
Kirātārjunīya
Kir, 13, 44.2 yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ //
Kir, 18, 35.2 tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām //
Kumārasaṃbhava
KumSaṃ, 6, 77.1 yogino yaṃ vicinvanti kṣetrābhyantaravartinam /
Kāvyālaṃkāra
KāvyAl, 6, 60.1 raṃ yoginaṃ vadet /
Kūrmapurāṇa
KūPur, 1, 1, 49.1 bhuktvā tān vaiṣṇavān bhogān yogināmapyagocarān /
KūPur, 1, 1, 52.2 ārādhayan mahādevaṃ yogināṃ hṛdi saṃsthitam //
KūPur, 1, 1, 66.2 prādurāsīnmahāyogī pītavāsā jaganmayaḥ //
KūPur, 1, 1, 105.1 tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam /
KūPur, 1, 1, 106.3 dṛṣṭvānye pathi yogīndraṃ siddhā brahmarṣayo yayuḥ //
KūPur, 1, 1, 107.2 sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān //
KūPur, 1, 1, 112.1 so 'pi yoginamanvīkṣya praṇamantamupasthitam /
KūPur, 1, 1, 114.2 dvāraṃ tad yogināmādyaṃ vedānteṣu pratiṣṭhitam /
KūPur, 1, 2, 71.1 yogināmamṛtaṃ sthānaṃ vyomākhyaṃ paramākṣaram /
KūPur, 1, 2, 72.3 catvāro hyāśramāḥ proktā yogināmeka ucyate //
KūPur, 1, 2, 73.3 ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ //
KūPur, 1, 2, 81.2 samyag darśanasampannaḥ sa yogī bhikṣurucyate //
KūPur, 1, 2, 83.1 yogī ca trividho jñeyo bhautikaḥ sāṃkhya eva ca /
KūPur, 1, 7, 20.1 pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 7, 22.2 nārāyaṇo mahāyogī yogicittānurañjanaḥ //
KūPur, 1, 7, 22.2 nārāyaṇo mahāyogī yogicittānurañjanaḥ //
KūPur, 1, 9, 9.2 mahāvibhūtir yogātmā yogināṃ hṛdayālayaḥ //
KūPur, 1, 9, 18.2 jānannapi mahāyogī ko bhavāniti vedhasam //
KūPur, 1, 9, 43.1 yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram /
KūPur, 1, 9, 58.2 bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ //
KūPur, 1, 9, 86.1 ekībhāvena paśyanti yogino brahmavādinaḥ /
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 10, 48.1 namo buddhāya śuddhāya yogināṃ gurave namaḥ /
KūPur, 1, 10, 68.1 yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ /
KūPur, 1, 10, 80.2 māheśvarī trinayanā yogināṃ śāntidā sadā //
KūPur, 1, 11, 18.2 pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam //
KūPur, 1, 11, 33.2 kālenānyāni tattvāni samāviṣṭāni yoginā //
KūPur, 1, 11, 49.2 yoginastat prapaśyanti mahādevyāḥ paraṃ padam //
KūPur, 1, 11, 50.2 yoginastat prapaśyanti mahādevyāḥ paraṃ padam //
KūPur, 1, 11, 62.2 vyājahāra mahāśailaṃ yogināmabhayapradā //
KūPur, 1, 11, 72.2 brahmendropendrayogīndrair vandyamānapadāmbujam //
KūPur, 1, 11, 148.1 dharmodayā bhānumatī yogijñeyā manojavā /
KūPur, 1, 12, 8.1 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam /
KūPur, 1, 13, 25.2 apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām //
KūPur, 1, 13, 27.1 sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam /
KūPur, 1, 13, 34.2 yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ //
KūPur, 1, 13, 40.1 mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ /
KūPur, 1, 14, 86.1 yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ /
KūPur, 1, 15, 14.2 devalo bhagavān yogī pratyūṣasyābhavat sutaḥ /
KūPur, 1, 15, 25.3 vyāpī sarvāmaravapurmahāyogī sanātanaḥ //
KūPur, 1, 15, 58.2 nanāma śirasā devaṃ yogināṃ hṛdayeśayam //
KūPur, 1, 15, 151.2 vyājahāra mahāyogī bhūtādhipatiravyayaḥ //
KūPur, 1, 15, 157.1 kūṭastho hyakṣaro vyāpī yogī nārāyaṇaḥ svayam /
KūPur, 1, 15, 169.1 athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ /
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 1, 16, 5.2 yogīśvaro 'dya bhagavān yato 'sau brahmavit svayam //
KūPur, 1, 16, 10.1 so 'bravīd bhagavān yogī daityendrāya mahātmane /
KūPur, 1, 16, 35.2 so 'vatīrṇo mahāyogī purāṇapuruṣo hariḥ //
KūPur, 1, 19, 35.2 ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam /
KūPur, 1, 19, 42.3 prasīdati mahāyogī pūjitastapasā paraḥ //
KūPur, 1, 19, 54.2 puruṣāya purāṇāya yogināṃ gurave namaḥ //
KūPur, 1, 19, 59.2 prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ //
KūPur, 1, 21, 77.1 tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
KūPur, 1, 24, 3.1 jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam /
KūPur, 1, 24, 8.2 yogibhirdhyānaniratairnāsāgragatalocanaiḥ //
KūPur, 1, 24, 14.2 praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum //
KūPur, 1, 24, 26.1 dṛṣṭvā taṃ yogināṃ śreṣṭhaṃ bhasmoddhūlitavigraham /
KūPur, 1, 24, 27.2 āsane cāsayāmāsa yogināṃ prathamātithim //
KūPur, 1, 24, 30.1 tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
KūPur, 1, 24, 31.2 vyājahāra mahāyogī vacanaṃ praṇipatya tam //
KūPur, 1, 24, 36.2 krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ //
KūPur, 1, 24, 45.1 yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram /
KūPur, 1, 24, 54.1 prabhuṃ purāṇaṃ puruṣaṃ purastāt sanātanaṃ yoginamīśitāram /
KūPur, 1, 24, 64.2 sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt //
KūPur, 1, 24, 75.2 yogine yogagamyāya yogamāyāya te namaḥ //
KūPur, 1, 25, 25.2 ramate 'dya mahāyogī taṃ dṛṣṭvāhamihāgataḥ //
KūPur, 1, 25, 28.2 mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam //
KūPur, 1, 25, 40.2 varāsane mahāyogī bhāti devībhiranvitaḥ //
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 88.2 bhāti devo mahāyogī sūryakoṭisamaprabhaḥ //
KūPur, 1, 25, 113.2 evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ //
KūPur, 1, 27, 7.1 tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam /
KūPur, 1, 28, 43.2 tryambakāya trinetrāya yogināṃ gurave namaḥ //
KūPur, 1, 28, 46.1 yogināṃ yogadātāraṃ yogamāyāsamāvṛtam /
KūPur, 1, 28, 46.2 yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam //
KūPur, 1, 28, 46.2 yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam //
KūPur, 1, 28, 66.2 pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam //
KūPur, 1, 29, 19.1 yena vibhrāntacittānāṃ yogināṃ karmiṇāmapi /
KūPur, 1, 29, 76.2 yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ //
KūPur, 1, 31, 15.1 dhyāyatāmatra niyataṃ yogināṃ śāntacetasām /
KūPur, 1, 31, 32.1 vibhāti rudrairabhito divasthaiḥ samāvṛto yogibhir aprameyaiḥ /
KūPur, 1, 31, 37.1 tvāṃ brahmapāraṃ hṛdi saṃniviṣṭaṃ hiraṇmayaṃ yoginamādimantam /
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
KūPur, 1, 32, 17.2 provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ //
KūPur, 1, 32, 32.1 evamuktvā mahāyogī madhyameśāntike prabhuḥ /
KūPur, 1, 33, 32.1 evaṃ sa bhagavān vyāso mahāyogī purātanaḥ /
KūPur, 1, 42, 5.2 āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param //
KūPur, 1, 42, 6.2 yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam //
KūPur, 1, 42, 7.1 dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam /
KūPur, 1, 42, 12.2 yogibhiḥ śatasāhasrairbhūtai rudraiśca saṃvṛtaḥ //
KūPur, 1, 42, 28.1 tamāviśya mahāyogī kālastadvadanotthitaḥ /
KūPur, 1, 44, 2.2 upāsyamāno yogīndrair munīndropendraśaṅkaraiḥ //
KūPur, 1, 45, 16.1 yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim /
KūPur, 1, 46, 17.1 jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam /
KūPur, 1, 47, 43.1 kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
KūPur, 1, 47, 62.1 sthānaṃ pad vaiṣṇavaṃ divyaṃ yogināmapi durlabham /
KūPur, 1, 47, 63.1 vicintyamāno yogīndraiḥ sanandanapurogamaiḥ /
KūPur, 1, 48, 7.2 sampūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ /
KūPur, 1, 50, 10.2 pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ //
KūPur, 1, 51, 5.2 lokākṣiratha yogīndro jaigīṣavyastu saptame //
KūPur, 1, 51, 12.2 krameṇa tān pravakṣyāmi yogino yogavittamān //
KūPur, 1, 51, 15.1 dālabhyaśca mahāyogī dharmātmano mahaujasaḥ /
KūPur, 1, 51, 27.1 śiṣyā ete mahātmānaḥ sarvovarteṣu yoginām /
KūPur, 2, 1, 15.2 vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā /
KūPur, 2, 1, 17.1 kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ /
KūPur, 2, 1, 20.2 praṇemurbhaktisaṃyuktā yogino yogavittamam //
KūPur, 2, 1, 35.1 sahasracaraṇeśāna śaṃbho yogīndravandita /
KūPur, 2, 2, 30.2 yogino 'vyavadhānena tadā sampadyate svayam //
KūPur, 2, 2, 42.1 yadeva yogino yānti sāṃkhyaistadadhigamyate /
KūPur, 2, 2, 43.1 anye ca yogino viprā aiśvaryāsaktacetasaḥ /
KūPur, 2, 2, 52.2 praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam //
KūPur, 2, 2, 54.2 prasādānmama yogīndrā etad vedānuśāsanam //
KūPur, 2, 2, 55.1 nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ /
KūPur, 2, 4, 7.2 dhyāyanti yogino devaṃ bhūtādhipatimīśvaram //
KūPur, 2, 4, 16.1 ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
KūPur, 2, 4, 17.1 ahaṃ vai sarvasaṃsārānmocako yogināmiha /
KūPur, 2, 4, 19.2 nāśayāmi tayā māyāṃ yogināṃ hṛdi saṃsthitaḥ //
KūPur, 2, 4, 30.1 yogaḥ samprocyate yogī māyā śāstreṣu sūribhiḥ /
KūPur, 2, 4, 33.2 nṛtyāmi yogī satataṃ yastad veda sa vedavit //
KūPur, 2, 5, 1.2 etāvaduktvā bhagavān yogināṃ parameśvaraḥ /
KūPur, 2, 5, 3.1 yaṃ viduryogatattvajñā yogino yatamānasāḥ /
KūPur, 2, 5, 6.2 jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila //
KūPur, 2, 5, 16.2 yogināṃ paramaṃ brahma yogināṃ yogavanditam /
KūPur, 2, 5, 16.2 yogināṃ paramaṃ brahma yogināṃ yogavanditam /
KūPur, 2, 5, 16.3 yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam //
KūPur, 2, 5, 47.1 sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ /
KūPur, 2, 6, 27.2 rakṣako yogināṃ nityaṃ vartate 'sau madājñayā //
KūPur, 2, 7, 4.1 yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
KūPur, 2, 8, 16.1 brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ /
KūPur, 2, 9, 20.2 gopanīyaṃ viśeṣeṇa yogināmapi durlabham //
KūPur, 2, 10, 17.2 jānāti yogī vijane 'tha deśe yuñjīta yogaṃ prayato hyajasram //
KūPur, 2, 11, 8.1 ye cānye yogināṃ yogāḥ śrūyante granthavistare /
KūPur, 2, 11, 10.2 na te paśyanti māmekaṃ yogino yatamānasāḥ //
KūPur, 2, 11, 34.2 etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam //
KūPur, 2, 11, 36.2 procyate sarvaśāstreṣu yogibhiryatamānasaiḥ //
KūPur, 2, 11, 51.2 yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ //
KūPur, 2, 11, 52.1 namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 11, 76.1 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
KūPur, 2, 11, 85.2 māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram //
KūPur, 2, 11, 94.2 jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam //
KūPur, 2, 11, 98.2 kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām //
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 11, 118.1 tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
KūPur, 2, 11, 120.2 jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ //
KūPur, 2, 11, 124.1 evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
KūPur, 2, 11, 124.2 nārāyaṇo mahāyogī jagāmādarśanaṃ svayam //
KūPur, 2, 11, 127.1 sanandano 'pi yogīndraḥ pulahāya maharṣaye /
KūPur, 2, 11, 130.2 vāmadevo mahāyogī rudraḥ kila pinākadhṛk //
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino vā yatīṃstathā //
KūPur, 2, 21, 14.1 jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ /
KūPur, 2, 21, 17.1 bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim /
KūPur, 2, 21, 20.1 tasmād yatnena yogīndramīśvarajñānatatparam /
KūPur, 2, 22, 84.2 vyapetakalmaṣo nityaṃ yogināṃ vartate padam //
KūPur, 2, 28, 13.3 evaṃ jñātvā paro yogī brahmabhūyāya kalpate //
KūPur, 2, 29, 46.1 nāputraśiṣyayogibhyo dadyādidamanuttamam /
KūPur, 2, 31, 15.3 yogibhirvidyate tattvaṃ mahādevaḥ sa śaṅkaraḥ //
KūPur, 2, 31, 34.2 triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam //
KūPur, 2, 31, 47.2 gīyate paramā muktiḥ sa yogī dṛśyate kila //
KūPur, 2, 31, 48.1 yogino yogatattvajñā viyogābhimukhāniśam /
KūPur, 2, 31, 48.2 yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila //
KūPur, 2, 31, 56.1 yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
KūPur, 2, 31, 98.2 nṛtyamāno mahāyogī hastanyastakalevaraḥ //
KūPur, 2, 33, 121.2 kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam //
KūPur, 2, 33, 147.2 na tasmādadhiko loke sa yogī paramo mataḥ //
KūPur, 2, 35, 4.1 teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ /
KūPur, 2, 36, 7.2 dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ //
KūPur, 2, 37, 40.1 tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
KūPur, 2, 37, 46.1 upāsyamānamamalairyogibhirbrahmavittamaiḥ /
KūPur, 2, 37, 61.1 kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
KūPur, 2, 37, 69.1 yogī kṛtayuge devastretāyāṃ yajña ucyate /
KūPur, 2, 37, 109.1 naranārīśarīrāya yogināṃ gurave namaḥ /
KūPur, 2, 41, 37.1 yogīśvaro yoganetā gaṇānāmīśvareśvaraḥ /
KūPur, 2, 42, 18.2 nānyatra labhyate muktiryogināpyekajanmanā //
KūPur, 2, 43, 4.3 vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram //
KūPur, 2, 43, 9.1 jñānādātyantikaḥ prokto yoginaḥ paramātmani /
KūPur, 2, 43, 51.1 dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
KūPur, 2, 43, 57.1 anantastārako yogī gatirgatimatāṃ varaḥ /
KūPur, 2, 44, 25.1 yogināmatha sarveṣāṃ jñānavinyastacetasām /
KūPur, 2, 44, 64.1 namo yogādhigamyāya yogine yogadāyine /
Laṅkāvatārasūtra
LAS, 1, 22.1 yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām /
LAS, 1, 30.1 vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.2 evaṃ śikṣitavyaṃ yoginā yathā tvaṃ śikṣase /
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.23 tasya ca adhigamādyoginā yogaśabdo nipātyate adhigamaneneti /
LAS, 1, 44.36 māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum /
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
LAS, 1, 44.104 na ca tīrthyabālayogino vibhāvayanti /
LAS, 2, 35.1 vidyāsthānaṃ bhavetkiṃ ca mokṣo yogī katividhaḥ /
LAS, 2, 101.47 tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante /
LAS, 2, 101.48 yoginā caivaṃ bhavati nirodhya vijñānāni samāpatsyāmahe iti /
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 101.53 ata etasmāt kāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ /
LAS, 2, 126.3 yānyadhigamya yogī khañjagardabha iva cittaprajñājñānalakṣaṇaṃ hitvā jinasutāṣṭamīṃ prāpya bhūmiṃ taduttare lakṣaṇatraye yogamāpadyate /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 143.1 atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.2 bhagavānāha caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti /
LAS, 2, 143.4 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.15 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 167.2 gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati //
LAS, 2, 170.10 cyutivigataṃ maraṇamadhigacchanti yoginaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 2.1 yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ //
LiPur, 1, 7, 29.1 saptamastasya vakṣyāmi yugāvarteṣu yoginaḥ /
LiPur, 1, 7, 31.1 samprekṣya sarvakāleṣu tathāvarteṣu yoginām /
LiPur, 1, 7, 42.2 vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ //
LiPur, 1, 7, 52.2 śiṣyāstvete mahātmānaḥ sarvāvarteṣu yoginām //
LiPur, 1, 8, 52.2 tathā samīraṇo 'svastho durādharṣaś ca yoginām //
LiPur, 1, 8, 86.1 yogīśvarān saśiṣyāṃś ca yogaṃ yuñjīta yogavit /
LiPur, 1, 8, 100.2 nīlalohitabimbe vā yogī dhyānaṃ samabhyaset //
LiPur, 1, 9, 5.2 anavasthitacittatvam apratiṣṭhā hi yoginaḥ //
LiPur, 1, 9, 12.2 antarāyā iti khyātā yogasyaite hi yoginām //
LiPur, 1, 9, 13.2 pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ //
LiPur, 1, 9, 18.2 śravaṇātsarvaśabdānāmaprayatnena yoginaḥ //
LiPur, 1, 9, 21.2 vindante yoginastasmādābrahmabhuvanaṃ dvijāḥ //
LiPur, 1, 10, 24.1 nivṛttaḥ sarvasaṅgebhyo yukto yogī prakīrtitaḥ /
LiPur, 1, 17, 80.1 makāraṃ hṛdayaṃ śaṃbhormahādevasya yoginaḥ /
LiPur, 1, 18, 10.2 śāśvatāya variṣṭhāya vārigarbhāya yogine //
LiPur, 1, 23, 36.1 rudralokaḥ smṛtastasmātpadaṃ tadyogināṃ śubham /
LiPur, 1, 24, 37.1 jaigīṣavyo vibhuḥ khyātaḥ sarveṣāṃ yogināṃ varaḥ /
LiPur, 1, 24, 42.1 bāṣkalaś ca mahāyogī dharmātmāno mahaujasaḥ /
LiPur, 1, 24, 74.1 tatrāpi mama te putrā bhaviṣyanti ca yoginaḥ /
LiPur, 1, 24, 80.1 teṣāṃ śatasahasraṃ tu śiṣyāṇāṃ dhyānayoginām /
LiPur, 1, 24, 112.2 śūlī nāma mahāyogī naimiṣe devavandite //
LiPur, 1, 28, 24.1 caturvyūhaḥ samākhyātaścintakasyeha yoginaḥ /
LiPur, 1, 31, 6.2 yogī kṛtayuge caiva tretāyāṃ kratur ucyate //
LiPur, 1, 34, 27.2 rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā //
LiPur, 1, 41, 32.2 ugrāya yajamānāya namaste karmayogine //
LiPur, 1, 65, 63.2 yogī yogo mahābījo mahārato mahābalaḥ //
LiPur, 1, 65, 147.2 mahākaṇṭho mahāyogī yugo yugakaro hariḥ //
LiPur, 1, 66, 45.1 divaṃ gatā mahātmānaḥ kecinmuktātmayoginaḥ /
LiPur, 1, 70, 176.2 saṃbuddhāścaiva nānātve apravṛttāś ca yoginaḥ //
LiPur, 1, 71, 103.2 yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ //
LiPur, 1, 71, 104.1 hṛtpuṇḍarīkasuṣire yogināṃ saṃsthitaḥ sadā /
LiPur, 1, 71, 155.2 kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ //
LiPur, 1, 72, 75.2 jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ //
LiPur, 1, 72, 146.2 yogapīṭhāntarasthāya yogine yogadāyine //
LiPur, 1, 72, 147.1 yogināṃ hṛdi saṃsthāya sadā nīvāraśūkavat /
LiPur, 1, 73, 18.1 sa yogī sarvatattvajño vrataṃ pāśupataṃ tvidam /
LiPur, 1, 74, 30.2 sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam //
LiPur, 1, 75, 5.2 ubhābhyāṃ mucyate yogī tatrānandamayo bhavet //
LiPur, 1, 75, 15.1 yadā samarase niṣṭho yogī dhyānena paśyati /
LiPur, 1, 75, 18.2 niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam //
LiPur, 1, 75, 30.1 yogināṃ niṣkalo devo jñānināṃ ca jaganmayaḥ /
LiPur, 1, 75, 39.2 te yānti cainaṃ na ca yogino 'nye tayā ca devyā puruṣaṃ purāṇam //
LiPur, 1, 76, 5.1 śivavatkrīḍate yogī yāvadābhūtasaṃplavam /
LiPur, 1, 77, 44.1 sa yāti śivatāṃ yogī mānuṣe daivike'pi vā /
LiPur, 1, 77, 98.1 jñānena jñeyam ālokya yogī yatkāmamāpnuyāt /
LiPur, 1, 78, 15.2 vihitāvihitaṃ nāsti yogināṃ brahmavādinām //
LiPur, 1, 82, 21.1 kṣobhiṇī mohinī nityaṃ yogināṃ hṛdi saṃsthitā /
LiPur, 1, 86, 32.2 duḥkhameva na saṃdeho yogināṃ brahmavādinām //
LiPur, 1, 86, 105.2 jñānenaikena tṛptasya tyaktasaṃgasya yoginaḥ //
LiPur, 1, 86, 112.2 avidyāṃ vidyayā hitvā sthitasyaiva ca yoginaḥ //
LiPur, 1, 86, 121.1 dvidhābhyasya ca yogīndro mucyate nātra saṃśayaḥ /
LiPur, 1, 86, 126.1 na cābhimanyate yogī na paśyati samantataḥ /
LiPur, 1, 86, 156.2 dātavyaṃ yogine nityaṃ bhasmaniṣṭhāya supriyam //
LiPur, 1, 88, 1.3 aṇimādiguṇopetā bhavantyeveha yoginaḥ /
LiPur, 1, 88, 8.1 tatrāṣṭaguṇamaiśvaryaṃ yogināṃ samudāhṛtam /
LiPur, 1, 88, 17.1 tat tasya bhavati prāpyaṃ prathamaṃ yogināṃ balam /
LiPur, 1, 88, 42.2 prakṛtiṃ sarvabhūtānāṃ yuktāḥ paśyanti yoginaḥ //
LiPur, 1, 89, 11.2 evaṃ hyahiṃsako yogī bhavediti vicāritam //
LiPur, 1, 89, 18.1 ityeva te mayā proktā yogināṃ siddhivarddhanāḥ /
LiPur, 1, 89, 23.1 yogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ bhavet /
LiPur, 1, 91, 1.3 yena jñānaviśeṣeṇa mṛtyuṃ paśyanti yoginaḥ //
LiPur, 1, 91, 45.1 tathauṃkāramayo yogī akṣare tvakṣarī bhavet /
LiPur, 1, 91, 52.2 tatprayuktastu yo yogī tasya sālokyamāpnuyāt //
LiPur, 1, 91, 63.2 eṣā eva bhavetkāryā gṛhasthānāṃ tu yoginām //
LiPur, 1, 91, 71.1 tasmāttriḥpravaṇaṃ yogī upāsīta maheśvaram /
LiPur, 1, 92, 53.2 jaigīṣavyaguhā śreṣṭhā yogināṃ sthānamiṣyate //
LiPur, 1, 92, 59.1 parāśarasutau yogī ṛṣirvyāso mahātapāḥ /
LiPur, 1, 92, 62.1 anye'pi yogino divyāśchannarūpā mahātmanaḥ /
LiPur, 1, 92, 66.1 janmāntarasahasreṣu yaṃ na yogī samāpnuyāt /
LiPur, 1, 92, 79.1 ananyā sā gatistasya yogināṃ caiva yā smṛtā /
LiPur, 1, 92, 90.1 idaṃ manye mahākṣetraṃ nivāso yogināṃ param /
LiPur, 1, 92, 92.1 yogināṃ mokṣalipsūnāṃ jñānayogaratātmanām /
LiPur, 1, 92, 116.2 tataste layamādhāya yoginaḥ puruṣasya tu //
LiPur, 1, 96, 86.1 triguṇāya triśūlāya guṇātītāya yogine /
LiPur, 1, 98, 65.1 yogī yogyo mahāretāḥ siddhaḥ sarvādir agnidaḥ /
LiPur, 1, 98, 95.1 udārakīrtir udyogī sadyogī sadasanmayaḥ /
LiPur, 1, 107, 48.2 vārayāmāsa saumyena dhāraṇāṃ tasya yoginaḥ //
LiPur, 1, 108, 14.2 ātmavittānusāreṇa yoginaṃ pūjayedbudhaḥ //
LiPur, 1, 108, 16.2 yogināṃ saṃpradānena śivaḥ kṣipraṃ prasīdati //
LiPur, 2, 6, 13.2 yogajñānaparaḥ śuddho yatra yogīśvaro muniḥ //
LiPur, 2, 9, 53.1 sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ /
LiPur, 2, 11, 2.3 sanatkumāra yogīndra brahmaṇastanayottama //
LiPur, 2, 20, 42.1 yogināṃ darśanādvāpi sparśanādbhāṣaṇādapi /
LiPur, 2, 20, 44.1 ṣaḍardhaśuddhir vihitā jñānayogena yoginām /
LiPur, 2, 21, 62.1 tāḍanaṃ kathitaṃ dvāraṃ tattvānāmapi yoginaḥ /
LiPur, 2, 21, 72.2 nāsāgre dvādaśāntena pṛṣṭhena saha yoginām //
LiPur, 2, 22, 33.2 baddhvā padmāsanaṃ yogī prāṇāyāmaṃ samabhyaset //
LiPur, 2, 28, 71.2 yogino bhojayettatra śivatattvaikapāragān //
LiPur, 2, 28, 83.2 yogināṃ caiva sarveṣāṃ pṛthaṅniṣkaṃ pradāpayet //
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /
LiPur, 2, 36, 9.2 tatastu homayecchaṃbhuṃ bhakto yogī viśeṣataḥ //
LiPur, 2, 45, 79.2 saptame 'hani yogīndrāñchrāddhārhān api bhojayet //
LiPur, 2, 54, 31.2 tasya pāśakṣayo 'tīva yogino mṛtyunigrahaḥ //
LiPur, 2, 55, 26.1 pītvā yogāmṛtaṃ yogī mucyate brahmavittamaḥ /
LiPur, 2, 55, 29.2 tasmāttvamapi yogīndra yogābhyāsarato bhava /
Matsyapurāṇa
MPur, 9, 27.2 bharadvājastathā yogī viśvāmitraḥ pratāpavān //
MPur, 13, 6.2 yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ //
MPur, 15, 27.1 utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ /
MPur, 20, 17.1 mānase cakravākāste saṃjātāḥ sapta yoginaḥ /
MPur, 21, 14.2 pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param //
MPur, 21, 15.1 sarvasattvarutajñaṃ me dehi yoginamātmajam /
MPur, 21, 35.2 mānase militāḥ sarve tataste yogināṃ varāḥ //
MPur, 24, 51.1 yatiḥ kumārabhāve'pi yogī vaikhānaso 'bhavat /
MPur, 43, 25.2 rathī dvīpānyanucaranyogī paśyati taskarān //
MPur, 48, 24.1 mahāyogī tu sa balirbaddho bandhairmahātmanā /
MPur, 85, 5.2 sāmavedastu vedānāṃ mahādevastu yoginām //
MPur, 96, 21.1 etadbhāgavatānāṃ tu sauravaiṣṇavayoginām /
MPur, 166, 1.2 bhūtvā nārāyaṇo yogī sattvamūrtirvibhāvasuḥ /
MPur, 166, 19.2 ekārṇavajalavyāpī yogī yogamupāśritaḥ //
MPur, 167, 52.2 ahaṃ yogī yugākhyasya yugāntāvarta eva ca //
MPur, 168, 12.2 jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām //
MPur, 170, 7.2 yogināṃ śreṣṭhamāsādya dīptaṃ dadṛśatustadā //
MPur, 172, 36.2 kālayogimahāparvapralayotpattiveginam //
MPur, 174, 30.2 yamāhurākāśagamaṃ śīghragaṃ śabdayoginam //
Nyāyabindu
NyāBi, 1, 11.0 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 20, 5.0 tenāyaṃ yogī //
PABh zu PāśupSūtra, 5, 20, 24.0 asiddhaścāyaṃ yogī brāhmaṇo gomṛgadharmāvastho yadi sarvathāpi gomṛgavat pravartate tato lipyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 13.0 niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.2 dharmaḥ prayatnataḥ kāryo yoginā tu viśeṣataḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 165.0 tatsamakālaṃ yogino 'saṅgitvādīni nava lakṣaṇāni bhavanti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.2 yo na pāśupatādanyair yogīśairapi dṛśyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
STKau zu SāṃKār, 5.2, 1.4 viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ /
Sūryaśataka
SūryaŚ, 1, 11.2 nirvāṇodyogiyogipragamanijatanudvāri vetrāyamāṇās trāyantāṃ tīvrabhānor divasamukhasukhā raśmayaḥ kalmaṣādvaḥ //
Tantrākhyāyikā
TAkhy, 2, 27.1 ayaṃ māṃ duṣṭo yogīvājasraṃ chalayati //
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.1 nivṛttyācārabhedāddhi yoginas trividhā bhavanti sāraṅgā ekārthyā visaragāś ceti /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 9, 12.1, 3.0 pratyakṣaparokṣaviṣayatvād yogipratyakṣaṃ pratyakṣānumānayormadhye vyākhyāyate //
VaiSūVṛ zu VaiśSū, 9, 17.1, 2.0 yogipratyakṣaṃ vyākhyāyānumānaṃ vyācaṣṭe //
Viṣṇupurāṇa
ViPur, 1, 3, 25.1 janasthair yogibhir devaś cintyamāno 'bjasaṃbhavaḥ /
ViPur, 1, 4, 30.1 loke jane ye nivasanti yoginaḥ sanandanādyā natinamrakandharā /
ViPur, 1, 4, 39.2 bhrāntijñānena paśyanti jagadrūpam ayoginaḥ //
ViPur, 1, 6, 38.1 yoginām amṛtaṃ sthānaṃ yad viṣṇoḥ paramaṃ padam //
ViPur, 1, 6, 39.1 ekāntinaḥ sadā brahmadhyāyino yogino hi ye /
ViPur, 1, 7, 39.1 jñānād ātyantikaḥ prokto yoginaḥ paramātmani /
ViPur, 1, 9, 42.2 yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ //
ViPur, 1, 9, 54.1 yad yoginaḥ sadodyuktāḥ puṇyapāpakṣaye 'kṣayam /
ViPur, 1, 9, 119.2 adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ //
ViPur, 1, 10, 8.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
ViPur, 1, 12, 8.1 manasy avasthite tasya viṣṇau maitreya yoginaḥ /
ViPur, 1, 12, 57.2 tasmai namas te sarvātman yogicintyāvikāravat //
ViPur, 1, 15, 53.3 ūrdhvabāhur mahāyogī sthitvāsau bhūpanandanāḥ //
ViPur, 1, 17, 22.2 na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam /
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 1, 22, 43.1 yogino muktikāmasya prāṇāyāmādisādhanam /
ViPur, 1, 22, 44.1 sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat /
ViPur, 1, 22, 45.1 yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ /
ViPur, 1, 22, 50.1 tatrājñānanirodhena yogino yānti ye layam /
ViPur, 1, 22, 52.1 tad brahma paramaṃ yogī yato nāvartate punaḥ /
ViPur, 1, 22, 59.2 mūrtaṃ yad yogibhiḥ pūrvaṃ yogārambheṣu cintyate //
ViPur, 2, 1, 34.1 ajāyata ca vipro 'sau yogināṃ pravare kule /
ViPur, 2, 8, 11.2 devayānaḥ paraḥ panthā yogināṃ kleśasaṃkṣaye //
ViPur, 2, 13, 36.2 sadācāravatāṃ śuddhe yogināṃ pravare kule //
ViPur, 2, 13, 42.2 janenāvamato yogī yogasiddhiṃ ca vindati //
ViPur, 2, 13, 43.1 tasmāccareta vai yogī satāṃ dharmam adūṣayan /
ViPur, 3, 15, 2.2 vedavicchrotriyo yogī tathā vai jyeṣṭhasāmagaḥ //
ViPur, 3, 15, 23.1 yogino vividhai rūpairnarāṇām upakāriṇaḥ /
ViPur, 3, 15, 55.2 śrāddhe yoginiyogastu tasmādbhūpāla śasyate //
ViPur, 3, 15, 56.1 sahasrasyāpi viprāṇāṃ yogī cetpurataḥ sthitaḥ /
ViPur, 4, 2, 86.2 ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ //
ViPur, 4, 4, 105.1 tasmāddhiraṇyanābhaḥ yo mahāyogīśvarājjaimineḥ śiṣyād yājñavalkyādyogam avāpa //
ViPur, 5, 7, 37.2 cintyase tvamacintyātman samastaiścaiva yogibhiḥ //
ViPur, 5, 7, 51.1 yatanto na vidurnityaṃ yatsvarūpam ayoginaḥ /
ViPur, 5, 7, 66.1 viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ /
ViPur, 5, 7, 67.1 hṛdi saṃkalpya yad rūpaṃ dhyānenārcanti yoginaḥ /
ViPur, 5, 10, 3.2 asāratāṃ parijñāya saṃsārasyeva yoginaḥ //
ViPur, 5, 10, 7.2 candraścaramadehātmā yogī sādhukule yathā //
ViPur, 5, 10, 9.2 kleśaiḥ kuyogino 'śeṣairantarāyahatā iva //
ViPur, 5, 10, 12.2 yogāgnidagdhakleśaughaṃ yogināmiva mānasam //
ViPur, 5, 17, 14.2 yogī māyāmameyāya tasmai vidyātmane namaḥ //
ViPur, 5, 23, 17.2 anuyāto mahāyogicetobhiḥ prāpyate na yaḥ //
ViPur, 6, 4, 43.2 nivṛtte yogibhir mārge viṣṇur muktiphalapradaḥ //
ViPur, 6, 7, 32.2 yasya yogaḥ sa vai yogī mumukṣur abhidhīyate //
ViPur, 6, 7, 33.1 yogayuk prathamaṃ yogī yuñjamāno 'bhidhīyate /
ViPur, 6, 7, 35.2 prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt //
ViPur, 6, 7, 36.2 seveta yogī niṣkāmo yogyatāṃ svamano nayan //
ViPur, 6, 7, 42.2 ālambanam anantasya yogino 'bhyasataḥ smṛtam //
ViPur, 6, 7, 44.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
ViPur, 6, 7, 69.1 dvitīyaṃ viṣṇusaṃjñasya yogidhyeyaṃ mahāmate /
ViPur, 6, 7, 74.2 tathā cittasthito viṣṇur yogināṃ sarvakilbiṣam //
ViPur, 6, 7, 76.2 tribhāvabhāvanātīto muktaye yogināṃ nṛpa //
ViPur, 6, 7, 85.2 cintayet tanmayo yogī samādhāyātmamānasam //
Viṣṇusmṛti
ViSmṛ, 1, 11.2 ādidevo mahāyogī cakāra jagatīṃ punaḥ //
ViSmṛ, 83, 19.1 viśeṣeṇa ca yoginaḥ //
ViSmṛ, 83, 21.1 api sa syāt kule 'smākaṃ bhojayed yas tu yoginam /
ViSmṛ, 97, 16.1 prāgrātrāpararātreṣu yogī nityam atandritaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.3 tatra yad uttaraṃ taj jñānaprasādamātram yasyodaye yogī pratyuditakhyātir evaṃ manyate /
YSBhā zu YS, 1, 18.1, 2.3 tatropāyapratyayo yogināṃ bhavati //
YSBhā zu YS, 1, 20.1, 1.1 upāyapratyayo yogināṃ bhavati /
YSBhā zu YS, 1, 20.1, 1.3 sā hi jananīva kalyāṇī yoginaṃ pāti /
YSBhā zu YS, 1, 20.1, 2.1 te khalu nava yogino mṛdumadhyādhimātropāyā bhavanti /
YSBhā zu YS, 1, 23.1, 1.2 tadabhidhyānamātrād api yogina āsannataraḥ samādhilābhaḥ samādhiphalaṃ ca bhavatīti /
YSBhā zu YS, 1, 27.1, 2.1 vijñātavācyavācakatvasya yoginaḥ //
YSBhā zu YS, 1, 28.1, 1.2 tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataścittam ekāgraṃ saṃpadyate /
YSBhā zu YS, 1, 36.1, 1.6 eṣā dvayī viśokā viṣayavatī asmitāmātrā ca pravṛttir jyotiṣmatīty ucyate yayā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ vā yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ vā nidrājñānālambanaṃ vā tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 40.1, 1.4 tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti /
YSBhā zu YS, 2, 10.1, 1.1 te pañca kleśā dagdhabījakalpā yoginaścaritādhikāre cetasi pralīne saha tenaivāstaṃ gacchanti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 16.1 eṣā pariṇāmaduḥkhatā nāma pratikūlā sukhāvasthāyām api yoginam eva kliśnāti //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 16.1, 3.1 tasmād yad evānāgataṃ duḥkhaṃ tad evākṣipātrakalpaṃ yoginaṃ kliśnāti netaraṃ pratipattāram //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
YSBhā zu YS, 2, 52.1, 1.1 prāṇāyāmān abhyasyato 'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ karma //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 38.1, 3.1 pracārasaṃvedanaṃ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati //
YSBhā zu YS, 3, 41.1, 7.1 śrotrākāśayoḥ saṃbandhe kṛtasaṃyamasya yogino divyaṃ śrotraṃ pravartate //
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 47.1, 8.1 pañcasv eteṣv indriyarūpeṣu yathākramaṃ saṃyamastatra tatra jayaṃ kṛtvā pañcarūpajayād indriyajayaḥ prādurbhavati yoginaḥ //
YSBhā zu YS, 3, 49.1, 4.1 eṣā viśokā nāma siddhir yāṃ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
YSBhā zu YS, 4, 7.1, 8.1 tatrāśuklaṃ yogina eva phalasaṃnyāsāt akṛṣṇaṃ cānupādānāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 1.1 yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan /
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
YāSmṛ, 1, 325.2 akūṭair āyudhair yānti te svargaṃ yogino yathā //
YāSmṛ, 3, 143.2 yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām //
YāSmṛ, 3, 329.2 idam ūcur mahātmānaṃ yogīndram amitaujasam //
Śatakatraya
ŚTr, 1, 58.2 kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ //
ŚTr, 3, 1.2 antaḥsphūrjadapāramohatimiraprāgbhāram uccāṭayan śvetaḥ sadmani yogināṃ vijayate jñānapradīpo haraḥ //
ŚTr, 3, 11.2 mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ //
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
ŚTr, 3, 102.2 ity utpannavikalpajalpamukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ //
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Amaraughaśāsana
AmarŚās, 1, 58.1 mṛtyumārgasthito yogī jñātvā karma samabhyaset //
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 2.2 aho tatra sthito yogī na harṣam upagacchati //
Aṣṭāvakragīta, 9, 6.1 nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā /
Aṣṭāvakragīta, 13, 4.1 karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ /
Aṣṭāvakragīta, 16, 10.2 na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau //
Aṣṭāvakragīta, 18, 9.2 sarvam ātmeti niścitya tuṣṇībhūtasya yoginaḥ //
Aṣṭāvakragīta, 18, 10.2 na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ //
Aṣṭāvakragīta, 18, 11.2 nirvikalpasvabhāvasya na viśeṣo 'sti yoginaḥ //
Aṣṭāvakragīta, 18, 12.2 idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ //
Aṣṭāvakragīta, 18, 13.2 yathājīvanam eveha jīvanmuktasya yoginaḥ //
Aṣṭāvakragīta, 18, 55.2 vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk //
Aṣṭāvakragīta, 18, 79.2 anirvācyasvabhāvasya niḥsvabhāvasya yoginaḥ //
Aṣṭāvakragīta, 18, 92.2 nirvyājārjavabhūtasya caritārthasya yoginaḥ //
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 14.3 jātaḥ parāśarādyogī vāsavyāṃ kalayā hareḥ //
BhāgPur, 1, 5, 23.2 nirūpito bālaka eva yogināṃ śuśrūṣaṇe prāvṛṣi nirvivikṣatām //
BhāgPur, 1, 9, 23.2 tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ //
BhāgPur, 1, 9, 29.2 yo yoginaś chandamṛtyor vāñchitas tūttarāyaṇaḥ //
BhāgPur, 1, 19, 34.1 sānnidhyāt te mahāyogin pātakāni mahāntyapi /
BhāgPur, 1, 19, 37.1 ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum /
BhāgPur, 2, 1, 11.2 yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam //
BhāgPur, 2, 1, 21.1 yasyāṃ saṃdhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ /
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 8, 20.1 yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām /
BhāgPur, 2, 9, 19.3 ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām //
BhāgPur, 3, 2, 19.2 yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tadvirahaṃ saheta //
BhāgPur, 3, 16, 19.2 yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ //
BhāgPur, 3, 19, 28.1 yaṃ yogino yogasamādhinā raho dhyāyanti liṅgād asato mumukṣayā /
BhāgPur, 3, 21, 4.1 tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ /
BhāgPur, 3, 21, 13.3 yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ //
BhāgPur, 3, 25, 2.1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām /
BhāgPur, 3, 25, 19.2 sadṛśo 'sti śivaḥ panthā yogināṃ brahmasiddhaye //
BhāgPur, 3, 25, 44.1 jñānavairāgyayuktena bhaktiyogena yoginaḥ /
BhāgPur, 3, 26, 28.2 śāradendīvaraśyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ //
BhāgPur, 3, 27, 29.2 yad gatvā na nivarteta yogī liṅgād vinirgame //
BhāgPur, 3, 28, 10.1 mano 'cirāt syād virajaṃ jitaśvāsasya yoginaḥ /
BhāgPur, 3, 32, 10.1 evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ /
BhāgPur, 3, 32, 27.1 etāvān eva yogena samagreṇeha yoginaḥ /
BhāgPur, 4, 7, 46.2 stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ //
BhāgPur, 4, 13, 48.2 vicikyururvyāmatiśokakātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ //
BhāgPur, 4, 20, 25.2 smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ //
BhāgPur, 4, 22, 7.3 yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ //
BhāgPur, 4, 24, 62.1 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
BhāgPur, 11, 6, 11.2 adhyātmayoga uta yogibhir ātmamāyāṃ jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ //
BhāgPur, 11, 7, 40.1 viṣayeṣv āviśan yogī nānādharmeṣu sarvataḥ /
BhāgPur, 11, 7, 41.2 guṇair na yujyate yogī gandhair vāyur ivātmadṛk //
BhāgPur, 11, 7, 50.2 na teṣu yujyate yogī gobhir gā iva gopatiḥ //
BhāgPur, 11, 14, 46.1 dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ /
BhāgPur, 11, 15, 1.2 jitendriyasya yuktasya jitaśvāsasya yoginaḥ /
BhāgPur, 11, 15, 2.3 kati vā siddhayo brūhi yogināṃ siddhido bhavān //
BhāgPur, 11, 15, 12.2 kālasūkṣmārthatāṃ yogī laghimānam avāpnuyāt //
BhāgPur, 11, 15, 16.2 mano mayy ādadhad yogī maddharmā vaśitām iyāt //
BhāgPur, 11, 15, 28.1 madbhaktyā śuddhasattvasya yogino dhāraṇāvidaḥ /
BhāgPur, 11, 20, 18.2 abhyāsenātmano yogī dhārayed acalaṃ manaḥ //
BhāgPur, 11, 20, 25.1 yadi kuryāt pramādena yogī karma vigarhitam /
BhāgPur, 11, 20, 31.1 tasmān madbhaktiyuktasya yogino vai madātmanaḥ /
Bhāratamañjarī
BhāMañj, 5, 177.1 sanatsujāto yogīndro bāla eva sanātanaḥ /
BhāMañj, 5, 185.2 yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ //
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 6, 96.1 ātmalābho bhavatyeva tyaktakāmasya yoginaḥ /
BhāMañj, 6, 101.1 bhogināṃ yogināṃ vāpi sambhūto mahatāṃ kule /
BhāMañj, 6, 101.3 tapo jñānādhikaṃ yogaṃ tasmādyogī bhavārjuna //
BhāMañj, 6, 143.2 avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ //
BhāMañj, 6, 144.2 madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ //
BhāMañj, 13, 217.1 sa me bahumataḥ śrīmānyoginaṃ cintayāmi tam /
BhāMañj, 13, 267.2 samastacittagrahaṇaṃ yogināmiva bhūbhujām //
BhāMañj, 13, 509.1 āśāpāśānparityajya yogīva vijitendriyaḥ /
BhāMañj, 13, 789.2 dhyānenātyantasukhadaṃ paraṃ paśyanti yoginaḥ //
BhāMañj, 13, 980.2 svecchācāro dvijo yogī vilokya kapilo 'bravīt //
BhāMañj, 13, 1050.2 purā yogīśvaraḥ śukro bhṛgusūnurdhanaprabhoḥ /
BhāMañj, 13, 1117.2 āmantrya pitarau yogī yayau śreyaḥsamādhaye //
BhāMañj, 13, 1129.1 varārhaśayane tatra yogī dhyānaparāyaṇaḥ /
BhāMañj, 13, 1136.2 ahaṃkāraparityāgādyogī brahmamayo bhavet //
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
BhāMañj, 14, 66.2 nirālambadaśāmetya yogī brahmaṇi līyate //
BhāMañj, 14, 78.2 yogīndro brāhmaṇaḥ ko 'sau kvāste vā sā ca tadvadhūḥ //
BhāMañj, 16, 28.1 praviśya yogī suṣvāpa nibaddhaprāṇadhāraṇaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 27.2 tatrārūḍho yadā yogī prāpnuyāt paramaṃ padam //
Devīkālottarāgama
DevīĀgama, 1, 6.2 sa guruḥ sarvadevāśca sa yogī sa tapodhanaḥ //
DevīĀgama, 1, 44.2 jīvanmuktastadā yogī dehatyāgād vimucyate //
DevīĀgama, 1, 74.1 ātmārāmo bhavedyogī nirbhayo vigataspṛhaḥ /
Garuḍapurāṇa
GarPur, 1, 2, 43.2 yogī yogo 'ham evādyaḥ purāṇānyahamevaca //
GarPur, 1, 5, 13.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
GarPur, 1, 15, 57.2 munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param //
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //
GarPur, 1, 15, 69.2 yatirūpī ca yogī ca yogidhyeyo hariḥ śitiḥ //
GarPur, 1, 16, 5.1 alepakaṃ tathā muktaṃ muktayogivicintitam /
GarPur, 1, 49, 15.2 samyak ca damasampannaḥ sa yogī bhikṣurucyate //
GarPur, 1, 49, 18.1 yogī ca trividho jñeyo bhautikaḥ kṣatra evaca /
GarPur, 1, 49, 29.1 yogināmamṛtasthānaṃ vyomākhyaṃ paramākṣaram /
GarPur, 1, 67, 24.1 tadā mṛtyuṃ vijānīyādyogī yogaviśāradaḥ /
GarPur, 1, 89, 28.2 yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn //
GarPur, 1, 89, 60.1 tebhyo 'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ /
GarPur, 1, 104, 8.2 tato niṣkaluṣībhūtāḥ kule mahati yoginaḥ //
Hitopadeśa
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 160.6 citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Kathāsaritsāgara
KSS, 1, 1, 55.2 yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot //
KSS, 5, 2, 82.2 śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam //
Mahācīnatantra
Mahācīnatantra, 7, 1.3 yoginām kiṃ sadā sevyam kaulānāṃ varapuṣṭidam //
Mahācīnatantra, 7, 32.1 yogadā yoginām sevyā yogamārgaprakāśinī /
Mātṛkābhedatantra
MBhT, 5, 42.2 maheśa iva yogīndro nirṛtir iva durdharaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 13.3 sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryān na mūrteḥ //
MṛgT, Vidyāpāda, 6, 7.2 nākartā bhinnacidyogī pāśānte śivatāśruteḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 3.1 icchaiva karaṇaṃ tasya yathā sadyogino matā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 47.2 airavato yogasāro yogī takrādhivāsanaḥ //
NighŚeṣa, 1, 88.1 śāke kolaphalo dvā [... au2 Zeichenjh] dārur yogī halīmakaḥ /
Rasahṛdayatantra
RHT, 1, 14.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RHT, 1, 33.1 tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
RHT, 19, 70.2 so'surayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ //
Rasamañjarī
RMañj, 6, 251.1 kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā /
RMañj, 10, 1.2 jīvitaṃ maraṇaṃ yogī yato jānāti niścayāt //
RMañj, 10, 48.2 trikālajñatvam āpnoti sa yogī nātra saṃśayaḥ //
RMañj, 10, 50.1 ṣaṇmāsān mṛtyumāpnoti sa yogī nātra saṃśayaḥ /
Rasaratnasamuccaya
RRS, 1, 7.1 rasendratilako yogī bhālukī maithilāhvayaḥ /
RRS, 1, 42.1 amṛtatvaṃ hi bhajante haramūrtau yogino yathā līnāḥ /
RRS, 1, 60.1 tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
RRS, 3, 4.1 vidyādharādimukhyābhiraṅganābhiśca yoginām /
RRS, 6, 56.2 kumārīyoginīyogīśvarānmelakasādhakān /
RRS, 16, 123.1 siṃghaṇasya vinirdiṣṭā bhairavānaṃdayoginā /
RRS, 16, 137.3 diṣṭo grāmaṃ samāsādya bhairavānandayoginā //
RRS, 22, 13.2 pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 220.2 bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet /
RRĀ, V.kh., 1, 72.1 kumārīyoginīyogimunimāyikasādhakān /
Rasendracintāmaṇi
RCint, 3, 204.1 brahmacaryeṇa vā yogī sadā seveta sūtakam /
Rasādhyāya
RAdhy, 1, 8.1 rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /
RAdhy, 1, 12.1 athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ /
RAdhy, 1, 464.1 vārttoktā guṭikāstena śrīkaṅkālayayoginā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 1.0 śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam //
RAdhyṬ zu RAdhy, 478.2, 8.0 tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
Rasārṇava
RArṇ, 2, 82.2 kumārīyoginīyogisādhakāṃśca yathocitaiḥ //
RArṇ, 18, 55.2 yogīndrān yoginīrmantraiḥ pūjayitvā kṣamāpayet /
RArṇ, 18, 115.2 brahmacaryeṇa vā yogī sadā seveta sūtakam //
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 4.0 tasmin kṛtasaṃyamasya yoginaḥ divyaṃ śrotraṃ pravartate yugapat sūkṣmavyavahitaviprakṛṣṭaśabdagrahaṇasamarthaṃ bhavatītyarthaḥ //
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 44.1, 6.0 tadevaṃ bhūteṣu pañcasu uktalakṣaṇāvasthāpanneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati //
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
RājMār zu YS, 3, 45.1, 9.0 tatra te aṇimādyāḥ samādhyupayogino bhūtajayāt yoginaḥ prādurbhavanti //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
RājMār zu YS, 3, 51.1, 1.0 catvāro yogino bhavanti //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 9.0 tasmājjīvanmuktiṃ samīhamānena yoginā prathamaṃ divyatanurvidheyā haragaurīsṛṣṭisaṃyogajanitatvaṃ ca rasasya harajatvenābhrakasya gaurīsambhavatvena tattadātmakatvamuktam //
Skandapurāṇa
SkPur, 3, 8.2 yāṃ śrutvā yogino dhyānātprapadyante maheśvaram //
SkPur, 3, 26.1 tatraivaṃ yoginaḥ sūkṣmaṃ dṛṣṭvā divyena cakṣuṣā /
SkPur, 5, 68.1 nāputraśiṣyayogibhya idamākhyānamaiśvaram /
SkPur, 8, 36.1 tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam /
SkPur, 13, 8.1 praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ /
SkPur, 13, 128.1 śailaputrīmalaṃkṛtya yogyābharaṇasampadā /
SkPur, 14, 12.2 vāḍvaleryoganāśāya yogināṃ gurave namaḥ //
SkPur, 16, 12.3 jagāma sahasā yogī adṛśyatvamatidyutiḥ //
SkPur, 20, 12.2 vedānāṃ pataye caiva yogināṃ pataye namaḥ //
SkPur, 25, 40.2 namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
SkPur, 25, 43.1 namaḥ paramayogibhyo jaṭibhyaśca namo namaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 8.0 evaṃ ca golakādirūpakaraṇavargāpravṛttyādikrameṇa tadadhiṣṭhātṛrūpaṃ nijamarīcicakraṃ cinvānenaiva tadubhayapracodakaṃ śrīmacchaṃkarātmakaṃ svasvarūpaṃ parīkṣaṇīyaṃ yatas tatprāptau tadīyākṛtrimā svatantratāsya yoginaḥ syād ity apy anenaivoktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 7.2 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.4 yogī svacchandayogena svacchandagaticāriṇā /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 4.0 evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 15.0 nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 16.0 ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 17.0 udyuktānāṃ yogināṃ tu sūryatanurdvāḥ tatra dvāḥsthāḥ prayātuṃ na dadati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 19.0 nirvāṇodyogiyogināṃ pragamaścāsau nijatanudvāśceti tatsamāsaḥ //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 11.2 viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 9, 48.0 etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
Tantrāloka
TĀ, 1, 322.1 mṛteḥ parīkṣā yogīśīmelakādividhistathā /
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 3, 77.2 idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ //
TĀ, 3, 108.3 yasmin āśu samāveśādbhavedyogī nirañjanaḥ //
TĀ, 3, 166.1 amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate /
TĀ, 4, 49.2 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ //
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 200.1 kule yogina udriktabhairavīyaparāsavāt /
TĀ, 4, 218.2 tattve cetaḥ sthirīkāryaṃ suprasannena yoginā //
TĀ, 4, 221.1 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
TĀ, 4, 228.1 yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā /
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 5, 78.2 saṃhārabījaviśrānto yogī paramayo bhavet //
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
TĀ, 5, 109.1 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
TĀ, 5, 133.1 tadabhyāsavaśādyāti kramādyogī cidātmatām /
TĀ, 5, 158.1 laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 54.2 trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām //
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 6, 188.1 avedyayatno yatnena yogibhiḥ samupāsyate /
TĀ, 6, 189.1 brahmādayo 'nāśritāntāḥ sevyante 'tra suyogibhiḥ /
TĀ, 7, 21.2 evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ //
TĀ, 8, 5.2 anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet //
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
TĀ, 11, 30.2 sparśaḥ ko 'pi sadā yasmai yoginaḥ spṛhayālavaḥ //
TĀ, 11, 63.2 ucchalatsaṃvidāmātraviśrāntyāsvādayoginaḥ //
TĀ, 16, 293.2 anenaitadapi proktaṃ yogī tattvaikyasiddhaye //
TĀ, 17, 114.2 indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate //
TĀ, 19, 23.2 iyam utkrāmaṇī dīkṣā kartavyā yogino guroḥ //
TĀ, 21, 29.2 yogīva sādhyahṛdayāttadā tādātmyamujhati //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 6.1 ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 27.1 na bhogī bhogamāpnoti yogī yogo na labhyate /
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 25.1 yoginoktam /
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
Ānandakanda
ĀK, 1, 2, 143.1 niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan /
ĀK, 1, 2, 171.2 siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ //
ĀK, 1, 2, 212.2 yogino'ṣṭāṅganiratā yatpadaṃ brahmavādinaḥ //
ĀK, 1, 2, 231.1 yogino hemamukhyāni lohānyakṣayatāṃ sadā /
ĀK, 1, 3, 98.2 tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ //
ĀK, 1, 3, 119.1 evaṃ niścitacittasya siddhasya tava yoginaḥ /
ĀK, 1, 6, 3.1 yogināṃ bhogayuktānāṃ dehavedhaṃ sureśvari /
ĀK, 1, 10, 129.2 yogīndrair dhyāyate dhīro mahātejā mahābalaḥ //
ĀK, 1, 12, 3.2 śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ //
ĀK, 1, 15, 317.1 siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ /
ĀK, 1, 16, 33.2 śreṣṭhaḥ sarvarasāyaneṣu viduṣāṃ bhogārthināṃ yogināṃ siddhiṃ samyagihātanoti vapuṣaḥ saṃsevanād anvaham //
ĀK, 1, 20, 6.2 nīrājitapadadvandva yogijanmajarāpaha //
ĀK, 1, 20, 73.2 prāṇasaṃcāriṇī hyeṣā jñātavyā yogibhiḥ sadā //
ĀK, 1, 20, 87.1 gudamākuñcayedyogī nayedūrdhvam apānakam /
ĀK, 1, 20, 108.2 muktāsanasthito yogī ṛjvaṅgagrīvamastakaḥ //
ĀK, 1, 20, 120.1 prāṇāyāmavidhiḥ proktastrividho yogivandite /
ĀK, 1, 20, 137.2 tasya ṣaṇmāsataḥ sarve rogā naśyanti yoginaḥ //
ĀK, 1, 20, 140.1 amṛtāplāvitatanor yogino vatsaratrayāt /
ĀK, 1, 20, 150.2 dhārayennihitaṃ yogī hyeṣā vaiśvānarī parā //
ĀK, 1, 20, 156.1 kathitā mokṣadā devi yogināṃ duḥkhahāriṇī /
ĀK, 1, 20, 158.2 svanāmakarmasadṛśaṃ phalaṃ dadati yoginām //
ĀK, 1, 20, 164.2 nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ //
ĀK, 1, 20, 167.2 bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye //
ĀK, 1, 20, 170.2 jitaprāṇo bhavedyogī yogānandamayo bhavet //
ĀK, 1, 20, 172.1 brahmānandamayo yogī bhavatyeva na saṃśayaḥ /
ĀK, 1, 20, 175.2 tava cakramiti khyātaṃ deyaṃ sthānaṃ ca yoginām //
ĀK, 1, 20, 191.2 sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ //
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
ĀK, 1, 23, 453.2 kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 8.0 anena yoginaḥ samādhibalāt tirohitamapi paśyatīti darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.1 evaṃ svasaṃvitkālāgnipluṣṭabhedasya yoginaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 9.2 bhede 'pi jāgradādīnāṃ yoginas tasya sambhavaḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 4.0 sauṣuptaṃ yoginām etat tritayaṃ dhāraṇādikam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 16.0 iti vistarataḥ prokte lokayogyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 21.0 turyātītamayaṃ yogī proktacaitanyam āmṛśan //
ŚSūtraV zu ŚSūtra, 1, 10.1, 4.0 tritayasyāsya yo bhoktā camatkartā sa yogirāṭ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 2.0 tathāsya yogino nityaṃ tattadvedyāvalokane //
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 6.0 kumārī copabhogyāsya yogino bhairavātmanaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 9.0 ārādhanaparā tadvad icchā śaktis tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 13.0 evam īdṛkprabhāvecchāśaktiyuktasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 1.0 yad yad dṛśyam aśeṣaṃ tac charīraṃ tasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 5.0 evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 14.1, 5.0 śuddhatattvānusaṃdhānavata evāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 1.0 vitarkaḥ proktasaṃdhānadhvastabandhasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 2.0 tattadrūpatayā tasmiṃlloke sphurati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 4.0 yogināṃ tu viśeṣo 'yaṃ sambandhe sāvadhānatā //
ŚSūtraV zu ŚSūtra, 1, 16.1, 7.0 yat samādhisukhaṃ tasya svātmārāmasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 9.0 vibhūtiyogam etasya darśayaty atha yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 2.0 saṃdhāne yoginas tasyās tanmayībhāvane sati //
ŚSūtraV zu ŚSūtra, 1, 18.1, 6.0 etat sarvaṃ bhavec chaktisaṃdhāne sati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 2.0 yadā yogī tadā tasya sadāśivapadaspṛśaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 8.0 yadā yogī tadā tasya cakreśatvam anuttaram //
ŚSūtraV zu ŚSūtra, 1, 19.1, 9.0 māheśvaryaṃ samāveśotkarṣāt sidhyati yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 19.1, 11.0 icchati svacchacidrūpo yadā yogī tadāsya tu //
ŚSūtraV zu ŚSūtra, 1, 20.1, 13.0 yoginaḥ sāvadhānasya bhavatīty eva śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 3.1, 12.0 bindunādādijātāyāṃ teṣāṃ tu mitayoginām //
ŚSūtraV zu ŚSūtra, 2, 4.1, 6.0 avaṣṭabhnāty asau yogī parāṃ siddhiṃ tadāśnute //
ŚSūtraV zu ŚSūtra, 2, 5.1, 7.0 vyajyate yogino viśvag viśvottīrṇasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 4.0 śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 1.0 jñānaṃ bandha iti proktaṃ yat prāk tat parayoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 5.0 yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau //
ŚSūtraV zu ŚSūtra, 3, 3.1, 6.0 ataś caitaj janyamāyāpraśamāyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 2.0 mūlādisamanānte ca śarīre yoginaḥ pare //
ŚSūtraV zu ŚSūtra, 3, 7.1, 4.0 bhavet sahajavidyāyā jayo lābho yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 8.1, 2.0 jāgarūkaḥ sadā yogī jāgrad ity ayam ucyate //
ŚSūtraV zu ŚSūtra, 3, 9.1, 5.0 evaṃvidhajagannāṭyanartakasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 3.0 yogī kṛtapadas tatra svendriyaspandalīlayā //
ŚSūtraV zu ŚSūtra, 3, 11.1, 2.0 cakṣurādīndriyāṇy antaś camatkurvanti yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 11.1, 3.0 ity evaṃ prekṣakībhūtasvākṣacakrasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 13.1, 1.0 siddhaḥ sampanna evāsya bhavet paramayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 2.0 yathā tatra tathānyatra dehe bhavati yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 15.1, 3.0 yoginā sāvadhānena kartavyam iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 15.1, 4.0 evaṃvidho mahāyogī paraśaktyavadhānavān //
ŚSūtraV zu ŚSūtra, 3, 16.1, 3.0 yogī parihṛtadhyānadhāraṇādipariśramaḥ //
ŚSūtraV zu ŚSūtra, 3, 17.1, 4.0 sampādayati yogīndro yatheṣṭaṃ spaṣṭam icchayā //
ŚSūtraV zu ŚSūtra, 3, 17.1, 5.0 evam īdṛśaśaktyutthaviśvarūpasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 8.0 tasmād bhāvyaṃ sadānena sāvadhānena yoginā //
ŚSūtraV zu ŚSūtra, 3, 20.1, 8.0 śakticakrānusaṃdhānaśālinaḥ parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 21.1, 7.0 yadā bhūyaḥ prasaraṇaṃ yogino jāyate tadā //
ŚSūtraV zu ŚSūtra, 3, 22.1, 5.0 saṃvedanaṃ bhavaty arthāt sarvāvasthāsu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 8.0 āste yogī tadāmuṣya tāvan mātreṇa tuṣyataḥ //
ŚSūtraV zu ŚSūtra, 3, 23.1, 2.0 avadhāne 'valiptasya kadācit tasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 23.1, 4.0 vyutthānātmā tato yogī sāvadhānaḥ sadā bhavet //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 26.1, 1.0 evaṃ pūrvoktayā nītyā śivatulyasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 12.0 athedṛgvidhayogīndraviṣayāpi ca yā kathā //
ŚSūtraV zu ŚSūtra, 3, 28.1, 10.0 ayam eva mahāyogī mahāmantradhuraṃdharaḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 10.0 yogī hetus tato dānam ātmajñānam itīritam //
ŚSūtraV zu ŚSūtra, 3, 29.1, 11.0 ity evam avipasthasya jñāhetor asya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 3.0 śivasya tatsamasyāpi tathāsya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 30.1, 6.0 na paraṃ sṛṣṭyavasthāyām amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 31.1, 5.0 tāv ubhau yoginas tasya svaśaktipracayātmakau //
ŚSūtraV zu ŚSūtra, 3, 31.1, 9.0 anyathātvaṃ samāyātaṃ svasvarūpasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 9.0 iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 13.0 viśvasṛṣṭisthitidhvaṃseṣv aprakampasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 9.0 lokavatsukhaduḥkhābhyāṃ kathaṃ spṛśyeta yogirāṭ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 1.0 tābhyāṃ mukto viśeṣeṇa yogīndro yat tayor yataḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 5.0 syāt sargāntarakarmatvam amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 7.0 na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //
ŚSūtraV zu ŚSūtra, 3, 41.1, 7.0 nāsau kadāpi kasyāpi dṛśyate 'trāpi yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 11.0 nirvyutthānāvadhānena yoginaivānubhūyate //
ŚSūtraV zu ŚSūtra, 3, 44.1, 16.0 paryante yogino yogaphalaṃ samyak pradarśayan //
ŚSūtraV zu ŚSūtra, 3, 45.1, 2.0 parayogādhirūḍhasya bhavet paramayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
Śukasaptati
Śusa, 1, 4.1 sa gṛhī sa muniḥ sādhuḥ sa ca yogī sa dhārmikaḥ /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 12.2 tacca sindūraṃ yogīndrameva yayau /
Dhanurveda
DhanV, 1, 15.2 tāpasānarcayedbhaktyā ye cānye śivayoginaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 21.3 vahnisāram iyaṃ dhautir yogināṃ yogasiddhidā //
GherS, 1, 29.1 dantamūlaṃ parā dhautir yogināṃ yogasādhane /
GherS, 1, 29.3 dantamūlaṃ dhāraṇādikāryeṣu yogināṃ yataḥ //
GherS, 2, 12.2 vajrāsanaṃ bhaved etad yogināṃ siddhidāyakam //
GherS, 2, 13.1 jānūrvor antare kṛtvā yogī pādatale ubhe /
GherS, 2, 25.2 gorakṣāsanam ity āhur yogināṃ siddhikāraṇam //
GherS, 2, 45.2 yogāsanaṃ bhaved etad yogināṃ yogasādhane //
GherS, 3, 3.2 pañcaviṃśatimudrāś ca siddhidā iha yoginām //
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
GherS, 3, 9.1 yatra yatra sthito yogī sarvakāryeṣu sarvadā /
GherS, 3, 9.3 nabhomudrā bhaved eṣā yogināṃ roganāśinī //
GherS, 3, 13.1 siddhaṃ jālaṃdharaṃ bandhaṃ yogināṃ siddhidāyakam /
GherS, 3, 22.2 mahāvedhaḥ samākhyāto yogināṃ siddhidāyakaḥ //
GherS, 3, 23.2 pratyahaṃ kurute yas tu sa yogī yogavittamaḥ //
GherS, 3, 24.2 gopanīyaḥ prayatnena vedho 'yaṃ yogipuṃgavaiḥ //
GherS, 3, 46.1 ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam /
GherS, 3, 46.2 ayaṃ hitaprado yogo yogināṃ siddhidāyakaḥ //
GherS, 3, 59.2 tasmād abhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ //
GherS, 3, 60.1 nityaṃ yo 'bhyasate yogī siddhis tasya kare sthitā /
GherS, 3, 91.1 yatra yatra sthito yogī sukham atyantam aśnute /
GherS, 4, 9.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
GherS, 4, 18.1 tathā vai yogayuktasya yogino niyatātmanaḥ /
GherS, 5, 19.2 vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret //
GherS, 5, 28.2 harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret //
GherS, 5, 29.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
GherS, 5, 30.2 atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet //
GherS, 5, 38.1 upaviśyāsane yogī padmāsanaṃ samācaret /
GherS, 5, 75.1 sarvadā sādhayed yogī śītalīkumbhakaṃ śubham /
GherS, 5, 78.1 ardharātre gate yogī jantūnāṃ śabdavarjite /
GherS, 6, 5.1 tanmadhye saṃsmared yogī kalpavṛkṣaṃ manoramam /
GherS, 6, 7.1 tanmadhye tu smared yogī paryaṅkaṃ sumanoharam /
GherS, 6, 21.1 śāmbhavīmudrayā yogī dhyānayogena sidhyati /
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 38.2 nṛpabhāryā puṇyaśīlā natvā yoginam āgatam //
GokPurS, 3, 66.1 ity uktvā sanako yogī yathākāmaṃ jagāma ha /
GokPurS, 6, 54.1 sanako nāma yogīndras trailokyāṭanatatparaḥ /
GokPurS, 6, 55.1 uvāca sāñjalir bhūtvā sanakaṃ yoginaṃ tadā /
GokPurS, 6, 55.2 yogin praśāsataḥ pṛthvīṃ dharmeṇa sakalāḥ prajāḥ //
Gorakṣaśataka
GorŚ, 1, 2.1 antarniścalitātmadīpakalikāsvādhārabandhādibhiḥ yo yogī yugakalpakālakalanāt tvaṃ jajegīyate /
GorŚ, 1, 3.2 abhīṣṭaṃ yogināṃ brūte paramānandakārakam //
GorŚ, 1, 4.1 gorakṣaḥ śatakaṃ vakti yogināṃ hitakāmyayā /
GorŚ, 1, 13.2 svadehe ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 14.2 svadehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 28.2 etan nāḍimayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā //
GorŚ, 1, 43.1 ajapā nāma gāyatrī yogināṃ mokṣadāyinī /
GorŚ, 1, 50.2 kuṇḍalinyā tathā yogī mokṣadvāraṃ prabhedayet //
GorŚ, 1, 55.2 bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā //
GorŚ, 1, 56.2 mūlabandhaṃ ca yo vetti sa yogī siddhibhājanam //
GorŚ, 1, 89.2 yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet //
GorŚ, 1, 92.2 yogino munayaś caiva tato vāyuṃ nirodhayet //
GorŚ, 1, 94.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
GorŚ, 1, 95.1 baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet /
GorŚ, 1, 98.2 dhyātvā nābhisthitaṃ yogī prāṇāyāme sukhī bhavet //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 2, 48.3 khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ /
HBhVil, 3, 60.3 evam ātmagato viṣṇur yoginām aśubhāśayam //
HBhVil, 4, 130.1 yogī yājñavalkyaḥ /
HBhVil, 5, 201.4 yogīndrān atha pṛṣṭhe mumukṣamāṇān samādhinā sanakādyān //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 2.1 praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā /
HYP, Prathama upadeśaḥ, 4.2 svātmārāmo 'thavā yogī jānīte tatprasādataḥ //
HYP, Prathama upadeśaḥ, 6.1 manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ /
HYP, Prathama upadeśaḥ, 11.1 haṭhavidyā paraṃ gopyā yoginā siddhim icchatā /
HYP, Prathama upadeśaḥ, 20.2 vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ //
HYP, Prathama upadeśaḥ, 42.2 sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt //
HYP, Prathama upadeśaḥ, 52.2 padmāsane sthito yogī nāḍīdvāreṇa pūritam //
HYP, Prathama upadeśaḥ, 55.2 siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ //
HYP, Prathama upadeśaḥ, 58.2 gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ //
HYP, Prathama upadeśaḥ, 59.1 evam āsanabandheṣu yogīndro vigataśramaḥ /
HYP, Prathama upadeśaḥ, 68.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
HYP, Dvitīya upadeśaḥ, 1.1 athāsane dṛḍhe yogī vaśī hitamitāśanaḥ /
HYP, Dvitīya upadeśaḥ, 2.2 yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet //
HYP, Dvitīya upadeśaḥ, 5.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
HYP, Dvitīya upadeśaḥ, 7.1 baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet /
HYP, Dvitīya upadeśaḥ, 23.2 vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ //
HYP, Dvitīya upadeśaḥ, 48.1 yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet /
HYP, Dvitīya upadeśaḥ, 48.2 āsane sukhade yogī baddhvā caivāsanaṃ tataḥ //
HYP, Dvitīya upadeśaḥ, 56.2 anena vidhinā satyaṃ yogīndro bhūmimaṇḍale //
HYP, Dvitīya upadeśaḥ, 68.2 yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā //
HYP, Tṛtīya upadeshaḥ, 26.1 mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ /
HYP, Tṛtīya upadeshaḥ, 38.2 viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ //
HYP, Tṛtīya upadeshaḥ, 45.1 nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ /
HYP, Tṛtīya upadeshaḥ, 51.2 utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati //
HYP, Tṛtīya upadeshaḥ, 55.2 tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ //
HYP, Tṛtīya upadeshaḥ, 62.2 ākuñcanena taṃ prāhur mūlabandhaṃ hi yoginaḥ //
HYP, Tṛtīya upadeshaḥ, 69.2 tasmān nityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā //
HYP, Tṛtīya upadeshaḥ, 76.2 sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ //
HYP, Tṛtīya upadeshaḥ, 83.2 vajrolīṃ yo vijānāti sa yogī siddhibhājanam //
HYP, Tṛtīya upadeshaḥ, 89.1 sugandho yogino dehe jāyate bindudhāraṇāt /
HYP, Tṛtīya upadeshaḥ, 94.1 sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā /
HYP, Tṛtīya upadeshaḥ, 105.2 kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet //
HYP, Tṛtīya upadeshaḥ, 107.1 kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām /
HYP, Tṛtīya upadeshaḥ, 115.1 vajrāsane sthito yogī cālayitvā ca kuṇḍalīm /
HYP, Tṛtīya upadeshaḥ, 119.2 tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate //
HYP, Tṛtīya upadeshaḥ, 120.1 yena saṃcālitā śaktiḥ sa yogī siddhibhājanam /
HYP, Tṛtīya upadeshaḥ, 121.2 maṇḍalād dṛśyate siddhiḥ kuṇḍalyabhyāsayoginaḥ //
HYP, Tṛtīya upadeshaḥ, 124.1 iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām /
HYP, Caturthopadeśaḥ, 11.2 yoginaḥ sahajāvasthā svayam eva prajāyate //
HYP, Caturthopadeśaḥ, 20.2 anyathā tv itarābhyāsāḥ prayāsāyaiva yoginām //
HYP, Caturthopadeśaḥ, 31.2 niśceṣṭo nirvikāraś ca layo jayati yoginām //
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
HYP, Caturthopadeśaḥ, 67.1 muktāsane sthito yogī mudrāṃ saṃdhāya śāmbhavīm /
HYP, Caturthopadeśaḥ, 72.2 dṛḍhāsano bhaved yogī jñānī devasamas tadā //
HYP, Caturthopadeśaḥ, 77.2 sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet //
HYP, Caturthopadeśaḥ, 81.1 nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam /
HYP, Caturthopadeśaḥ, 83.2 pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet //
HYP, Caturthopadeśaḥ, 95.2 nādopāstirato nityam avadhāryā hi yoginā //
HYP, Caturthopadeśaḥ, 107.2 mṛtavat tiṣṭhate yogī sa mukto nātra saṃśayaḥ //
HYP, Caturthopadeśaḥ, 108.2 sādhyate na sa kenāpi yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 109.2 nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 111.2 na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 113.2 agrāhyo mantrayantrāṇāṃ yogī yuktaḥ samādhinā //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 8.2 manthānabhairavo yogī siddhabuddhaśca kanthaḍī /
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 3.1 kiṃviśiṣṭena yoginā jīvanmuktiṃ samīhamānena yoginā divyā tanur vidheyā //
MuA zu RHT, 1, 33.2, 3.1 kiṃviśiṣṭena yoginā jīvanmuktiṃ samīhamānena yoginā divyā tanur vidheyā //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 21.1 ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāś cāprāptaphalāś ca te 'pi sarve saṃdṛśyante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.2 yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt //
SkPur (Rkh), Revākhaṇḍa, 8, 42.1 tiryakpakṣisvarūpeṇa mahāyogī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 1.3 yatra siddho mahāyogī pippalādo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 56.2 yogīndraṃ darśayāmāsa nakhamāṃsāntare tadā //
SkPur (Rkh), Revākhaṇḍa, 42, 61.1 yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 53, 25.2 mṛgamadhye sthito yogī ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 78, 5.2 tuṣṭo 'haṃ tava viprendra yoginātha ayonija /
SkPur (Rkh), Revākhaṇḍa, 78, 11.2 martye vā bhrama vai yoginna kenāpi nivāryase //
SkPur (Rkh), Revākhaṇḍa, 103, 203.2 vṛkṣāśca tatpadaṃ jñātvā yāṃ gatiṃ yānti yoginaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 14.1 tatra tīrthe tu yaḥ snātvā pūjayecchivayoginam /
SkPur (Rkh), Revākhaṇḍa, 139, 11.2 saṃkrāntau ca vyatīpāte yogī bhojyo viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 28.1 manuṣyāścaiva yogīndrāḥ pitaraḥ sapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 16.2 nāvasarpati hṛtpadmātsa yogī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 15.2 yogīndre caiva tatpārtha pūjite labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 158, 18.2 tatphalaṃ jāyate pārtha hyekena śivayoginā //
SkPur (Rkh), Revākhaṇḍa, 158, 20.2 bhikṣāmātrapradānena tatphalaṃ śivayoginām //
SkPur (Rkh), Revākhaṇḍa, 180, 65.1 brāhmaṇān bhojayed bhaktyā śivabhaktāṃśca yoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 70.1 daśāśvamedhe yaddānaṃ dīyate śivayoginām /
SkPur (Rkh), Revākhaṇḍa, 180, 77.1 na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 5.1 yogināmupakārāya yogidhyeyo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 5.1 yogināmupakārāya yogidhyeyo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 56.2 prasīda yogināmīśa nara sarvagatācyuta //
SkPur (Rkh), Revākhaṇḍa, 193, 59.1 ahamadyātmabhūtasya vāsudevasya yoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 11.1 yogīndraḥ śaṅkayā tatra bahuviprasamāgame /
SkPur (Rkh), Revākhaṇḍa, 211, 15.1 yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet /
SkPur (Rkh), Revākhaṇḍa, 226, 8.1 yogisaṅgaṃ vane prāpya pure ca nṛpates tathā /
Sātvatatantra
SātT, 2, 13.2 dharmaṃ tataḥ paramayogijanāvacaryāṃ naiṣkarmyalakṣaṇaparāṃ svayam ācacāra //
SātT, 2, 63.2 vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram //
SātT, 5, 14.2 kuryād atandrito yogī pratyāhāraṃ tu pañcamam //
SātT, 5, 15.2 kuryāt samāhito yogī svanāsāgrāvalokanaḥ //
SātT, 5, 17.1 evaṃ cāharahaḥ kurvan yogī saṃśuddhakilbiṣaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.1 datto 'tritanayo yogī yogamārgapradarśakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.2 anasūyānandakaraḥ sarvayogijanastutaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 48.2 yogirājadvijasraṣṭā yogacaryāpradarśakaḥ //
SātT, 9, 37.1 nivṛttam ācaran yogī bhogecchātyaktamānasaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 1.1 uḍḍīśena samākīrṇā yogivṛndasamākulā /
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 12, 1.4 uḍḍīśena samākīrṇe yogivṛndasamākule /