Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Mahābhārata
Manusmṛti
Saundarānanda
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 28, 8.0 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti //
AB, 1, 28, 9.0 ājarasaṃ hāsminn ajasro dīdāya ya evaṃ veda //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
Atharvaprāyaścittāni
AVPr, 6, 1, 22.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
Atharvaveda (Paippalāda)
AVP, 1, 73, 2.2 agne sarvās tanvaḥ saṃ rabhasva tābhir na ehi draviṇodā ajasraḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 36, 1.2 ajasraṃ gharmam īmahe //
AVŚ, 7, 78, 1.2 ihaiva tvam ajasra edhy agne //
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 16, 2, 5.0 suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ //
AVŚ, 18, 1, 35.2 sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 38, 13.0 svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan //
Kāṭhakasaṃhitā
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 3.1 te hi putrāso aditeś chardir yacchanty ajasram /
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 2, 7, 2, 19.2 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 7, 5, 8.2 teṣāṃ bhānur ajasrā iñ śukro deveṣu rocate //
MS, 2, 7, 17, 6.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
MS, 2, 10, 5, 4.1 harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram /
MS, 2, 10, 6, 8.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
MS, 2, 13, 19, 7.0 ajasrāṃ tvā sādayāmi //
Mānavagṛhyasūtra
MānGS, 2, 7, 4.3 śivāmajasrāṃ śivāṃ śāntāṃ suhemantām uttarāmuttarāṃ samāṃ kriyāsam /
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 2.4 śukraṃ jyotir ajasram /
TB, 1, 2, 1, 24.7 śukraṃ jyotir ajasram /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 33.2 jyotir yacchanty ajasram //
VSM, 11, 28.3 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
VSM, 11, 31.2 agnim antar bhariṣyantī jyotiṣmantam ajasram it //
VSM, 11, 54.2 teṣāṃ bhānur ajasra icchukro deveṣu rocate //
VSM, 13, 43.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 37.1 dvādaśarātram ajasreṣv agniṣv ājyenāgnihotraṃ juhuyāt //
VārŚS, 2, 1, 5, 1.2 siñcāmahā avaṭam udriṇaṃ vayaṃ viśvāhājasram akṣitam /
Āpastambadharmasūtra
ĀpDhS, 2, 25, 6.0 sarveṣv evājasrā agnayaḥ syuḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.5 te hi putrāso aditeś chardir yacchanty ajasram /
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 6, 28, 12.2 āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati //
ĀpŚS, 16, 27, 10.1 ajasram indum iti paścāt prācīnam ṛṣabhasya //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 7, 4, 3.5 agnir ajasraḥ /
Ṛgveda
ṚV, 1, 100, 14.1 yasyājasraṃ śavasā mānam uktham paribhujad rodasī viśvataḥ sīm /
ṚV, 1, 189, 4.1 pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān /
ṚV, 2, 35, 8.1 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti /
ṚV, 3, 1, 21.1 janmañjanman nihito jātavedā viśvāmitrebhir idhyate ajasraḥ /
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 3, 54, 1.2 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ //
ṚV, 4, 55, 2.2 vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ //
ṚV, 6, 16, 45.1 ud agne bhārata dyumad ajasreṇa davidyutat /
ṚV, 6, 48, 3.2 ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi //
ṚV, 7, 1, 3.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
ṚV, 7, 1, 18.1 imo agne vītatamāni havyājasro vakṣi devatātim accha /
ṚV, 7, 5, 4.2 tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ //
ṚV, 8, 60, 4.1 adrogham ā vahośato yaviṣṭhya devāṁ ajasra vītaye /
ṚV, 9, 113, 7.1 yatra jyotir ajasraṃ yasmiṃl loke svar hitam /
ṚV, 10, 6, 2.1 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
ṚV, 10, 12, 7.2 sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā //
ṚV, 10, 139, 1.1 sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṁ ajasram /
ṚV, 10, 185, 3.2 jyotir yacchanty ajasram //
Ṛgvedakhilāni
ṚVKh, 1, 4, 6.1 jyotiṣmantaṃ supratīkam ajasreṇa bhānunā dīdyagnī /
Arthaśāstra
ArthaŚ, 2, 16, 7.1 ajasrapaṇyānāṃ kāloparodhaṃ saṃkuladoṣaṃ vā notpādayet //
Mahābhārata
MBh, 6, 7, 27.2 patatyajasravegena hrade cāndramase śubhe /
MBh, 12, 322, 4.2 taṃ cādidevaṃ satataṃ prapanna ekāntabhāvena vṛṇomyajasram /
Manusmṛti
ManuS, 10, 33.2 nṝn praśaṃsaty ajasraṃ yo ghaṇṭātāḍo 'ruṇodaye //
Saundarānanda
SaundĀ, 2, 31.1 dānairajasravipulaiḥ somaṃ viprān asūṣavat /
Daśakumāracarita
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
Kūrmapurāṇa
KūPur, 2, 11, 37.1 recako 'jasraniśvāsāt pūrakastannirodhataḥ /
Matsyapurāṇa
MPur, 150, 211.2 lakṣmīkarayugājasralālitāṅghrisaroruhaḥ //
Suśrutasaṃhitā
Su, Śār., 4, 90.2 pravṛddhakāmasevī cāpyajasrāhāra eva ca //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 48.1 tadvai padaṃ bhagavataḥ paramasya puṃso brahmeti yadvidurajasrasukhaṃ viśokam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
Rājanighaṇṭu
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //
KaṭhĀ, 3, 4, 180.0 śivām ajasrām iti śivām evainām ajasrāṃ karoti //