Occurrences

Carakasaṃhitā
Kāmasūtra
Ayurvedarasāyana
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 11, 54.2 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ punarāhārauṣadhadravyāṇāṃ yojanā sattvāvajayaḥ punarahitebhyo'rthebhyo manonigrahaḥ //
Ca, Sū., 26, 31.2 parāparatve yuktiśca yojanā yā tu yujyate //
Ca, Indr., 12, 82.1 dravyāṇāṃ tatra yogyānāṃ yojanā siddhireva ca /
Kāmasūtra
KāSū, 2, 8, 9.1 gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadhikā ca ratiyojaneti strīṇāṃ bhāvalakṣaṇam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 3.0 kutaḥ nānārthayogayor vaśād arthaḥ prayojanam yogo yojanā nānāvidhāv arthayogau nānārthayogau tayoḥ //
Kathāsaritsāgara
KSS, 1, 1, 11.2 kathārasāvighātena kāvyāṃśasya ca yojanā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 21.0 evaṃ ca yatra sthitameva sad yasmān nirgatamityatra yojanā jātā //
Tantrāloka
TĀ, 3, 289.1 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
TĀ, 16, 59.1 vyādhicchedauṣadhatapoyojanātra nidarśanam /
TĀ, 16, 62.1 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
TĀ, 20, 7.1 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
Ānandakanda
ĀK, 1, 15, 201.2 evaṃ ca raktacitrasya yojanā ca phalaṃ tathā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 38.2, 2.0 ṣaṭ pañcabhūtaprabhavā iti pañcabhūtaprabhavāḥ santo yathoktena prakāreṇa somaguṇātirekāt ityādinā yathā ṣaṭ saṃkhyātāḥ ṣaṭsaṃkhyāparicchinnā bhavanti tathā vakṣyāmīti yojanā //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Vim., 1, 24, 4.0 keṣāṃcidbhuñjānānām idam āhāravidhividhānaṃ hitatamaṃ bhavatīti yojanā //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 6.0 prajānām alpādikam āyurmattveti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //