Occurrences

Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Lalitavistara
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Laṅkāvatārasūtra
Narmamālā
Rasaratnākara
Tantrāloka
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakibrāhmaṇa
KauṣB, 8, 4, 10.0 śatayojane ha vā eṣa hitas tapati //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 9, 8.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 9.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 10.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 11.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 12.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 13.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 14.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 15.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 16.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
MS, 2, 9, 9, 17.2 teṣāṃ sahasrayojane 'va dhanvāni tanmasi //
Lalitavistara
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
Rāmāyaṇa
Rām, Bā, 23, 27.1 seyaṃ panthānam āvārya vasaty atyardhayojane /
Rām, Ār, 3, 22.2 adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ //
Rām, Ār, 12, 13.1 ito dviyojane tāta bahumūlaphalodakaḥ /
Rām, Yu, 18, 18.1 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 2.1 arśobhagandarādīnāṃ śastrakṣārāgniyojane /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 353.1 itaś ca pāṇḍyamathurā grāmān mṛduni yojane /
BKŚS, 21, 2.1 ekadā gomukhenoktaṃ yojane grāmakād itaḥ /
Harivaṃśa
HV, 29, 16.1 kṣīṇāṃ javena hṛdayām adhvanaḥ śatayojane /
Laṅkāvatārasūtra
LAS, 2, 74.1 haste dhanuḥkrame krośe yojane hyardhayojane /
LAS, 2, 74.1 haste dhanuḥkrame krośe yojane hyardhayojane /
Narmamālā
KṣNarm, 1, 118.1 yogī haraṇacintāsu prayogī bhūrjayojane /
Rasaratnākara
RRĀ, Ras.kh., 8, 174.1 tasya dakṣiṇadigbhāge jalamārge'rdhayojane /
Tantrāloka
TĀ, 16, 138.2 mantrādhvano 'pyeṣa eva vidhirvinyāsayojane //
Ānandakanda
ĀK, 1, 12, 41.1 tripurāntakadevasya paścime'rdhārdhayojane /
ĀK, 1, 12, 184.1 dviyojane maheśasya dakṣiṇe caṇḍikā sthitā /
ĀK, 1, 12, 189.2 tasya dakṣiṇadigbhāge rājamārge dviyojane //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 64.1 dviyojane tīrthayātrā kṛcchram ekaṃ prakalpitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 44.2 yojane yojane tasya prāyaścittaṃ vidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 44.2 yojane yojane tasya prāyaścittaṃ vidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 50.2 yojane yojane gatvā caturviṃśatiyojanam /
SkPur (Rkh), Revākhaṇḍa, 227, 50.2 yojane yojane gatvā caturviṃśatiyojanam /