Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Garuḍapurāṇa
Āyurvedadīpikā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 19, 1.2 saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 13.2 upāvṛtsindhusauvīrā ete saṃkīrṇayonayaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 10.3 ity ete vā etasya yonayaḥ //
MS, 2, 3, 3, 27.0 sarve vā anye paśavo yonimantaḥ puruṣayonayaḥ //
Vaitānasūtra
VaitS, 3, 10, 17.1 yonaya eke //
Vasiṣṭhadharmasūtra
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
Arthaśāstra
ArthaŚ, 2, 11, 3.1 śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ //
ArthaŚ, 2, 11, 38.1 khaniḥ srotaḥ prakīrṇakaṃ ca yonayaḥ //
ArthaŚ, 2, 11, 108.1 nāgavṛkṣo likuco bakulo vaṭaśca yonayaḥ //
Carakasaṃhitā
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 13, 4.1 kiṃyonayaḥ kati snehāḥ ke ca snehaguṇāḥ pṛthak /
Ca, Indr., 2, 14.1 ye cānye vividhātmāno gandhā vividhayonayaḥ /
Ca, Indr., 6, 22.1 viruddhayonayo yasya viruddhopakramā bhṛśam /
Ca, Cik., 2, 3, 31.1 praharṣayonayo yogā vyākhyātā daśa pañca ca /
Mahābhārata
MBh, 2, 28, 45.1 ye ca kālamukhā nāma narā rākṣasayonayaḥ /
MBh, 5, 62, 2.1 sarve sma samajātīyāḥ sarve mānuṣayonayaḥ /
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 6, BhaGī 9, 32.1 māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ /
MBh, 7, 87, 30.2 hastiśikṣāvidaścaiva sarve caivāgniyonayaḥ //
MBh, 7, 87, 36.1 santi goyonayaścātra santi vānarayonayaḥ /
MBh, 7, 87, 36.1 santi goyonayaścātra santi vānarayonayaḥ /
MBh, 7, 87, 36.2 anekayonayaścānye tathā mānuṣayonayaḥ //
MBh, 7, 87, 36.2 anekayonayaścānye tathā mānuṣayonayaḥ //
MBh, 7, 152, 24.1 te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ /
MBh, 7, 165, 42.1 vayam eva tadādrākṣma pañca mānuṣayonayaḥ /
MBh, 7, 165, 45.1 gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ /
MBh, 9, 37, 10.2 vismayaṃ paramaṃ jagmuḥ kimu mānuṣayonayaḥ //
MBh, 12, 161, 14.1 udbhūtārthaṃ hi puruṣaṃ viśiṣṭatarayonayaḥ /
MBh, 12, 309, 59.2 tad āpnuvanti mānavāstathā viśuddhayonayaḥ //
MBh, 12, 329, 9.2 brahmaghoṣair divaṃ tiṣṭhantyamarā brahmayonayaḥ //
MBh, 13, 105, 25.3 yatrāgniyaunāśca vasanti viprā hyayonayaḥ parvatayonayaśca //
MBh, 13, 105, 25.3 yatrāgniyaunāśca vasanti viprā hyayonayaḥ parvatayonayaśca //
MBh, 14, 19, 56.1 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ /
Manusmṛti
ManuS, 8, 62.1 gṛhiṇaḥ putriṇo maulāḥ kṣatraviṭśūdrayonayaḥ /
ManuS, 8, 415.2 paitriko daṇḍadāsaś ca saptaite dāsayonayaḥ //
ManuS, 10, 25.1 saṃkīrṇayonayo ye tu pratilomānulomajāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 3.1 dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cānekayonayaḥ /
AHS, Kalpasiddhisthāna, 6, 8.1 kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ /
Kumārasaṃbhava
KumSaṃ, 4, 43.2 aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ //
KumSaṃ, 6, 39.1 jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 351.2 śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ //
Kāvyādarśa
KāvĀ, 1, 47.2 bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ //
Kūrmapurāṇa
KūPur, 1, 29, 31.2 striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ //
KūPur, 1, 41, 2.2 teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ //
KūPur, 2, 11, 104.1 ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ /
KūPur, 2, 23, 65.1 ye caikajātā bahavo bhinnayonaya eva ca /
Liṅgapurāṇa
LiPur, 1, 24, 29.1 catvārastu mahābhāgā vimalāḥ śuddhayonayaḥ /
LiPur, 1, 40, 42.1 yajante cāśvamedhena rājānaḥ śūdrayonayaḥ /
LiPur, 1, 60, 19.2 teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ //
Matsyapurāṇa
MPur, 9, 24.2 cākṣuṣasyāntare proktā devānāṃ pañca yonayaḥ //
MPur, 122, 50.2 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ //
MPur, 144, 43.1 yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ /
MPur, 144, 54.1 sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ /
MPur, 176, 5.2 na viduḥ soma devāpi ye ca nakṣatrayonayaḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 37.1 mithyābhiyogino ye syur dvijānāṃ śūdrayonayaḥ /
Tantrākhyāyikā
TAkhy, 2, 321.1 camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayaḥ stutāḥ pañca eva //
Viṣṇupurāṇa
ViPur, 1, 13, 91.2 vatsadogdhṛviśeṣāś ca teṣāṃ tadyonayo 'bhavan //
ViPur, 2, 4, 25.1 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ /
ViPur, 2, 13, 94.2 śarīrākṛtibhedāstu bhūpaite karmayonayaḥ //
ViPur, 6, 7, 77.2 aśuddhās te samastās tu devādyāḥ karmayonayaḥ //
Viṣṇusmṛti
ViSmṛ, 44, 3.1 mahāpātakināṃ ca krimiyonayaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.2 indrāgnīndraniśācaravaruṇāryamayonayaś cāhni //
Garuḍapurāṇa
GarPur, 1, 47, 22.1 triviṣṭapaṃ ca pañcaite prāsādāḥ sarvayonayaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
Bhāvaprakāśa
BhPr, 6, 8, 184.3 veṇurete samākhyātāstajjñairmauktikayonayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 20.1 tamāsādya vimucyante ye 'pi syuḥ pāpayonayaḥ /