Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Rasaratnākara
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda

Mahābhārata
MBh, 1, 25, 24.2 kūrmastriyojanotsedho daśayojanamaṇḍalaḥ //
Rāmāyaṇa
Rām, Yu, 111, 18.2 atra yojanabāhuśca kabandho nihato mayā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 7.1 jīrṇāntikaṃ cottamayā mātrayā yojanādvayam /
Bodhicaryāvatāra
BoCA, 2, 58.2 kimu yojanasāhasre prapāte dīrghakālike //
Kāmasūtra
KāSū, 2, 8, 1.2 svābhiprāyād vā vikalpayojanārthinī nāyakakutūhalād vā //
Liṅgapurāṇa
LiPur, 1, 49, 33.1 nyagrodho vipulaskandho 'nekayojanamaṇḍalaḥ /
LiPur, 1, 51, 7.1 ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam /
Matsyapurāṇa
MPur, 11, 46.2 strītvameṣyati tatsarvaṃ daśayojanamaṇḍale //
MPur, 61, 12.1 asya yojanamātre'pi jīvakoṭiśatāni ca /
Abhidhānacintāmaṇi
AbhCint, 1, 58.2 kṣetre sthitiryojanamātrake 'pi nṛdevatiryagjanakoṭikoṭeḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 96.1 saro dakṣiṇadigbhāgaṃ gacchedyojanapādakam /
RRĀ, Ras.kh., 8, 99.1 tatsaraḥpaścimabhāge gacchedyojanamātrakam /
Skandapurāṇa
SkPur, 6, 5.3 papāta sā ca vistīrṇā yojanārdhaśataṃ tadā //
Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
Tantrāloka
TĀ, 8, 96.2 bhuktaistairnavadhā tasmāllakṣayojanamātrakāt //
Ānandakanda
ĀK, 1, 12, 39.1 tripurāntasya pūrvasyāṃ diśi yojanamātrake /
ĀK, 1, 12, 110.2 sarodakṣiṇadigbhāge gacchedyojanapādakam //
ĀK, 1, 12, 127.1 tatraiva sarasaḥ pūrvabhāge yojanamātrake /