Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kādambarīsvīkaraṇasūtramañjarī
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasārṇava
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 5, 7.0 triṣṭubhaṃ cānuṣṭubhaṃ ca viharati vṛṣā vai triṣṭub yoṣānuṣṭup tan mithunaṃ tasmād api puruṣo jāyāṃ vittvā kṛtsnataram ivātmānaṃ manyate //
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
Aitareyabrāhmaṇa
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā vā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
Atharvaveda (Paippalāda)
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 29.2 yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ //
AVŚ, 14, 1, 56.1 idaṃ tad rūpaṃ yad avasta yoṣā jāyāṃ jijñāse manasā carantīm /
AVŚ, 14, 2, 37.2 marya iva yoṣām adhirohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim //
AVŚ, 18, 1, 4.2 gandharvo apsv apyā ca yoṣā sā nau nābhiḥ paramaṃ jāmi tan nau //
AVŚ, 18, 4, 60.2 marya iva yoṣāḥ sam arṣase somaḥ kalaśe śatayāmanā pathā //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 13.1 yoṣā vā agnir gautama /
BĀU, 6, 2, 16.14 te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante /
Chāndogyopaniṣad
ChU, 5, 8, 1.1 yoṣā vāva gautamāgniḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 53, 3.4 tasmāt pumān dakṣiṇato yoṣām upaśete //
Jaiminīyabrāhmaṇa
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 330, 20.0 yado vai pumān yoṣāyāṃ retaḥ siñcaty atha sā prajāyate //
Kauṣītakibrāhmaṇa
KauṣB, 3, 12, 15.0 yoṣā patnī //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 6.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 3, 8.1 yoṣā vai vediḥ /
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 2, 1, 1, 4.1 yoṣā vā āpaḥ /
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 7.2 antarato vai yoṣāyai prajāḥ prajāyanta upariṣṭādagnaye gṛhapataya upariṣṭādvai vṛṣā yoṣām adhidravati //
ŚBM, 3, 8, 5, 7.2 antarato vai yoṣāyai prajāḥ prajāyanta upariṣṭādagnaye gṛhapataya upariṣṭādvai vṛṣā yoṣām adhidravati //
ŚBM, 4, 6, 3, 3.10 yoṣā vai vāk /
ŚBM, 4, 6, 3, 3.11 yoṣā rātriḥ /
ŚBM, 4, 6, 7, 11.1 tad vā etad vṛṣā sāma yoṣām ṛcaṃ sadasy adhyeti /
ŚBM, 4, 6, 7, 12.1 athaitad vṛṣā somo yoṣā apo havirdhāne 'dhyeti /
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 13, 1, 9, 6.0 puraṃdhir yoṣeti yoṣityeva rūpaṃ dadhāti tasmād rūpiṇī yuvatiḥ priyā bhāvukā //
Ṛgveda
ṚV, 1, 48, 5.1 ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī /
ṚV, 1, 56, 1.1 eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ /
ṚV, 1, 92, 11.2 praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti //
ṚV, 1, 101, 7.1 rudrāṇām eti pradiśā vicakṣaṇo rudrebhir yoṣā tanute pṛthu jrayaḥ /
ṚV, 1, 104, 3.2 kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ //
ṚV, 1, 115, 2.1 sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt /
ṚV, 1, 117, 20.2 yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām //
ṚV, 1, 119, 5.2 ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī //
ṚV, 1, 123, 9.2 ṛtasya yoṣā na mināti dhāmāhar ahar niṣkṛtam ācarantī //
ṚV, 1, 123, 11.1 susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam /
ṚV, 1, 167, 3.2 guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk //
ṚV, 3, 33, 10.2 ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te //
ṚV, 3, 38, 8.2 ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre //
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 4, 20, 5.2 maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram //
ṚV, 4, 58, 8.1 abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim /
ṚV, 5, 78, 4.1 atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā /
ṚV, 5, 80, 6.1 eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ /
ṚV, 6, 75, 3.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 7, 69, 4.1 yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām /
ṚV, 7, 75, 5.1 vājinīvatī sūryasya yoṣā citrāmaghā rāya īśe vasūnām /
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 9, 32, 5.1 abhi gāvo anūṣata yoṣā jāram iva priyam /
ṚV, 9, 46, 2.1 pariṣkṛtāsa indavo yoṣeva pitryāvatī /
ṚV, 9, 93, 2.2 maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ //
ṚV, 9, 96, 24.1 ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ /
ṚV, 10, 3, 2.1 kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām /
ṚV, 10, 10, 4.2 gandharvo apsv apyā ca yoṣā sā no nābhiḥ paramaṃ jāmi tan nau //
ṚV, 10, 27, 12.1 kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa /
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 40, 9.1 janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu /
ṚV, 10, 53, 11.1 garbhe yoṣām adadhur vatsam āsany apīcyena manasota jihvayā /
ṚV, 10, 123, 5.1 apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman /
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
Ṛgvedakhilāni
ṚVKh, 2, 14, 6.2 tṛptāṃ juhur mātuᄆasyeva yoṣā bhāgas te paitṛṣvaseyī vapām iva //
Mahābhārata
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 1, 189, 11.1 sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat /
MBh, 3, 31, 22.1 yathā dārumayī yoṣā naravīra samāhitā /
MBh, 3, 113, 6.2 tadā punar lobhayituṃ jagāma sā veśayoṣā munim ṛśyaśṛṅgam //
MBh, 3, 146, 32.2 yakṣagandharvayoṣābhir adṛśyābhir nirīkṣitaḥ //
MBh, 5, 32, 12.1 paraprayuktaḥ puruṣo viceṣṭate sūtraprotā dārumayīva yoṣā /
MBh, 5, 39, 1.2 anīśvaro 'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā /
MBh, 6, 15, 49.1 yoṣeva hatavīrā me senā putrasya saṃjaya /
MBh, 11, 16, 15.2 pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tad abhūnmahat //
MBh, 12, 161, 36.2 ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī //
Amarakośa
AKośa, 2, 266.1 strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 271.2 nanu mānuṣayoṣaiva varāky eṣā nirambarā //
BKŚS, 18, 362.2 krūrāśīviṣayoṣeva gaṅgadattam amūrchayat //
BKŚS, 20, 259.1 eṣā tu gopayoṣāpi rūpiṇy api taruṇy api /
BKŚS, 22, 303.2 kuśāgrīyadhiyo yoṣā yāsāṃ karmesam īdṛśam //
BKŚS, 26, 4.1 āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā /
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
Daśakumāracarita
DKCar, 2, 5, 7.1 na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati //
Kāmasūtra
KāSū, 2, 6, 44.1 etayā goṣṭhīparigrahā veśyā rājayoṣāparigrahaś ca vyākhyātaḥ //
KāSū, 4, 1, 42.2 kulayoṣā punarbhūr vā veśyā vāpyekacāriṇī //
Yājñavalkyasmṛti
YāSmṛ, 2, 293.1 ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ /
YāSmṛ, 3, 268.1 durvṛttabrahmaviṭkṣatraśūdrayoṣāḥ pramāpya tu /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 7.2 īśasya hi vaśe loko yoṣā dārumayī yathā //
BhāgPur, 3, 25, 30.2 sukhaṃ budhyeya durbodhaṃ yoṣā bhavadanugrahāt //
BhāgPur, 4, 17, 19.2 ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ //
Bhāratamañjarī
BhāMañj, 5, 650.1 kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi /
BhāMañj, 8, 89.1 sarvasādhāraṇā yoṣāḥ sarvabhakṣyā dvijātayaḥ /
BhāMañj, 13, 1461.2 veśyāyoṣāṃ nirīkṣante saspṛhaṃ kulayoṣitaḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 10.1 nistanūruhavarāṅgasambhede yoṣāyā anuprāśanasyātyāvaśyakatvāt //
KādSvīS, 1, 32.1 yoṣāyāḥ āsyapadmena prāśanaṃ bhāṣāyāḥ prabodhe avyabhicaritakāraṇam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.3 tṛptāṃ jahurmātulasyeva yoṣā bhāgaste paitṛṣvaseyī vapām iva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Rasaratnasamuccaya
RRS, 11, 104.3 nīrasānāmapi nṝṇāṃ yoṣā syātsaṃgamotsukā //
Rasārṇava
RArṇ, 8, 67.2 bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
KādSvīSComm zu KādSvīS, 12.1, 3.0 yoṣāyā anuprāśanena taddvārā uttararūpe phalavaiśiṣṭyaṃ saṃpradarśayati //
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 4.0 sambhedite 'pi varāṅge kāpiśāyanaprāśanena atisaṃkocaṃ prāptasya yoṣāyāḥ varāṅgasya vivarakaraṇe udañjau mahatī vyathā prādurbhūyate iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 16.1, 2.0 tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ dvitīyāyām avasthāyāṃ dves tīya ity anena dviśabdāt tīyapratyaye sati dvitīyaśabdo niṣpadyate tasyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvam sati pūrvarūpasaṃyoge tādṛgavasthāvatyāḥ yoṣāyāḥ saṃnidhāne satīti jñeyam //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
KādSvīSComm zu KādSvīS, 32.1, 1.0 yoṣāyāḥ āsyapadmeneti //
KādSvīSComm zu KādSvīS, 32.1, 2.0 yoṣāyāḥ āsyapadmena prāśane kriyamāṇe yathecchikī bhāṣāyāḥ anusphurtir bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 7.0 tat sarvaṃ tu prakartavyaṃ yoṣāyāḥ sukhalabdhaye //
Yogaratnākara
YRā, Dh., 254.2 vīryabandhakaraṃ śīghraṃ yoṣāmadavināśanam //