Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Ayurvedarasāyana
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Rasataraṅgiṇī

Carakasaṃhitā
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 26, 31.2 parāparatve yuktiśca yojanā yā tu yujyate //
Ca, Indr., 12, 82.1 dravyāṇāṃ tatra yogyānāṃ yojanā siddhireva ca /
Mahābhārata
MBh, 1, 25, 24.2 kūrmastriyojanotsedho daśayojanamaṇḍalaḥ //
MBh, 3, 266, 44.1 anekaśatavistīrṇaṃ yojanānāṃ mahodadhim /
MBh, 14, 57, 33.2 dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ //
Rāmāyaṇa
Rām, Bā, 1, 51.2 pādāṅguṣṭhena cikṣepa sampūrṇaṃ daśayojanam //
Rām, Bā, 5, 7.1 āyatā daśa ca dve ca yojanāni mahāpurī /
Rām, Bā, 21, 9.1 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe /
Rām, Bā, 38, 17.2 yojanāyām avistāram ekaiko dharaṇītalam //
Rām, Ki, 11, 49.3 tolayitvā mahābāhuś cikṣepa daśayojanam //
Rām, Ki, 39, 51.1 tatra yojanavistāram ucchritaṃ daśayojanam /
Rām, Ki, 64, 6.2 yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ //
Rām, Ki, 65, 20.1 śatāni trīṇi gatvātha yojanānāṃ mahākape /
Rām, Yu, 111, 18.2 atra yojanabāhuśca kabandho nihato mayā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 7.1 jīrṇāntikaṃ cottamayā mātrayā yojanādvayam /
Bodhicaryāvatāra
BoCA, 2, 58.2 kimu yojanasāhasre prapāte dīrghakālike //
Kāmasūtra
KāSū, 2, 4, 10.1 hrasvāni karmasahiṣṇūni vikalpayojanāsu ca svecchāpātīni dākṣiṇātyānām //
KāSū, 2, 8, 1.2 svābhiprāyād vā vikalpayojanārthinī nāyakakutūhalād vā //
KāSū, 2, 8, 9.1 gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam //
Kāvyālaṃkāra
KāvyAl, 5, 6.2 kalpanāṃ nāma jātyādiyojanāṃ pratijānate //
Kūrmapurāṇa
KūPur, 1, 44, 1.2 caturdaśasahasrāṇi yojanānāṃ mahāpurī /
KūPur, 2, 44, 69.2 mohāyāśeṣabhūtānāṃ vāsudevena yojanam //
Liṅgapurāṇa
LiPur, 1, 49, 33.1 nyagrodho vipulaskandho 'nekayojanamaṇḍalaḥ /
LiPur, 1, 51, 7.1 ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam /
Matsyapurāṇa
MPur, 11, 46.2 strītvameṣyati tatsarvaṃ daśayojanamaṇḍale //
MPur, 61, 12.1 asya yojanamātre'pi jīvakoṭiśatāni ca /
MPur, 123, 15.2 ūrdhvaṃ sa vai caturviṃśadyojanānāṃ mahābalaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 19.1 anātmavidbhiradhyastāṃ paṅktiṃ yojanamāyatām /
Viṣṇupurāṇa
ViPur, 2, 2, 29.1 caturdaśasahasrāṇi yojanānāṃ mahāpurī /
Abhidhānacintāmaṇi
AbhCint, 1, 58.2 kṣetre sthitiryojanamātrake 'pi nṛdevatiryagjanakoṭikoṭeḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 3.0 kutaḥ nānārthayogayor vaśād arthaḥ prayojanam yogo yojanā nānāvidhāv arthayogau nānārthayogau tayoḥ //
Garuḍapurāṇa
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
Kathāsaritsāgara
KSS, 1, 1, 11.2 kathārasāvighātena kāvyāṃśasya ca yojanā //
Mātṛkābhedatantra
MBhT, 11, 23.2 kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret //
Rasaratnākara
RRĀ, Ras.kh., 8, 96.1 saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam /
RRĀ, Ras.kh., 8, 99.1 tatsaraḥpaścimabhāge gacchedyojanamātrakam /
Skandapurāṇa
SkPur, 6, 5.3 papāta sā ca vistīrṇā yojanārdhaśataṃ tadā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 21.0 evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā //
Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
Tantrāloka
TĀ, 1, 109.1 tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam /
TĀ, 3, 289.1 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
TĀ, 6, 194.2 atrāpānodaye prāgvatṣaṣṭyabdodayayojanām //
TĀ, 8, 96.2 bhuktaistairnavadhā tasmāllakṣayojanamātrakāt //
TĀ, 9, 36.2 kumbhakārasya yā saṃvit cakradaṇḍādiyojane //
TĀ, 16, 59.1 vyādhicchedauṣadhatapoyojanātra nidarśanam /
TĀ, 16, 62.1 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
TĀ, 19, 48.2 yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām //
TĀ, 20, 7.1 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
Ānandakanda
ĀK, 1, 12, 39.1 tripurāntasya pūrvasyāṃ diśi yojanamātrake /
ĀK, 1, 12, 110.2 sarodakṣiṇadigbhāge gacchedyojanapādakam //
ĀK, 1, 12, 127.1 tatraiva sarasaḥ pūrvabhāge yojanamātrake /
ĀK, 1, 15, 201.2 evaṃ ca raktacitrasya yojanā ca phalaṃ tathā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 13, 6.0 tāṃ tāṃ yuktimāsādyeti tāṃ tāṃ yojanāṃ prāpya //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 6.0 prajānām alpādikam āyurmattveti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
Rasataraṅgiṇī
RTar, 3, 16.1 sampuṭākāratāṃ nītā malladvitayayojanāt /