Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 2, 4.0 yadi taṃ na vinded ajāyā dakṣiṇe karṇe juhuyāt //
AVPr, 5, 2, 5.0 tato 'jāṃ nāśnīyāt //
AVPr, 5, 6, 20.0 bastenājāḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 18, 11.2 ye kesaraprābandhāyāś caramājām apeciran //
AVŚ, 6, 71, 1.1 yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 43.0 ajāsu me karkaśaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 4.10 ajetarābhavad basta itaraḥ /
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 2, 8, 23.1 ajāmahiṣyoś ca //
Jaiminīyabrāhmaṇa
JB, 1, 120, 5.0 tasyāṃ catuṣpadaḥ paśūn upādadhur gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 158, 9.0 tayoś catuṣpadaḥ paśūn upādadhād gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 181, 2.0 etā vāva te 'taḥ ṣaṭ kāmadughā udāharan gāṃ cāśvaṃ cājāṃ cāviṃ ca vrīhiṃ ca yavaṃ ca //
JB, 1, 252, 12.0 gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś caita ādyāḥ //
JB, 1, 294, 16.0 ajā vai bārhaty ūrdhvevākrāntā //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 15.0 ajā vairūpam //
Kauśikasūtra
KauśS, 3, 2, 10.0 anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti //
KauśS, 4, 11, 18.0 lohitājāpiśitānyāśayati //
KauśS, 4, 12, 19.0 imāṃ khanāmīti bāṇāparṇīṃ lohitājāyā drapsena saṃnīya śayanam anuparikirati //
Kāṭhakasaṃhitā
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 7, 7, 44.0 tā atropadheyā gauś cāśvaś cāviś cājā cāśvataraś ca gardabhaś ca puruṣaḥ //
KS, 8, 2, 40.0 nānā vai paśūnām annāny anyad gor annam anyad aśvasyānyad avyā anyad ajāyā anyat puruṣasyāpo 'nnam //
KS, 13, 1, 1.0 tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi //
KS, 13, 1, 16.0 tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā //
KS, 13, 12, 4.0 tato 'jā vaśājāyata //
KS, 13, 12, 13.0 sā yā vāg āsīt sājā vaśābhavat //
KS, 13, 12, 17.0 tato 'jā vaśājāyata //
KS, 13, 12, 76.0 ajāsi rayiṣṭhā //
KS, 19, 5, 66.0 eṣā vā agneḥ priyā tanūr yad ajā //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 4.0 gauś cāśvaś cāśvataraś ca gardabho 'jā cāviś ca puruṣaḥ //
MS, 1, 8, 1, 52.0 tato 'jāsṛjyata //
MS, 2, 5, 2, 36.0 vāyavyām ajām ālabheta sārasvatīṃ meṣīm adityā ajām abhiśasyamānaṃ yājayet //
MS, 2, 5, 2, 36.0 vāyavyām ajām ālabheta sārasvatīṃ meṣīm adityā ajām abhiśasyamānaṃ yājayet //
MS, 2, 6, 13, 49.0 ādityājā malihā garbhiṇī //
MS, 2, 8, 3, 2.38 ajā chandaḥ /
MS, 2, 13, 14, 15.0 tad ajā //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 6.0 agnīṣomābhyām ajāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 4.10 so 'jām asṛjata //
Taittirīyasaṃhitā
TS, 2, 1, 1, 6.3 dvau vā ajāyai stanau /
TS, 2, 2, 4, 5.2 āgneyī vā eṣā yad ajā /
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 3, 4, 3, 2.6 sā vā eṣā sarvadevatyā yad ajā vaśā /
TS, 3, 4, 3, 6.3 ajāsi rayiṣṭhety āha /
TS, 5, 1, 6, 22.1 eṣā vā agneḥ priyā tanūr yad ajā //
TS, 5, 4, 3, 13.0 āgneyī vā eṣā yad ajā //
TS, 5, 4, 3, 16.0 aṅgirasaḥ suvargaṃ lokaṃ yanto 'jāyāṃ gharmam prāsiñcan //
TS, 6, 1, 6, 26.0 gāyatry udapatac caturakṣarā saty ajayā jyotiṣā //
TS, 6, 1, 6, 27.0 tam asyā ajābhyarunddha //
TS, 6, 1, 10, 6.0 ajayā krīṇāti //
TS, 6, 5, 10, 8.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmād dvau trīn ajā janayaty athāvayo bhūyasīḥ //
Taittirīyāraṇyaka
TĀ, 5, 2, 4.3 so 'jām /
TĀ, 5, 2, 13.13 yad ajā /
TĀ, 5, 10, 2.2 yad ajāyai payaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 14, 34.1 gomahiṣyajānām anirdaśāhānām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 19.11 ajā chandaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 44.1 mārutī pṛśniḥ paṣṭhauhī garbhiṇy ādityājā malihā garbhiṇī //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
ĀpŚS, 16, 27, 18.1 ajā hy agner iti bastasya //
ĀpŚS, 16, 28, 1.6 gāyatrī chandas tad ajā bṛhaspatir devatā /
ĀpŚS, 18, 3, 4.2 saptadaśānāṃsi saptadaśāśvān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśājāḥ saptadaśāvīḥ saptadaśa vāsāṃsi saptadaśa gavāṃ śatāni //
ĀpŚS, 19, 12, 24.1 uttarata uttamāyām iṣṭakāyām arkaparṇenājākṣīraṃ juhoti //
ĀpŚS, 19, 17, 6.1 āgneyam aṣṭākapālaṃ nirupyājāṃ vaśām ālabhate //
ĀpŚS, 19, 17, 11.1 ajāsi rayiṣṭheti nihanyamānām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 6.0 ajāṃ vaikavarṇām //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 5, 2.1 upāṃśupātram evānv ajāḥ prajāyante /
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
ŚBM, 4, 5, 5, 6.2 etā vai prajāpateḥ pratyakṣatamāṃ yad ajāvayaḥ /
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 6, 5, 4, 16.1 ajāyai payasācchṛṇatti /
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
Ṛgveda
ṚV, 8, 70, 15.2 ajāṃ sūrir na dhātave //
Arthaśāstra
ArthaŚ, 2, 12, 10.1 madhumadhukam ajāpayaḥ satailaṃ ghṛtaguḍakiṇvayutaṃ sakandalīkam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 47.0 bhastraiṣājājñādvāsvā nañpūrvāṇām api //
Carakasaṃhitā
Ca, Sū., 1, 93.2 avimūtramajāmūtraṃ gomūtraṃ māhiṣaṃ ca yat //
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Manusmṛti
ManuS, 9, 47.1 yathā go'śvoṣṭradāsīṣu mahiṣyajāvikāsu ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 86.1 mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 8, 57.2 ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet //
AHS, Cikitsitasthāna, 9, 67.1 ajāpayaḥ prayoktavyaṃ nirāme tena cecchamaḥ /
AHS, Utt., 1, 45.2 ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ //
AHS, Utt., 10, 26.2 ajāviṭsadṛśocchrāyakārṣṇyā varjyāsṛjājakā //
AHS, Utt., 13, 13.2 ajākṣīravarāvasāmārkavasvarasaiḥ pṛthak //
AHS, Utt., 13, 28.2 kramādajāpayaḥsarpiḥkṣaudre tasmāt paladvayam //
AHS, Utt., 13, 34.1 śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ /
AHS, Utt., 13, 86.2 ajāmūtreṇa vā kauntīkṛṣṇāsrotojasaindhavaiḥ //
AHS, Utt., 14, 26.1 ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param /
AHS, Utt., 16, 43.1 vyāghrītvaṅmadhukaṃ tāmrarajo 'jākṣīrakalkitam /
AHS, Utt., 24, 17.2 ajāmūtradrutaṃ nasyaṃ kṛmijit kṛmijit param //
AHS, Utt., 32, 29.2 ajākṣīraṃ dviguṇitaṃ tailasya kuḍavaṃ pacet //
AHS, Utt., 34, 52.2 akṣamātrairajāmūtre kṣīre ca dviguṇe pacet //
Daśakumāracarita
DKCar, 2, 6, 111.1 ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan //
Kātyāyanasmṛti
KātySmṛ, 1, 446.1 ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
Matsyapurāṇa
MPur, 93, 20.2 śanaiścarāya kṛsarāmajāmāṃsaṃ ca rāhave /
Suśrutasaṃhitā
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 7, 15.1 etaiḥ siddhamajāsarpirūṣakādigaṇena ca /
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Su, Cik., 30, 17.2 ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī //
Su, Cik., 30, 18.1 ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā /
Su, Utt., 5, 10.2 ajāpurīṣapratimo rujāvān salohito lohitapicchilāśruḥ /
Su, Utt., 17, 16.2 ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ //
Su, Utt., 17, 90.1 ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate /
Su, Utt., 17, 91.2 rodhrasaindhavamṛdvīkāmadhukair vāpyajāpayaḥ //
Su, Utt., 17, 97.2 ajākṣīreṇa sampiṣya tāmre saptāhamāvapet //
Su, Utt., 21, 13.2 kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca //
Su, Utt., 41, 56.1 ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ /
Su, Utt., 54, 32.2 pibedvā pippalīmūlamajāmūtreṇa saṃyutam //
Viṣṇusmṛti
ViSmṛ, 51, 38.1 go'jāmahiṣīvarjaṃ sarvapayāṃsi ca //
ViSmṛ, 66, 13.1 na bhakṣye apyajāmahiṣīkṣīre //
Garuḍapurāṇa
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 114, 43.1 ajārajaḥ khararajo yattu saṃmārjanīrajaḥ /
Hitopadeśa
Hitop, 3, 13.2 ajā siṃhaprasādena vane carati nirbhayam /
Kṛṣiparāśara
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
Rasamañjarī
RMañj, 1, 30.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
RMañj, 3, 55.2 vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //
RMañj, 6, 37.2 varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //
RMañj, 9, 50.1 peṣayitvā tato dravyamajākṣīreṇa pācayet /
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /
RMañj, 9, 60.1 ajākṣīreṇa piṣṭāni dāpayet pañcavāsaram /
Rasaprakāśasudhākara
RPSudh, 4, 85.1 ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /
Rasaratnasamuccaya
RRS, 12, 22.1 dinadvayamajāmūtre gavāṃ mūtre dinatrayam /
RRS, 13, 86.2 ajākṣīre sanīrārdhaṃ yāvatkṣīraṃ vipācayet //
RRS, 14, 15.2 varāṭānpūrayettena ajākṣīreṇa ṭaṅkaṇam //
RRS, 17, 8.1 mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
RRS, 17, 12.1 tanniṣkaikamajāmūtrairvaṭīṃ cānandabhairavīm /
RRS, 17, 21.2 jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet /
Rasaratnākara
RRĀ, R.kh., 2, 10.2 ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /
RRĀ, R.kh., 3, 15.1 suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /
RRĀ, R.kh., 7, 10.1 ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /
RRĀ, R.kh., 7, 10.2 saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //
RRĀ, R.kh., 7, 44.1 guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
RRĀ, R.kh., 10, 56.2 maricaṃ pippalī nimbamajāmūtreṇa tulyakam //
RRĀ, Ras.kh., 4, 61.2 ajāghṛtena tadbījamekaikaṃ bhakṣayetsadā //
RRĀ, Ras.kh., 4, 87.2 ajāmūtrapalaikena ṣaṇmāsādamaro bhavet //
RRĀ, Ras.kh., 5, 21.2 ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam //
RRĀ, Ras.kh., 7, 25.1 ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk /
RRĀ, Ras.kh., 7, 66.1 sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet /
RRĀ, V.kh., 2, 46.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RRĀ, V.kh., 3, 68.1 laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /
RRĀ, V.kh., 13, 21.1 ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /
RRĀ, V.kh., 13, 52.1 sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 59.1 ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
RRĀ, V.kh., 13, 62.1 ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
RRĀ, V.kh., 13, 63.2 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //
RRĀ, V.kh., 16, 8.2 ajāmūtrais trisaptāhaṃ bhāvayedātape khare /
RRĀ, V.kh., 19, 61.1 sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
Rasendracintāmaṇi
RCint, 3, 61.1 sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /
RCint, 3, 83.1 ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /
RCint, 7, 42.1 tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
RCint, 7, 42.2 ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /
RCint, 7, 95.2 dinamekamajāmūtre bhṛṅgarājarase'pi vā //
RCint, 8, 76.2 gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //
Rasendracūḍāmaṇi
RCūM, 14, 51.1 dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /
Rasendrasārasaṃgraha
RSS, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RSS, 1, 165.2 vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet //
RSS, 1, 229.2 saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi //
Rasādhyāya
RAdhy, 1, 187.1 sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam /
Rasārṇava
RArṇ, 6, 133.2 ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet /
RArṇ, 7, 148.1 tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /
RArṇ, 12, 217.1 ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 100.1 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
RājNigh, Siṃhādivarga, 45.0 ajā payasvinī bhīruśchāgī medhyā galastanī //
RājNigh, Miśrakādivarga, 44.1 gavām ajānāṃ meṣīṇāṃ mahiṣīṇāṃ ca miśritam /
Ānandakanda
ĀK, 1, 4, 187.1 ajāpañcāṅgasaṃyuktam amlamūtragaṇairyutam /
ĀK, 1, 7, 100.2 etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet //
ĀK, 1, 13, 19.1 mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
ĀK, 1, 15, 54.2 ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 113.1 palamātrājamūtreṇa pibecchuddho 'nuvāsaram /
ĀK, 1, 15, 119.2 palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ //
ĀK, 1, 15, 188.1 ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā /
ĀK, 1, 23, 37.1 caturyāmamajāmūtraiḥ ṣoḍaśāṃśaṃ suvarcalam /
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 2, 1, 21.2 baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //
ĀK, 2, 1, 78.2 ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //
ĀK, 2, 1, 79.1 saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /
ĀK, 2, 7, 53.2 ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam //
ĀK, 2, 8, 189.1 ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 7.0 atra aniścite iti yoniviśeṣaṇaṃ kiṃvā ajā ca avī ca ete aniścite //
Śyainikaśāstra
Śyainikaśāstra, 5, 57.1 eṣāṃ cūrṇaṃ vastrapūtamajākṣīrasamanvitam /
Śyainikaśāstra, 5, 61.2 ajāmūtreṇa vaṭikāṃ chāyāśuṣkāṃ vidhāya ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 72.2 pacet tryaham ajāmūtrair dolāyantre manaḥśilām //
ŚdhSaṃh, 2, 11, 73.1 bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /
ŚdhSaṃh, 2, 12, 172.1 mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /
ŚdhSaṃh, 2, 12, 294.1 ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt /
ŚdhSaṃh, 2, 12, 294.2 ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 2.0 arkakṣīraprakāravad ajākṣīreṇa gandhakakalkaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 12.0 tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 3.0 gavyājaṃ gosambhavam ajāsambhavaṃ ca takraṃ tattu tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti //
Bhāvaprakāśa
BhPr, 7, 3, 231.1 pacet tryaham ajāmūtre dolāyantre manaḥśilām /
BhPr, 7, 3, 231.2 bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 53.0 prajāpates tanūr asīty ajāṃ duhanti //
KaṭhĀ, 2, 1, 54.0 prajāpater vā eṣā priyā tanūr yad ajā //
KaṭhĀ, 2, 1, 55.0 yad ajāṃ duhanti prajāpater eva priyāṃ tanvaṃ saṃbharati //
KaṭhĀ, 2, 5-7, 73.0 hastyauṣṭhya evaināṃ duhaṃ [... au1 letterausjhjh] parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 2, 5-7, 75.0 ūrjaṃ vaiṣa tat parāsiñcan yad ajāṃ duhanti //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 13.3 vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
Rasakāmadhenu
RKDh, 1, 1, 12.2 ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet //
RKDh, 1, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
Rasasaṃketakalikā
RSK, 5, 28.2 gaurī kaṭu tvajāmūtraiś chāyāśuṣkā guṭīkṛtā //
Rasārṇavakalpa
RAK, 1, 445.2 auṣadhīṃ bhakṣayet pathyam ajādugdhena bhojanam //
RAK, 1, 471.2 nāginyāśca rasaṃ kṣīramajāmūtre niṣecayet //
RAK, 1, 482.2 nāginyā rasamākṛṣya ajāmūtraṃ tathaiva ca //
Uḍḍāmareśvaratantra
UḍḍT, 5, 7.1 ajākṣīreṇa dātavyaṃ yā bhāryā durbhagā bhavet /
Yogaratnākara
YRā, Dh., 130.2 vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam /
YRā, Dh., 165.1 ajāmūtre'thavā taile kaṣāye vā kulatthaje /
YRā, Dh., 184.1 pacettryaham ajāmūtre dolāyantre manaḥśilām /
YRā, Dh., 184.2 bhāvayetsaptadhā mūtrairajāyāḥ śuddhimṛcchati //
YRā, Dh., 211.2 ajāśakṛttuṣāgniṃ ca khanitvā bhūmimāvapet //
YRā, Dh., 359.2 ajāpayasi saṃsvinnaṃ yāmataḥ śuddhimāpnuyāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 13.0 dakṣiṇataḥ paścād vā gām anustaraṇīm ajāṃ vā rohiṇīṃ dakṣiṇāmukhīṃ probhya //