Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 11, 3.1 sūṣā vy ūrṇotu vi yoniṃ hāpayāmasi /
AVŚ, 1, 11, 5.1 vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike /
AVŚ, 2, 1, 5.2 yatra devā amṛtam ānaśānāḥ samāne yonāv adhy airayanta //
AVŚ, 3, 5, 8.1 parṇo 'si tanūpānaḥ sayonir vīro vīreṇa mayā /
AVŚ, 3, 17, 2.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
AVŚ, 3, 20, 1.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
AVŚ, 3, 23, 2.1 ā te yoniṃ garbha etu pumān bāṇa iveṣudhim /
AVŚ, 3, 23, 5.1 kṛṇomi te prājāpatyam ā yoniṃ garbha etu te /
AVŚ, 4, 1, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 4, 30, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
AVŚ, 5, 1, 1.1 ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsur vardhamānaḥ sujanmā /
AVŚ, 5, 1, 2.2 dhāsyur yoniṃ prathama ā viveśā yo vācam anuditāṃ ciketa //
AVŚ, 5, 6, 1.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVŚ, 5, 12, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
AVŚ, 5, 25, 1.1 parvatād divo yoner aṅgādaṅgāt samābhṛtam /
AVŚ, 5, 25, 5.1 viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
AVŚ, 5, 25, 8.1 adhi skanda vīrayasva garbham ā dhehi yonyām /
AVŚ, 5, 25, 9.1 vi jihīṣva bārhatsāme garbhas te yonim ā śayām /
AVŚ, 6, 81, 2.1 parihasta vi dhāraya yoniṃ garbhāya dhātave /
AVŚ, 6, 121, 4.2 yonyā iva pracyuto garbhaḥ pathaḥ sarvāṁ anu kṣiya //
AVŚ, 6, 122, 4.1 yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ /
AVŚ, 7, 19, 1.2 saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu //
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 35, 3.1 paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ /
AVŚ, 7, 41, 2.1 śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapācchatayonir vayodhāḥ /
AVŚ, 7, 97, 5.2 svāṃ yoniṃ gaccha svāhā //
AVŚ, 8, 9, 2.1 yo akrandayat salilaṃ mahitvā yoniṃ kṛtvā tribhujaṃ śayānaḥ /
AVŚ, 8, 9, 12.1 chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃcarete /
AVŚ, 8, 9, 21.2 aṣṭayonir aditir aṣṭaputrāṣṭamīṃ rātrim abhi havyam eti //
AVŚ, 9, 10, 8.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
AVŚ, 9, 10, 10.2 sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa //
AVŚ, 9, 10, 12.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
AVŚ, 9, 10, 16.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
AVŚ, 10, 5, 23.1 samudraṃ vaḥ pra hiṇomi svāṃ yonim apītana /
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
AVŚ, 12, 2, 31.2 anaśravo anamīvāḥ suratnā ārohantu janayo yonim agre //
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 13, 1, 2.1 ud vāja āgan yo apsv antar viśa āroha tvadyonayo yāḥ /
AVŚ, 13, 1, 17.1 vācaspate pṛthivī naḥ syonā syonā yonis talpā naḥ suśevā /
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ /
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
AVŚ, 14, 1, 19.2 ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai //
AVŚ, 14, 2, 43.1 syonād yoner adhi budhyamānau hasāmudau mahasā modamānau /
AVŚ, 15, 15, 7.0 yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ //
AVŚ, 18, 1, 8.1 yamasya mā yamyaṃ kāma āgant samāne yonau sahaśeyyāya /
AVŚ, 18, 3, 57.2 anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre //
AVŚ, 18, 3, 66.2 hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum //
AVŚ, 18, 4, 28.1 drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
AVŚ, 18, 4, 28.2 samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ //