Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 3.1 ekādaśa sahasrāṇi yojanānāṃ samucchritam /
MBh, 1, 17, 7.6 trayodaśasahasrāṇi yojanāni samantataḥ //
MBh, 1, 25, 24.1 ṣaḍ ucchrito yojanāni gajastad dviguṇāyataḥ /
MBh, 1, 25, 24.2 kūrmastriyojanotsedho daśayojanamaṇḍalaḥ //
MBh, 1, 25, 30.4 sahasrayojanotsedho bahuśākhāsamanvitaḥ /
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 26, 20.1 tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ /
MBh, 1, 47, 22.3 krośayojanamātrā hi gokarṇasya pramāṇataḥ /
MBh, 1, 52, 21.2 yojanāyāmavistārā dviyojanasamāyatāḥ /
MBh, 1, 52, 21.2 yojanāyāmavistārā dviyojanasamāyatāḥ /
MBh, 1, 52, 21.3 pañcayojanavistārā daśadvādaśasaṃkhyayā //
MBh, 1, 57, 67.2 tasyāstu yojanād gandham ājighranti narā bhuvi //
MBh, 1, 57, 75.4 tasyāstu yojanād gandham ājighranti narā bhuvi /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 1, 63, 14.2 nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam /
MBh, 1, 64, 1.4 vanam ālokayāmāsa nagarād yojanadvaye /
MBh, 1, 68, 11.24 dvitīyayojane viprāḥ pratiṣṭhānaṃ pratiṣṭhitam /
MBh, 1, 84, 14.1 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāyatām /
MBh, 1, 136, 18.3 bilena yojanaṃ dūraṃ gatvā siddhapade śubhe /
MBh, 1, 138, 8.10 rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam /
MBh, 1, 141, 22.13 tad vanaṃ paritaḥ pañca yojanaṃ nirmahīruham /
MBh, 1, 162, 16.3 yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ //
MBh, 1, 162, 18.6 yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā /
MBh, 1, 165, 40.1 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam /
MBh, 1, 178, 17.42 sa papāta mahīṃ raṅgād ardhayojanadūrataḥ /
MBh, 1, 212, 1.218 saptayojanavistāra āyato daśayojanam /
MBh, 1, 212, 1.218 saptayojanavistāra āyato daśayojanam /
MBh, 2, 2, 19.3 yojanārdham atho gatvā kṛṣṇaḥ parapuraṃjayaḥ /
MBh, 2, 7, 2.1 vistīrṇā yojanaśataṃ śatam adhyardham āyatā /
MBh, 2, 7, 2.2 vaihāyasī kāmagamā pañcayojanam ucchritā //
MBh, 2, 8, 2.1 taijasī sā sabhā rājan babhūva śatayojanā /
MBh, 2, 10, 1.2 sabhā vaiśravaṇī rājañ śatayojanam āyatā /
MBh, 2, 10, 1.3 vistīrṇā saptatiścaiva yojanāni sitaprabhā //
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 13, 54.2 yojanānte śatadvāraṃ vikramakramatoraṇam /
MBh, 2, 17, 24.10 ekonayojanaśate sā papāta gadā śubhā /
MBh, 2, 22, 21.2 yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ //
MBh, 3, 70, 5.2 yojanaṃ samatikrānto na sa śakyas tvayā punaḥ //
MBh, 3, 71, 24.2 adhikaṃ yojanaśataṃ tasyāgamanakāraṇam //
MBh, 3, 72, 9.1 śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ /
MBh, 3, 75, 5.2 samartho yojanaśataṃ gantum aśvair narādhipa //
MBh, 3, 80, 115.1 ardhayojanavistārāṃ pañcayojanam āyatām /
MBh, 3, 80, 115.1 ardhayojanavistārāṃ pañcayojanam āyatām /
MBh, 3, 111, 11.2 mamāśramaḥ kāśyapaputra ramyas triyojanaṃ śailam imaṃ pareṇa /
MBh, 3, 114, 16.2 triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira /
MBh, 3, 124, 21.1 catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam /
MBh, 3, 124, 21.2 itare tvasya daśanā babhūvur daśayojanāḥ /
MBh, 3, 129, 22.1 vedī prajāpater eṣā samantāt pañcayojanā /
MBh, 3, 140, 10.1 kailāsaḥ parvato rājan ṣaḍyojanaśatānyuta /
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 147, 12.1 rāmapatnīkṛte yena śatayojanam āyataḥ /
MBh, 3, 147, 34.2 śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ //
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 3, 186, 63.1 tato yojanaviṃśānāṃ sahasrāṇi śatāni ca /
MBh, 3, 193, 15.2 bahuyojanavistīrṇo bahuyojanam āyataḥ //
MBh, 3, 193, 15.2 bahuyojanavistīrṇo bahuyojanam āyataḥ //
MBh, 3, 194, 14.2 bahuyojanavistīrṇe bahuyojanam āyate //
MBh, 3, 194, 14.2 bahuyojanavistīrṇe bahuyojanam āyate //
MBh, 3, 247, 8.1 trayastriṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ /
MBh, 3, 266, 38.1 praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām /
MBh, 3, 266, 57.3 śatayojanavistīrṇaṃ nihatya jalarākṣasīm //
MBh, 3, 267, 27.1 śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ /
MBh, 3, 267, 44.2 daśayojanavistāram āyataṃ śatayojanam //
MBh, 3, 267, 44.2 daśayojanavistāram āyataṃ śatayojanam //
MBh, 4, 9, 10.2 na me 'styaviditaṃ kiṃcit samantād daśayojanam //
MBh, 5, 8, 2.1 tasya senāniveśo 'bhūd adhyardham iva yojanam /
MBh, 5, 14, 6.1 samudraṃ ca samāsādya bahuyojanavistṛtam /
MBh, 5, 14, 7.2 śatayojanavistīrṇaṃ tāvad evāyataṃ śubham //
MBh, 5, 55, 9.1 sarvā diśo yojanamātram antaraṃ sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ /
MBh, 5, 84, 12.1 ekenāpi patatyahnā yojanāni caturdaśa /
MBh, 5, 140, 5.1 na sajjate śailavanaspatibhya ūrdhvaṃ tiryag yojanamātrarūpaḥ /
MBh, 5, 196, 15.1 pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram /
MBh, 6, 1, 9.1 ekasthāḥ sarvavarṇāste maṇḍalaṃ bahuyojanam /
MBh, 6, 7, 4.2 teṣām antaraviṣkambho yojanāni sahasraśaḥ //
MBh, 6, 7, 9.2 yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ //
MBh, 6, 7, 10.1 uccaiśca caturāśītir yojanānāṃ mahīpate /
MBh, 6, 8, 14.2 dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ //
MBh, 6, 8, 20.1 yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha /
MBh, 6, 8, 27.2 yojanānāṃ sahasrāṇi pañcāśanmālyavān sthitaḥ //
MBh, 6, 12, 5.1 aṣṭādaśa sahasrāṇi yojanānāṃ viśāṃ pate /
MBh, 6, 12, 22.1 teṣāṃ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ /
MBh, 6, 13, 40.2 yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai //
MBh, 7, 87, 12.1 itastriyojanaṃ manye tam adhvānaṃ viśāṃ pate /
MBh, 7, 87, 13.1 triyojanagatasyāpi tasya yāsyāmyahaṃ padam /
MBh, 8, 24, 16.1 ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam /
MBh, 8, 28, 23.2 śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā //
MBh, 9, 4, 48.2 ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ //
MBh, 12, 29, 85.1 hairaṇyān yojanotsedhān āyatān daśayojanam /
MBh, 12, 29, 85.1 hairaṇyān yojanotsedhān āyatān daśayojanam /
MBh, 12, 59, 66.2 āhārayojanaṃ caiva nityam āstikyam eva ca //
MBh, 12, 107, 12.2 tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam /
MBh, 12, 113, 6.3 yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho //
MBh, 12, 113, 9.1 sa kadācit prasāryaivaṃ tāṃ grīvāṃ śatayojanām /
MBh, 12, 160, 32.1 śatayojanavistāre maṇimuktācayācite /
MBh, 12, 164, 15.1 itastriyojanaṃ gatvā rākṣasādhipatir mahān /
MBh, 12, 271, 31.1 vāpyaḥ punar yojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ /
MBh, 12, 271, 31.2 āyāmataḥ pañcaśatāśca sarvāḥ pratyekaśo yojanataḥ pravṛddhāḥ //
MBh, 12, 272, 8.1 yojanānāṃ śatānyūrdhvaṃ pañcocchritam ariṃdama /
MBh, 12, 314, 20.2 daśayojanavistāram agnijvālāsamāvṛtam //
MBh, 12, 320, 9.1 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata /
MBh, 12, 322, 8.2 meroḥ sahasraiḥ sa hi yojanānāṃ dvātriṃśatordhvaṃ kavibhir niruktaḥ //
MBh, 13, 70, 14.2 vaivasvatīṃ prāpya sabhām apaśyaṃ sahasraśo yojanahaimabhaumām //
MBh, 13, 106, 32.1 niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām /
MBh, 13, 140, 19.2 vikṣobhayantaḥ salilam utthitāḥ śatayojanam //
MBh, 13, 141, 24.1 tasya dantasahasraṃ tu babhūva śatayojanam /
MBh, 13, 141, 24.2 dviyojanaśatāstasya daṃṣṭrāḥ paramadāruṇāḥ /
MBh, 14, 9, 34.2 sahasraṃ dantānāṃ śatayojanānāṃ sutīkṣṇānāṃ ghorarūpaṃ babhūva //
MBh, 14, 9, 35.1 vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām /
MBh, 14, 57, 29.1 ito hi nāgaloko vai yojanāni sahasraśaḥ /
MBh, 14, 57, 36.2 pañcayojanavistāram āyataṃ śatayojanam //
MBh, 14, 57, 36.2 pañcayojanavistāram āyataṃ śatayojanam //