Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 2, 2.1 yās te agna ārdrā yonayo yāḥ kulāyinīḥ /
Atharvaveda (Śaunaka)
AVŚ, 13, 1, 2.1 ud vāja āgan yo apsv antar viśa āroha tvadyonayo yāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 18.1 dākṣāyaṇyaḥ sarvayonyaḥ sayonyaḥ sahasraśo viśvarūpā virūpāḥ /
BaudhGS, 3, 7, 18.1 dākṣāyaṇyaḥ sarvayonyaḥ sayonyaḥ sahasraśo viśvarūpā virūpāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 54.0 mithunayonayaḥ prajāḥ //
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 23.0 yās te agna ārdrā yonaya iti kulāyinīm //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 13.0 pṛṣṭhyastotriyā yonyaḥ //
Ṛgveda
ṚV, 2, 24, 8.2 tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ //
ṚV, 3, 1, 6.2 sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 15.1 ṛtasya yonayo 'mṛtasya dhāma sarvā devebhyaḥ puṇyagandhā /
Carakasaṃhitā
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Mahābhārata
MBh, 5, 35, 49.2 śauryaṃ ca citrabhāṣyaṃ ca daśa saṃsargayonayaḥ //
MBh, 5, 53, 11.2 apyarṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ //
MBh, 12, 173, 21.2 pāpīyasyo bahutarā ito 'nyāḥ pāpayonayaḥ //
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
Matsyapurāṇa
MPur, 51, 44.1 ityetā yonayo hyaktāḥ sthānākhyā jātavedasām /
Suśrutasaṃhitā
Su, Utt., 38, 20.2 pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ //
Viṣṇusmṛti
ViSmṛ, 44, 2.1 atipātakināṃ paryāyeṇa sarvāḥ sthāvarayonayaḥ //
ViSmṛ, 44, 4.1 anupātakināṃ pakṣiyonayaḥ //
ViSmṛ, 44, 5.1 upapātakināṃ jalajayonayaḥ //
ViSmṛ, 44, 6.1 kṛtajātibhraṃśakarāṇāṃ jalacarayonayaḥ //
ViSmṛ, 44, 7.1 kṛtasaṃkarīkaraṇakarmaṇāṃ mṛgayonayaḥ //
ViSmṛ, 44, 8.1 kṛtāpātrīkaraṇakarmaṇāṃ paśuyonayaḥ //
ViSmṛ, 44, 9.1 kṛtamalinīkaraṇakarmaṇāṃ manuṣyeṣv aspṛśyayonayaḥ //
Bhāratamañjarī
BhāMañj, 13, 773.2 na tyajāmi tanuṃ pāpā yonayaḥ santyato 'dhikāḥ //
Tantrāloka
TĀ, 8, 230.2 aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //