Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 187.1 ajāpañcāṅgasaṃyuktam amlamūtragaṇairyutam /
ĀK, 1, 7, 100.2 etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet //
ĀK, 1, 13, 19.1 mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
ĀK, 1, 15, 54.2 ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 113.1 palamātrājamūtreṇa pibecchuddho 'nuvāsaram /
ĀK, 1, 15, 119.2 palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ //
ĀK, 1, 15, 188.1 ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā /
ĀK, 1, 23, 37.1 caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 2, 1, 21.2 baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //
ĀK, 2, 1, 78.2 ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //
ĀK, 2, 1, 79.1 saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /
ĀK, 2, 7, 53.2 ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam //
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /