Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
AVŚ, 18, 1, 19.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 6, 7.1 te asya yoṣaṇe divye na yonā uṣāsānaktā /
Ṛgveda
ṚV, 3, 52, 3.2 vadhūyur iva yoṣaṇām //
ṚV, 3, 56, 5.2 ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ //
ṚV, 3, 62, 8.2 vadhūyur iva yoṣaṇām //
ṚV, 4, 32, 16.2 vadhūyur iva yoṣaṇām //
ṚV, 5, 52, 14.1 accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā /
ṚV, 7, 2, 6.1 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ /
ṚV, 7, 95, 3.1 sa vāvṛdhe naryo yoṣaṇāsu vṛṣā śiśur vṛṣabho yajñiyāsu /
ṚV, 8, 8, 10.1 ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū /
ṚV, 8, 46, 33.1 adha syā yoṣaṇā mahī pratīcī vaśam aśvyam /
ṚV, 9, 101, 14.2 saraj jāro na yoṣaṇāṃ varo na yonim āsadam //
ṚV, 10, 11, 2.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ /
ṚV, 10, 39, 7.1 yuvaṃ rathena vimadāya śundhyuvaṃ ny ūhathuḥ purumitrasya yoṣaṇām /
ṚV, 10, 39, 14.2 ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //
ṚV, 10, 40, 6.2 yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā //
ṚV, 10, 110, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //