Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Mṛgendraṭīkā
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 51, 12.2 krameṇa tān pravakṣyāmi yogino yogavittamān //
KūPur, 2, 11, 120.2 jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ //
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino vā yatīṃstathā //
Liṅgapurāṇa
LiPur, 2, 28, 71.2 yogino bhojayettatra śivatattvaikapāragān //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 65.1 brāhmaṇān bhojayed bhaktyā śivabhaktāṃśca yoginaḥ /