Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vārāhaśrautasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabindu
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 7.1 ṣaṭ tvā pṛcchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca /
Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 10.2 kāmyānāṃ karmaṇāṃ yogyas tathādhānādikarmaṇām //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 19.1 paścād agniṣṭhaṃ śakaṭaṃ yogyakṛtaṃ chadiṣmat sapariṇaṭkam //
Ṛgveda
ṚV, 7, 70, 4.1 caniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām /
ṚV, 10, 53, 11.2 sa viśvāhā sumanā yogyā abhi siṣāsanir vanate kāra ij jitim //
Arthaśāstra
ArthaŚ, 2, 18, 18.1 hastirathavājināṃ yogyabhāṇḍam ālaṃkārikaṃ saṃnāhakalpanāś copakaraṇāni //
Buddhacarita
BCar, 3, 3.2 snehasya lakṣmyā vayasaśca yogyāmājñāpayāmāsa vihārayātrām //
BCar, 3, 52.2 yogyāḥ samājñāpayati sma tatra kalāsvabhijñā iti vāramukhyāḥ //
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
BCar, 10, 31.2 māndhātṛvaj jetum imau hi yogyau lokānapi trīniha kiṃ punargām //
Carakasaṃhitā
Ca, Sū., 5, 46.2 dhūmayogyaḥ pibeddoṣe śiroghrāṇākṣisaṃśraye //
Ca, Sū., 9, 7.1 bahutā tatrayogyatvamanekavidhakalpanā /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 68.3 yatra deśe yathā yogyo deśo rakṣyaśca yo yathā //
Ca, Sū., 14, 69.2 asvedyāḥ svedayogyāśca svedadravyāṇi kalpanā //
Ca, Sū., 26, 24.2 rasānāṃ tatra yogyatvāt kalpitā rasacintakaiḥ //
Ca, Indr., 12, 82.1 dravyāṇāṃ tatra yogyānāṃ yojanā siddhireva ca /
Ca, Cik., 5, 44.2 vaidyānāṃ kṛtayogyānāṃ vyadhaśodhanaropaṇe //
Ca, Cik., 2, 2, 31.2 iṣṭāḥ striyo bhūṣaṇagandhamālyaṃ priyā vayasyāśca tadatra yogyam //
Mahābhārata
MBh, 1, 151, 25.21 mañcāṃśca kārayāmāsa rājayogyān bahūn nṛpa /
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 2, 2, 9.3 yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ /
MBh, 3, 248, 7.1 mahatā paribarheṇa rājayogyena saṃvṛtaḥ /
MBh, 7, 114, 70.2 tatra tvaṃ durmate yogyo na yuddheṣu kathaṃcana //
MBh, 7, 114, 72.2 na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara //
MBh, 7, 114, 75.2 yogyastāḍayituṃ krodhād bhojanārthaṃ vṛkodara //
MBh, 8, 25, 5.1 yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhicit /
MBh, 8, 25, 10.1 ahaṃ śakrasya sārathye yogyo mātalivat prabho /
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam //
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 9, 60, 21.1 naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ /
MBh, 12, 41, 15.1 yān yān amanyad yogyāṃśca yeṣu yeṣviha karmasu /
MBh, 12, 118, 3.2 bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ //
MBh, 13, 125, 35.2 dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 54, 25.1 yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai /
MBh, 14, 71, 10.2 tatra yogyaṃ bhavet kiṃcit tad raukmaṃ kriyatām iti //
Rāmāyaṇa
Rām, Bā, 19, 2.2 na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ //
Rām, Bā, 19, 4.2 yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 7.3 na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam //
Rām, Ay, 1, 17.2 kathayann āsta vai nityam astrayogyāntareṣv api //
Rām, Ay, 4, 37.1 yāni yāny atra yogyāni śvobhāviny abhiṣecane /
Rām, Ay, 109, 25.2 sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam //
Rām, Ki, 3, 13.1 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām /
Rām, Yu, 11, 30.2 viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ //
Saundarānanda
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
Yogasūtra
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
YS, 2, 53.1 dhāraṇāsu ca yogyatā manasaḥ //
Agnipurāṇa
AgniPur, 248, 6.1 kuryādyogyāni prātrāṇi yoddhumicchurjitaśramaḥ /
Amaruśataka
AmaruŚ, 1, 33.2 jñāte'līkanimīlane nayanayordhūrtasya romāñcato lajjāsīn mama tena sāpyapahṛtā tatkālayogyaiḥ kramaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 28.2 bahukalpaṃ bahuguṇaṃ sampannaṃ yogyam auṣadham //
AHS, Sū., 14, 36.2 yavagodhūmam ubhayos tadyogyāhitakalpanam //
AHS, Sū., 23, 28.2 vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā //
AHS, Śār., 2, 22.1 yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm /
AHS, Kalpasiddhisthāna, 4, 71.2 tadyogyauṣadhayuktān vastīn saṃtarkya yuñjīta //
AHS, Utt., 39, 137.2 yogaṃ yogyaṃ tatas tasya kālāpekṣaṃ prayojayet //
Bhallaṭaśataka
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
Bodhicaryāvatāra
BoCA, 4, 15.2 kuśalābhyāsayogyatvam evaṃ lapsye'ti durlabham //
BoCA, 4, 18.1 yadā kuśalayogyo'pi kuśalaṃ na karomyaham /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 76.1 yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām /
BKŚS, 9, 101.1 suratānubhave yogyaṃ dṛṣṭvā tac ca susaṃvṛtam /
BKŚS, 11, 23.2 marubhūtika evātra yogya ityayam uktavān //
BKŚS, 15, 45.1 yadi saṃbandhayogyān no manyate rājadārikā /
BKŚS, 23, 8.2 na ca kaṃcana paśyāmi yogyam āśrayadāyinam //
BKŚS, 27, 66.2 na tu tatkāraṇair yogyair vinā sidhyati kasyacit //
BKŚS, 27, 88.2 vidyādharendrayogyeyaṃ pramadā priyadarśanā //
Daśakumāracarita
DKCar, 1, 3, 5.1 vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 2, 2, 17.1 gamyajanaśca bhūyānarthayogyaḥ pratyācakṣāṇayānayā prakopitaḥ //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 5, 92.1 tasmai ceyamanumatā dātum itarasmai na yogyā //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 8, 89.0 tatrāpi bhogayogyamalpālpaṃ vayaḥkhaṇḍam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harṣacarita
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Kirātārjunīya
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kumārasaṃbhava
KumSaṃ, 1, 19.1 kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge /
KumSaṃ, 2, 37.1 tasyopāyanayogyāni ratnāni saritāṃ patiḥ /
KumSaṃ, 7, 9.2 vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 105.1 āsedhayogya āsiddha utkrāman daṇḍam arhati //
KātySmṛ, 1, 117.1 atha cet pratibhūr nāsti vādayogyasya vādinaḥ /
KātySmṛ, 1, 516.1 dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.2 tadyogyasthānavinyāsād etat sakalarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 158.2 vyāvartya karma tadyogyaṃ śocyāvasthopadarśanāt //
Kūrmapurāṇa
KūPur, 1, 43, 23.2 sarāṃsyetāni catvāri devayogyāni sarvadā //
KūPur, 2, 1, 9.2 samāśvāsyāsanaṃ tasmai tadyogyaṃ samakalpayan //
KūPur, 2, 30, 14.1 asaṃkalpitayogyāni saptāgārāṇi saṃviśet /
Laṅkāvatārasūtra
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
Liṅgapurāṇa
LiPur, 1, 1, 5.2 samabhyarcyāsanaṃ tasmai tadyogyaṃ samakalpayan //
LiPur, 1, 9, 11.2 haṭhātsvīkaraṇaṃ kṛtvā yogyāyogyavivekataḥ //
LiPur, 1, 31, 8.2 vṛttaṃ sudarśanaṃ yogyamevaṃ liṅgaṃ prapūjayet //
LiPur, 1, 40, 36.1 yogyakarmaṇyuparate loke niṣkriyatāṃ gate /
LiPur, 1, 74, 30.2 sakalaṃ bhāvanāyogyaṃ yogināmeva niṣkalam //
LiPur, 1, 98, 65.1 yogī yogyo mahāretāḥ siddhaḥ sarvādir agnidaḥ /
LiPur, 2, 6, 30.3 yasminpraveśo yogyo me tadbrūhi munisattama //
LiPur, 2, 18, 54.1 vaiśyānāmapi yogyānāṃ yatīnāṃ tu viśeṣataḥ /
LiPur, 2, 20, 28.1 te yogyāḥ śivadharmiṣṭhāḥ śivadharmaparāyaṇāḥ /
LiPur, 2, 20, 31.2 yogyā evaṃ dvijāḥ sarve śivabhaktiparāyaṇāḥ //
LiPur, 2, 55, 24.2 gurubhaktaśca puṇyātmā yogyo yogarataḥ sadā //
Matsyapurāṇa
MPur, 18, 16.2 vṛddhipūrveṣu yogyaśca gṛhasthaśca bhavettataḥ //
MPur, 48, 74.1 tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati /
MPur, 133, 11.2 jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ //
MPur, 148, 66.2 nītau kramād deśakālaripuyogyakramād idam //
Meghadūta
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Nyāyabindu
NyāBi, 1, 5.0 abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā //
Nāṭyaśāstra
NāṭŚ, 1, 40.2 yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 11, 1.0 atra jitendriyatvaṃ nāma utsarganigrahayogyatvam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
Saṃvitsiddhi
SaṃSi, 1, 17.2 dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //
Suśrutasaṃhitā
Su, Cik., 25, 43.2 patraṃ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.16 api tu yogyapratyakṣanivṛtter ayam abhāvaṃ niścinoti /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
Tantrākhyāyikā
TAkhy, 1, 373.1 duḥkham ātmā paricchettum evaṃ yogyo na veti vā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 12.1, 1.0 rūpīti viśiṣṭaṃ rūpi tena upalabdhiyogyena rūpiṇā samavāyādetāni cākṣuṣāṇi svasāmānyaviśeṣebhyaśca //
Viṣṇupurāṇa
ViPur, 1, 5, 64.2 yathā niyogayogyāni sarveṣām api so 'karot //
ViPur, 1, 11, 9.2 yogyaṃ mamaiva putrasya kim ātmā kliśyate tvayā //
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 1, 13, 28.2 vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ //
ViPur, 2, 13, 48.2 kṣattā sauvīrarājasya viṣṭiyogyam amanyata //
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 5, 23.1 spṛṣṭo yadaṃśubhirlokaḥ kriyāyogyo 'bhijāyate /
ViPur, 3, 13, 15.1 yogyāḥ sarvakriyāṇāṃ tu samānasalilāstathā /
ViPur, 3, 16, 10.2 durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva //
ViPur, 4, 1, 48.1 gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 13, 27.1 acyuto 'pi tad divyaṃ ratnam ugrasenasya bhūpater yogyam etad iti lipsāṃ cakre //
ViPur, 5, 10, 6.1 kumudaiḥ śaradambhāṃsi yogyatālakṣaṇaṃ yayuḥ /
ViPur, 5, 20, 7.3 anulepanaṃ ca dadau gātrayogyamathobhayoḥ //
ViPur, 5, 35, 14.2 tadalaṃ pāṇḍuraiśchatrairnṛpayogyairviḍambitaiḥ //
ViPur, 6, 1, 12.2 sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 41.1, 2.1 śuceḥ sattvaśuddhis tataḥ saumanasyaṃ tata aikāgryaṃ tata indriyajayas tataścātmadarśanayogyatvaṃ buddhisattvasya bhavatīty etac chaucasthairyād adhigamyata iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 235.2 ayuktaṃ śapathaṃ kurvann ayogyo yogyakarmakṛt //
YāSmṛ, 2, 261.2 vyāsiddhaṃ rājayogyaṃ ca vikrītaṃ rājagāmi tat //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.2 suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 6.1 karṇeṣu yogyaṃ navakarṇikāraṃ caleṣu nīleṣvalakeṣvaśokam /
Bhāgavatapurāṇa
BhāgPur, 11, 20, 24.2 mamārcopāsanābhir vā nānyair yogyaṃ smaren manaḥ //
Bhāratamañjarī
BhāMañj, 1, 249.2 sāpatnye vasudhāvadhvā yogyā rājñaḥ sutā hyasi //
BhāMañj, 1, 258.1 divyacakṣurviditvā tāṃ muniryogyasamāgamāt /
BhāMañj, 1, 1012.2 dhaumyo 'sti yuṣmadyogyo 'sāviti citraratho 'bravīt //
BhāMañj, 1, 1077.2 brāhmaṇānāṃ na vihito rājayogyaḥ svayaṃvaraḥ //
BhāMañj, 1, 1103.2 te samuccitya jagṛhuḥ kṣmāpayogyamupāyanam //
BhāMañj, 5, 351.2 svayogyamāsasampūrṇaṃ na gehaṃ pakkaṇaṃ hi tat //
BhāMañj, 5, 388.2 yogyaṃ duhiturālokya jāmātāramamanyata //
BhāMañj, 5, 426.2 evaṃvidhā munivadhūryogyā brahmaniketane /
BhāMañj, 6, 55.2 karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan //
BhāMañj, 6, 63.1 pātraṃ sarvajñayogyeṣu nādareṣu pṛthagjanaḥ /
BhāMañj, 7, 490.1 athavā bhārayogyasya śarīrasyāsya te paśoḥ /
BhāMañj, 8, 192.1 punaḥ saṃdhānayogyaste rādheya yadi manyase /
BhāMañj, 13, 271.1 hayaṃ rathaṃ gajaṃ vāso rājayogyaṃ tathāsanam /
BhāMañj, 13, 818.1 jñānayogyasya vedānāṃ niyamasya ca bhūbhujā /
BhāMañj, 13, 918.1 strīyogyaṃ puruṣo dhatte keśāṃśukavibhūṣaṇam /
BhāMañj, 13, 947.2 yogyā bandhuviyuktānāṃ na sahe duḥkhināṃ giraḥ //
BhāMañj, 13, 1515.1 tato nānāvidhaṃ bhojyaṃ rājayogyaṃ svayaṃ kṛtam /
BhāMañj, 14, 9.1 aśvamedhena vidhinā yātastadyogyatāmasi /
BhāMañj, 14, 138.1 vyāsājñayā tato rājño yajñayogyo mahādhanaḥ /
Garuḍapurāṇa
GarPur, 1, 88, 23.2 anuṣṭhānābhyupāyena bandhayogyāpi no hi sā //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.2 labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca //
Hitopadeśa
Hitop, 2, 75.3 puruṣaviśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca //
Hitop, 2, 150.4 tatra cāsannaprasavā ṭiṭṭibhī bhartāram āha nātha prasavayogyasthānaṃ nibhṛtam anusaṃdhīyatām /
Hitop, 2, 150.5 ṭiṭṭibho 'vadad bhārye nanv idam eva sthānaṃ prasūtiyogyam /
Hitop, 2, 150.10 parābhavaṃ paricchettuṃ yogyāyogyaṃ ca vetti yaḥ /
Kathāsaritsāgara
KSS, 1, 5, 116.2 avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu //
KSS, 3, 4, 106.1 niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
KSS, 3, 6, 23.2 tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau //
KSS, 4, 1, 78.2 śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama //
KSS, 4, 2, 111.1 ānītaḥ sa mayā devi suhṛd yogyo varastava /
KSS, 5, 2, 201.1 ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
KSS, 6, 1, 145.2 yogyabhūmāvaṭavyāṃ tanmṛgayāyāṃ ca darśaya //
Mātṛkābhedatantra
MBhT, 5, 4.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari //
MBhT, 6, 26.1 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram /
MBhT, 6, 26.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathocitam //
MBhT, 8, 16.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari //
MBhT, 8, 31.1 nirmāṇayogyaṃ tatraiva yadi syāt surasundari /
MBhT, 9, 5.1 evaṃ hi varayed devi karmayogyaṃ vicintayet /
MBhT, 9, 8.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ nivedayet //
MBhT, 11, 16.2 evaṃ hi varaṇaṃ kṛtvā karmayogyaṃ vicintayet //
MBhT, 12, 64.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 26.1 teṣu vyaktaḥ sa bhagavān idaṃ yogyeṣu siddhaye /
MṛgT, Vidyāpāda, 4, 2.1 tatrādau kevalāṇūnāṃ yogyānāṃ kurute'ṣṭakam /
MṛgT, Vidyāpāda, 4, 15.1 svāpe'pyāste bodhayan bodhayogyān rodhyān rundhan pācayankarmikarma /
MṛgT, Vidyāpāda, 4, 15.2 māyāśaktīr vyaktiyogyāḥ prakurvan paśyansarvaṃ yadyathā vastujātam //
MṛgT, Vidyāpāda, 5, 6.2 jyeṣṭhādiphalayogyānāṃ sādhikārāsu muktiṣu //
MṛgT, Vidyāpāda, 7, 17.1 so 'pi na svata eva syādapi yogyasya vastunaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 1.0 pākayogyamapi tat svayamātmānamātmanā na pācayitum īśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
Narmamālā
KṣNarm, 1, 144.2 dhigvaṇigvanitāyogyāṃ gurvīṃ kanakasūtrikām //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 159.0 na cāpratītaṃ vastvasti vyavahāre yogyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Rasahṛdayatantra
RHT, 1, 29.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
RHT, 2, 11.2 sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //
RHT, 3, 19.2 pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ //
RHT, 9, 3.2 avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ //
RHT, 18, 67.1 bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca /
Rasaprakāśasudhākara
RPSudh, 5, 4.1 śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /
Rasaratnasamuccaya
RRS, 1, 56.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
RRS, 5, 49.3 pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate //
RRS, 5, 218.2 mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //
RRS, 9, 77.1 khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ /
RRS, 11, 42.2 tadā rasāyane yogyo bhaved dravyaviśeṣataḥ //
Rasaratnākara
RRĀ, R.kh., 2, 2.6 tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //
RRĀ, Ras.kh., 7, 72.4 atitarasukhasādhyair yogarājaiḥ prasiddhaiḥ satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca /
RRĀ, V.kh., 2, 47.2 tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //
RRĀ, V.kh., 5, 1.2 nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //
RRĀ, V.kh., 8, 97.0 ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //
RRĀ, V.kh., 12, 75.1 asyaiva jāraṇāyogyo vyomasaṃskāra ucyate /
RRĀ, V.kh., 15, 1.1 garbhayogyamatha bījasādhanamanekayogato rañjane hitam /
RRĀ, V.kh., 17, 1.1 vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /
RRĀ, V.kh., 17, 56.3 dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ //
RRĀ, V.kh., 20, 111.2 mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //
Rasendracintāmaṇi
RCint, 3, 144.1 samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 8, 7.0 sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //
Rasendracūḍāmaṇi
RCūM, 14, 46.1 pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate /
RCūM, 14, 57.2 bhavedrasāyane yogyaṃ dehalohakaraṃ param //
RCūM, 14, 184.2 mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
Rasārṇava
RArṇ, 5, 26.2 ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ //
RArṇ, 6, 1.3 rasakarmaṇi yogyatve saṃskāras tasya kathyatām //
RArṇ, 7, 44.2 rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //
Rājanighaṇṭu
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Śat., 164.2 yuktyā rasāyane yogyā dehadārḍhyakarī ca sā //
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, 12, 71.2 ātape bahulāmodaṃ rājñāṃ yogyaṃ na cānyathā //
RājNigh, 13, 97.2 rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //
RājNigh, 13, 187.2 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //
RājNigh, Pānīyādivarga, 136.1 daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 28.2 yogyaṃ taṃ na samādhau pratihatabuddhīndriyaprasaram //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 7.0 trapusaṃ tiktatrapusaṃ vedyam tasya vamanayogyatvāt //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
Skandapurāṇa
SkPur, 1, 6.2 āśāsyāsanasaṃveśaṃ tadyogyaṃ samakalpayan //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 8.0 samucitasamayākṛṣṭasṛṣṭaiḥ samucito yogyaḥ samayaḥ kālastatrākṛṣṭasṛṣṭaiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 1.0 caṇḍarocīruco gharmaghṛṇipādāścintitānāṃ manorathānāmucitaṃ yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantu vā //
Tantrasāra
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
Tantrāloka
TĀ, 1, 258.1 srakṣyamāṇaviśeṣāṃśākāṅkṣāyogyasya kasyacit /
TĀ, 1, 302.1 dravyayogyatvamarcā ca bahirdvārārcanaṃ kramāt /
TĀ, 3, 127.2 tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt //
TĀ, 4, 278.2 yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ //
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
TĀ, 17, 61.2 bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet //
TĀ, 26, 6.1 tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane /
TĀ, 26, 15.2 tadyogyatāṃ samālokya vitatāvitatātmanām //
TĀ, 26, 16.1 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
Ānandakanda
ĀK, 1, 2, 224.2 namaste yogayogyāya prasīdāmaravandita //
ĀK, 1, 4, 195.1 dvandvayogyaṃ tu yadyatsyāttatsarvaṃ dhamanānmilet /
ĀK, 1, 4, 392.3 garbhadrāvaṇayogyāni bījāni śṛṇu bhairavi //
ĀK, 1, 4, 470.2 sāraṇā yogyabījāni divyāni ca surārcite //
ĀK, 1, 7, 168.2 idam abhrakasattvaṃ tu devayogyaṃ rasāyanam //
ĀK, 1, 9, 7.1 śuddhaḥ syātpārado devi yogyo yoge rasāyane /
ĀK, 1, 9, 68.1 hemābhrakāntabhajanād yogyaḥ syādvajrabhakṣaṇe /
ĀK, 1, 9, 71.1 vajrasya sevayā yogyo bhavedvajrābhrabhakṣaṇe /
ĀK, 1, 9, 82.2 kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ //
ĀK, 1, 14, 47.2 yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane //
ĀK, 1, 17, 4.1 yogyaṃ rasāyanārhāṇāṃ brūhi deva kṛpānidhe /
ĀK, 1, 17, 5.2 śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram /
ĀK, 1, 23, 52.2 mṛto bhavati sūtendro yogyo roge rasāyane //
ĀK, 1, 26, 2.2 khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
ĀK, 2, 2, 21.2 saptavāraṃ tataḥ karmayogyaṃ hema bhaved dhruvam //
ĀK, 2, 8, 150.3 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ //
Āryāsaptaśatī
Āsapt, 2, 210.1 guṇa ākarṣaṇayogyo dhanuṣa ivaiko 'pi lakṣalābhāya /
Āsapt, 2, 417.1 bhramayasi guṇamayi kaṇṭhagrahayogyānātmamandiropānte /
Āsapt, 2, 432.1 mahatoḥ suvṛttayoḥ sakhi hṛdayagrahayogyayoḥ samucchritayoḥ /
Āsapt, 2, 565.1 sā divasayogyakṛtyavyapadeśā kevalaṃ gṛhiṇī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
ĀVDīp zu Ca, Sū., 27, 34.2, 2.0 sūpyaṃ sūpayogyaṃ śamīdhānyaṃ tatrottamaḥ sūpyottamaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 83.2, 5.0 sarve bhāvā iti sarve bhūtadharmā darśanayogyāḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Cik., 2, 2, 31.2, 1.0 atra yogyam iti vṛṣyaprayogasamartham //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 2.0 bahis tadyogyanīlādidehādiviṣayonmukham //
Śyainikaśāstra
Śyainikaśāstra, 4, 60.1 jñātvā niyojanaṃ yogye tathāyogyānnivartanam /
Śyainikaśāstra, 6, 8.2 nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 293.1 śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 31.0 anena tat kṣaṇena bhakṣaṇayogyaṃ bhavati ardhagandhakaṃ tāmraparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 17.0 svarasaparimāṇam atra dravyabhāvanāyogyaṃ deyam //
Abhinavacintāmaṇi
ACint, 1, 116.2 sā śuddhā śobhanāsyā varamṛgatanujā rājayogyā prasiddhā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 29.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 59.1 kāmadhenur iyaṃ rājño mama yogyā munīśvara /
GokPurS, 10, 17.2 śivarātrau puṇyadine pūjāyogyā babhūva sā //
Haribhaktivilāsa
HBhVil, 5, 295.2 vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 68.2 mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret //
Janmamaraṇavicāra
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
Kokilasaṃdeśa
KokSam, 1, 71.1 sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 2.0 ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca //
MuA zu RHT, 1, 14.2, 4.0 tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti //
MuA zu RHT, 2, 4.2, 10.0 tallakṣaṇaṃ tu khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ //
MuA zu RHT, 2, 4.2, 12.0 khalvayogyaśilālakṣaṇaṃ prasaṅgād uktam //
MuA zu RHT, 3, 4.2, 8.0 tasyābhrajāraṇāyogyasya rasasya cāraṇe kevalakavalane ete proktāḥ //
MuA zu RHT, 3, 9.2, 22.0 iti rajatakarmaṇi yogyaṃ grāhyam //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 9, 1.2, 6.0 tadbījaṃ dvividhaṃ dviprakāraṃ pītasitaṃ ekaṃ pītaṃ aparaṃ sitaṃ śvetaṃ svarṇarūpyakriyāyogyam ityarthaḥ //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 18, 67.2, 10.0 evaṃ kṛte sati akṣīṇaṃ akṣayaṃ divyaṃ pravaraṃ devayogyaṃ devā indrādayastadyogyaṃ kanakaṃ bhavati //
MuA zu RHT, 19, 27.2, 2.0 abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 72.2, 2.0 grāsasya grāsayogyasya svarṇāderityarthaṃ cāraṇaṃ rasāntaḥ kṣepaṇaṃ garbhe drāvaṇaṃ rasāntaḥ taralībhavanaṃ jāraṇaṃ viḍayantrādiyogena dravībhūtagrāsasya pākaḥ //
RRSBoṬ zu RRS, 9, 78.3, 1.0 khallayantramāha khallayogyeti //
RRSBoṬ zu RRS, 10, 14.3, 3.0 dugdhaṃ ca mardanayogyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 65.3, 2.0 sthūlamūṣodare praveśayogyām ādyantamadhyabhāgeṣu tatsamavartulāṃ laghumūṣāṃ kuryāt //
RRSṬīkā zu RRS, 9, 73.2, 15.0 yathāyogyair māraṇayogyair uparasair hiṅgūlarasakamākṣikādibhir api dhūpayet //
RRSṬīkā zu RRS, 9, 78.3, 1.0 atha khalvasaṃjñāyogyā sā śilā syāt //
RRSṬīkā zu RRS, 9, 78.3, 3.0 sā khalvayogyeti pūrvatra saṃbandhaḥ //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 6.2 arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 72, 44.2 brāhmaṇaiśca sadā yogyair vedapāṭhakacintakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 9.2 yogye dvijottame deyā yogyā dhenuḥ sakāñcanā //
SkPur (Rkh), Revākhaṇḍa, 73, 9.2 yogye dvijottame deyā yogyā dhenuḥ sakāñcanā //
SkPur (Rkh), Revākhaṇḍa, 90, 84.2 śrāddhaṃ ca brāhmaṇaistatra yogyaiḥ pāṇḍava mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 108.1 vimānamuttamaṃ yogyaṃ maṇiratnavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 95, 18.1 yogyaiśca brāhmaṇair rājankulīnairvedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 21.1 tasmātsarvaprayatnena yogyaṃ vipraṃ samāśrayet /
SkPur (Rkh), Revākhaṇḍa, 103, 183.1 śrāddhe dāne vrate yogyān brāhmaṇān pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 103, 190.1 caturbhirbrāhmaṇaiḥ śastaṃ dvābhyāṃ yogyaiśca kārayet /
SkPur (Rkh), Revākhaṇḍa, 189, 21.1 dhenuṃ dadyāddvije yogye sarvābharaṇabhūṣitām /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 55.1 ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ /
Tarkasaṃgraha, 1, 55.3 arthābādho yogyatā /
Tarkasaṃgraha, 1, 56.3 agninā siñced iti na pramāṇaṃ yogyatāvirahāt /
Yogaratnākara
YRā, Dh., 358.0 śudhyatyevaṃ viṣaṃ sevyaṃ yogyaṃ bhavati cārtijit //