Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata

Atharvaveda (Śaunaka)
AVŚ, 6, 36, 1.2 ajasraṃ gharmam īmahe //
Kāṭhakasaṃhitā
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 7, 17, 6.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 31.2 agnim antar bhariṣyantī jyotiṣmantam ajasram it //
VSM, 13, 43.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 1.2 siñcāmahā avaṭam udriṇaṃ vayaṃ viśvāhājasram akṣitam /
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 10.1 ajasram indum iti paścāt prācīnam ṛṣabhasya //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
Mahābhārata
MBh, 12, 322, 4.2 taṃ cādidevaṃ satataṃ prapanna ekāntabhāvena vṛṇomyajasram /