Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Narmamālā
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 19, 1.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
AVP, 4, 19, 7.4 āre asya yojanaṃ hariṣṭhā madhu tvā madhulā karat //
Atharvaveda (Śaunaka)
AVŚ, 6, 131, 3.1 yad dhāvasi triyojanaṃ pañcayojanam āśvinam /
AVŚ, 6, 131, 3.1 yad dhāvasi triyojanaṃ pañcayojanam āśvinam /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 14.1 ud yojanam antaryāmam īṣāṃ khṛgalyaṃ śavam /
Āpastambadharmasūtra
ĀpDhS, 2, 26, 6.0 sarvato yojanaṃ nagaraṃ taskarebhyo rakṣyam //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 4.1 ud yojanam antaryāmam īṣāṃ khagalyaṃ śapham /
Ṛgveda
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 13.2 sarvāsām agrabhaṃ nāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 5, 54, 5.1 tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam /
ṚV, 9, 7, 1.2 vidānā asya yojanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 74.0 yojanaṃ gacchati //
Lalitavistara
LalVis, 3, 7.4 tasya khalu punarmaṇiratnasyābhayā sarvāvantaṃ caturaṅgabalakāyamavabhāsena sphuṭībhavati sāmantena yojanam /
LalVis, 3, 9.2 sa tena divyacakṣuṣā sāmantena yojanaṃ sasvāmikāni nidhānāni paśyati asvāmikāni nidhānāni paśyati /
LalVis, 14, 4.10 teṣāṃ cārdhayojanaṃ śabdo gacchati sma /
Mahābhārata
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 63, 14.2 nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam /
MBh, 1, 136, 18.3 bilena yojanaṃ dūraṃ gatvā siddhapade śubhe /
MBh, 1, 138, 8.10 rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam /
MBh, 1, 141, 22.13 tad vanaṃ paritaḥ pañca yojanaṃ nirmahīruham /
MBh, 1, 165, 40.1 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam /
MBh, 1, 212, 1.218 saptayojanavistāra āyato daśayojanam /
MBh, 2, 7, 2.2 vaihāyasī kāmagamā pañcayojanam ucchritā //
MBh, 2, 10, 1.2 sabhā vaiśravaṇī rājañ śatayojanam āyatā /
MBh, 3, 70, 5.2 yojanaṃ samatikrānto na sa śakyas tvayā punaḥ //
MBh, 3, 80, 115.1 ardhayojanavistārāṃ pañcayojanam āyatām /
MBh, 3, 147, 12.1 rāmapatnīkṛte yena śatayojanam āyataḥ /
MBh, 3, 185, 17.1 dviyojanāyatā vāpī vistṛtā cāpi yojanam /
MBh, 3, 193, 15.2 bahuyojanavistīrṇo bahuyojanam āyataḥ //
MBh, 3, 194, 14.2 bahuyojanavistīrṇe bahuyojanam āyate //
MBh, 3, 266, 38.1 praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām /
MBh, 3, 267, 44.2 daśayojanavistāram āyataṃ śatayojanam //
MBh, 5, 196, 15.1 pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram /
MBh, 6, 1, 9.1 ekasthāḥ sarvavarṇāste maṇḍalaṃ bahuyojanam /
MBh, 8, 28, 23.2 śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā //
MBh, 12, 29, 85.1 hairaṇyān yojanotsedhān āyatān daśayojanam /
MBh, 12, 107, 12.2 tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam /
MBh, 12, 164, 15.1 itastriyojanaṃ gatvā rākṣasādhipatir mahān /
MBh, 13, 140, 19.2 vikṣobhayantaḥ salilam utthitāḥ śatayojanam //
MBh, 14, 57, 36.2 pañcayojanavistāram āyataṃ śatayojanam //
Manusmṛti
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
Rāmāyaṇa
Rām, Bā, 38, 14.1 ekaikaṃ yojanaṃ putrā vistāram abhigacchata /
Rām, Ay, 85, 26.1 babhūva hi samā bhūmiḥ samantāt pañcayojanam /
Rām, Ay, 91, 16.1 adhyardham ikṣvākucamūr yojanaṃ parvatasya sā /
Rām, Ār, 10, 40.1 tatrāgastyāśramapadaṃ gatvā yojanam antaram /
Rām, Ār, 33, 28.1 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ /
Rām, Ār, 65, 19.1 ghorau bhujau vikurvāṇam ubhau yojanam āyatau /
Rām, Ār, 67, 13.1 evam uktas tu me śakro bāhū yojanam āyatau /
Rām, Ki, 11, 40.2 cikṣepa vegavān vālī vegenaikena yojanam //
Rām, Ki, 39, 49.1 tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā /
Rām, Ki, 40, 24.1 dvīpas tasyāpare pāre śatayojanam āyataḥ /
Rām, Ki, 49, 16.2 anyonyaṃ sampariṣvajya jagmur yojanam antaram //
Rām, Ki, 58, 7.1 aham asmin girau durge bahuyojanam āyate /
Rām, Ki, 64, 3.1 ābabhāṣe gajastatra plaveyaṃ daśayojanam /
Rām, Su, 1, 69.1 daśayojanavistīrṇā triṃśadyojanam āyatā /
Rām, Su, 1, 144.1 ityuktvā surasāṃ kruddho daśayojanam āyataḥ /
Rām, Su, 1, 145.1 taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam /
Rām, Su, 1, 145.2 cakāra surasāpyāsyaṃ viṃśadyojanam āyatam //
Rām, Su, 1, 146.1 hanumāṃstu tataḥ kruddhastriṃśadyojanam āyataḥ /
Rām, Su, 1, 147.2 cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam //
Rām, Su, 1, 149.2 cakāra surasā vaktraṃ śatayojanam āyatam //
Rām, Su, 2, 4.2 kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam //
Rām, Su, 7, 2.1 ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat /
Rām, Su, 36, 3.2 mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam //
Rām, Su, 49, 14.2 sītāyāstu kṛte tūrṇaṃ śatayojanam āyatam /
Rām, Su, 54, 26.1 daśayojanavistārastriṃśadyojanam ucchritaḥ /
Rām, Su, 56, 28.1 evam uktaḥ surasayā daśayojanam āyataḥ /
Rām, Su, 63, 8.1 samudraṃ laṅghayitvāhaṃ śatayojanam āyatam /
Rām, Yu, 15, 20.1 daśayojanavistīrṇaṃ śatayojanam āyatam /
Rām, Yu, 18, 18.2 ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam //
Rām, Yu, 62, 23.2 svano jvalanataptasya śuśruve daśayojanam //
Rām, Utt, 11, 38.2 śūnyā sā nagarī laṅkā triṃśadyojanam āyatā /
Rām, Utt, 13, 4.1 vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam /
Rām, Utt, 68, 4.1 tasyāraṇyasya madhye tu saro yojanam āyatam /
Rām, Utt, 100, 1.1 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām /
Agnipurāṇa
AgniPur, 8, 2.2 pādena dundubheḥ kāyaṃ cikṣepa daśayojanaṃ //
Divyāvadāna
Divyāv, 1, 486.0 yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena //
Divyāv, 8, 191.0 yojanaṃ gatvā dvitīye āvarte unmajjate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Divyāv, 8, 232.0 yadā svapiti tadā asya yojanaṃ sāmantakena lālāsya spharitvā tiṣṭhati yadā jāgarti alpāsya lālā bhavati //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Kāmasūtra
KāSū, 2, 8, 11.3 tato yantrayojanam //
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
Kūrmapurāṇa
KūPur, 1, 15, 131.2 daityendreṇātibalinā kṣiptāste śatayojanam //
KūPur, 2, 32, 51.2 mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
Liṅgapurāṇa
LiPur, 1, 17, 41.1 daśayojanavistīrṇaṃ śatayojanamāyatam /
LiPur, 1, 53, 41.2 koṭiyojanamākramya maharloko dhruvāddhruvaḥ //
LiPur, 1, 92, 100.1 yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam /
LiPur, 1, 97, 29.2 saratho bhagavānindraḥ kṣiptaś ca śatayojanam //
LiPur, 1, 98, 168.1 dadāha tejastacchaṃbhoḥ prāntaṃ vai śatayojanam /
LiPur, 1, 101, 13.1 sarathaṃ viṣṇumādāya cikṣepa śatayojanam /
Matsyapurāṇa
MPur, 118, 66.1 himapāto na tatrāsti samantāt pañcayojanam /
MPur, 163, 77.2 vidyutvānsarvataḥ śrīmānāyataḥ śatayojanam //
Viṣṇupurāṇa
ViPur, 4, 4, 18.1 tatas tattanayāś cāśvakhuragatinirbandhenāvanīm ekaiko yojanaṃ cakhnuḥ //
ViPur, 5, 29, 16.1 prāgjyotiṣapurasyāsīt samantācchatayojanam /
ViPur, 5, 31, 11.2 vāsyate yasya puṣpotthagandhenorvī triyojanam //
Bhāratamañjarī
BhāMañj, 13, 1765.1 rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam /
Kṛṣiparāśara
KṛṣiPar, 1, 26.2 śatayojanavistīrṇaṃ triṃśadyojanamucchritam /
Narmamālā
KṣNarm, 1, 130.2 khala..sya gṛhaṃ gatvā vidadhe bhūrjayojanam //
Rasendracūḍāmaṇi
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
Tantrāloka
TĀ, 8, 22.2 kālāgnerbhuvanaṃ cordhve koṭiyojanamucchritam //
TĀ, 8, 165.2 ata ūrdhvaṃ kaṭāho 'ṇḍe sa ghanaḥ koṭiyojanam //
TĀ, 8, 179.1 mā bhūdaṇḍatvamityāhuranye bhedakayojanam /
TĀ, 16, 52.1 parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
Ānandakanda
ĀK, 1, 12, 95.2 triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ //
ĀK, 1, 12, 113.2 sarasastasya bhāge ca paścime yojanaṃ vrajet //
Mugdhāvabodhinī
MuA zu RHT, 7, 9.2, 1.0 rase viḍayojanamāha biḍamityādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 70.1 daśayojanavistīrṇaṃ śatayojanam āyatam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 16.1 vistareṇa tu rājendra ardhayojanamāyatā /
SkPur (Rkh), Revākhaṇḍa, 26, 57.1 evamuktvā gato bhūpa śatayojanamāyatam /
SkPur (Rkh), Revākhaṇḍa, 227, 50.2 yojane yojane gatvā caturviṃśatiyojanam /