Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 15.1 śatayojananimneṣu pañcakūpeṣu saṃsthitaḥ /
ĀK, 1, 5, 51.1 tenāśrāntagatir devi yojanānāṃ śataṃ vrajet /
ĀK, 1, 11, 29.2 ardhayojanavistīrṇahemakiṅkiṇimaṇḍitam //
ĀK, 1, 12, 41.1 tripurāntakadevasya paścime'rdhārdhayojane /
ĀK, 1, 12, 52.2 ekayojanamātre tu tasyā dakṣiṇabhāgataḥ //
ĀK, 1, 12, 95.2 triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ //
ĀK, 1, 12, 96.1 kadalīkānanaṃ tatra dṛśyate pañcayojanam /
ĀK, 1, 12, 108.1 vrajedudīcīdigbhāge tatsaro yojanārdhake /
ĀK, 1, 12, 113.2 sarasastasya bhāge ca paścime yojanaṃ vrajet //
ĀK, 1, 12, 170.1 tasya yojanamātre ca dakṣiṇe cāmareśvaraḥ /
ĀK, 1, 12, 184.1 dviyojane maheśasya dakṣiṇe caṇḍikā sthitā /
ĀK, 1, 12, 189.2 tasya dakṣiṇadigbhāge rājamārge dviyojane //
ĀK, 1, 15, 463.1 śatayojanaparyantaṃ dinenaikena gacchati /
ĀK, 1, 23, 350.2 lakṣayojanato devi sā jñeyā sthalapadminī //
ĀK, 1, 23, 458.2 yojanānāṃ śataṃ gatvā punareva nivartate //
ĀK, 1, 23, 489.1 tasya paścimato devi yojanadvitaye punaḥ /
ĀK, 2, 9, 30.2 lakṣayojanato devi sā jñeyā sthalapadminī //