Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Śvetāśvataropaniṣad
Liṅgapurāṇa
Rasārṇava
Tantrāloka
Ānandakanda
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Cik., 3, 271.2 śītajvaraṃ jayantyāśu saṃsargabalayojanāt //
Lalitavistara
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
Mahābhārata
MBh, 1, 57, 67.2 tasyāstu yojanād gandham ājighranti narā bhuvi //
MBh, 1, 57, 75.4 tasyāstu yojanād gandham ājighranti narā bhuvi /
MBh, 1, 57, 75.12 apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau /
MBh, 2, 13, 54.1 triyojanāyataṃ sadma triskandhaṃ yojanād adhi /
MBh, 2, 22, 21.2 yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ //
MBh, 12, 271, 31.2 āyāmataḥ pañcaśatāśca sarvāḥ pratyekaśo yojanataḥ pravṛddhāḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 10.2 tasyābhidhyānād yojanāt tattvabhāvād bhūyaś cānte viśvamāyānivṛttiḥ //
Liṅgapurāṇa
LiPur, 1, 57, 13.2 viṣkambhānmaṇḍalāccaiva yojanācca pramāṇataḥ //
Rasārṇava
RArṇ, 12, 124.3 lakṣayojanato devi sā jñeyā sthalapadminī //
Tantrāloka
TĀ, 8, 123.2 pañcāśadyojanādūrdhvaṃ tasmādūrdhvaṃ śatena tu //
TĀ, 16, 35.1 yojitaḥ kāraṇatyāgakrameṇa śivayojanāt /
Ānandakanda
ĀK, 1, 23, 350.2 lakṣayojanato devi sā jñeyā sthalapadminī //
ĀK, 2, 9, 30.2 lakṣayojanato devi sā jñeyā sthalapadminī //
Rasataraṅgiṇī
RTar, 3, 45.1 mūṣāgarbhe tuṣāpūrṇe sthūle bhāṇḍe'gniyojanāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 64.2 tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 227, 66.2 apyarvāgyojanātpārtha dadyātkṛcchraphalaṃ nṛṇām //
Uḍḍāmareśvaratantra
UḍḍT, 9, 39.4 yadi bhaginī bhavati tadā śatayojanād uttamāṃ striyam ānīya dadāti /